Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम-सागर- कोषः ( भाग : - ४ )
[Type text]
भ्रमरक- उदकाश्रितजीवः । आचा० ४६ | अमि परिरयः ओघ ५९ नन्दी० १४८ भ्रमिणा ततोऽपान्तरालं परिहत्य ओघ० ५९१ भ्रष्टतेजाः क्वचित्स्वरूपभ्रष्टतेजा ध्यामतेजाः । भग. ६८४ |
भार:- मधुः । नन्दी० १५५१
- X - X - X - X म
मंकाती अन्तकृद्दशानां षष्ठमवर्गस्य प्रथममध्ययनम् । अन्त० १८१ राजगृहनगरे गाथापतिः। अन्त १८८ मंकुण मत्कुणः । आव ०६२५|
मंकुणहत्थी मत्कुणहस्ती गण्डीपदश्चतुष्पदविशेषः । जीवा० ३८| गण्डीपदविशेषः । प्रज्ञा० ४91 मंख- मङ्खः-चित्रफलकप्रधानो भिक्षुकविशेषः । स्था० ५२२| मङ्खः । भग० ३६१ | मङ्ख- चित्रफलकहस्तः । जम्बू. १४२१ मख:- चित्रफलकहस्त भिक्षुकः औप० ३) मखः- चित्रफलकहस्तो भिक्षुकः प्रश्नः १४१| मखः जाति विशेषः । आव० १९९| मङ्खः - कैदारकः । पिण्ड० ९६ | मखः चित्रफलकहस्तो भिक्षुकः राज० २१ मंखलि मखः । भग- उपरा
खली - मङ्खली नामविशेषः । आव० १९९ । मंगतितह- हस्तपाशितः । निर० १८
मंगलं - मङ्गलं-सिद्धार्थदूर्वादि। भग० ४५९। मंगलं दध्यक्षत-दूर्वाचन्दनादि। उत्त० ४९०। मङ्गलंभगवद्वचनानुवादः । अथवा श्रुतज्ञानम्। आचा० १ | मङ्गलं - मां गालयत्यपनयति भवादिति मङ्गलम् । मा भूद् गलो- विघ्नो वा नाशःशास्त्र-स्येति वा मङ्गलम्। आचा० २ मथ्नातिविनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्यं लालयति च श्लेषयति शिष्यप्रशिष्यपरम्परायामिति मङ्गलम्। उत्त॰ २| मङ्गलः-दुरितोपशमः। ज्ञाता॰ ७४ मङ्गलं सुवर्णच न्दनदध्यक्षतदूर्वासिद्धार्थकादर्शकस्पर्शनादि, दुस्वप्नादि- प्रतिघातकं प्रायश्चित्तम्। सूत्र• ३२५| विघ्नक्षयस्तद्योगान्मङ्गलम्। स्था० १११| मङ्गलंस्वस्तिक-सिद्धार्थकादि। आव० १३०। मङ्गलंपञ्चनमस्कारः। ओघ० २०४ | मङ्गलं - माङ्गल्यम् । भग० ३१८। मङ्गलं-अनर्थप्रतिघातः । भग० ५४१ |
मुनि दीपरत्नसागरजी रचित
[54]
[Type text]
स्वस्तिकादि। जम्बू॰ ५९। मंगं लातीति मंगलम्। मङ्ग्यते हितमनेनेति मङ्गलं, मां गालयति भवादिति मङ्गलम्। दशवे. 31 मङ्गलं मङ्ग्ग्यते हितमनेनेति मङ्गलम्। दश• ७८| दुरितोपशमहेतुः । सूर्य • २६७। मङ्गलं दुरितोपशान्ति-हेतुत्वात् अहिंसायास्त्रिशत्तमं नाम | प्रश्न ० ९९| मङ्ग्यते-अधिगम्यते वाञ्छितम् । स्था॰ २। मङ्गलं-सिद्धार्थकदध्यक्षतदुर्वाङ्कुरादिकम्। भग॰ १३७| मङ्गलं-सिद्धार्थकादि । भग० ३१८ | मङ्गलंअनर्थप्रतिहतिहेतुः । औप० ५ | मङ्गलं - अनर्थप्रतिघातः । औप- ७३१ मड्ग इति धर्मस्याख्या तं लाति आदत्ते इति मङ्गलं, मां गालयति अपनयति भवादिति मङ्गलं मा भूद् गलो-विघ्नो गालो वा नाशः शास्त्रस्यास्मादिति मङ्गलम्। मङ्ग्यतेऽधिगम्यते हितमनेनेति मङ्गलम् । जीवा० २ | मङ्गलंदध्यक्षतचन्द-नादि । उपा० ४४ ।
मंगलचेइयं- मङ्गलचैत्यं गृहेषु मंगलनिमित्तं यन्निवेश्यते तत् । बृह० २७६ आ । मंगलयं वृतान्तं- आख्यानकम् आव. ४३४१ मंगला सुमतिजिनस्य माता आव० १६० सम० १५१| सुमतिनाथजननी । नन्दी० १५८१ मंगलया- मंगलेअनर्थप्रतिघाते साव्वाः । जम्बू० १४३ ।
मंगलावई - मंगलावती विजयः । जम्बू० ३४६ | मंगलावतीविजयः। जम्बू० ३४२
मंगलावईकूड- मंगलावतीकूटः, सौमनसवक्षस्कारे तृतीयं कूटम्। जम्बू० १५३|
मंगलावईरविजय- मंगलावतीविजयः । जम्बू० ३५३ | मंगलावती महाविदेहे विजयः। नदीविशेषः । स्था० ८०| मंगलावत्त- मंगलावर्त्तनामविजयः । जम्बू• ३४६१
देवविमानविशेषः । सम० १७|
मंगलावत्तकूडे - मङ्गलावर्त्तकूट- नलिनकूटवक्षस्कारे चतुर्थकूटम्। जम्बू• ३४६ |
मंगलिय- मांगलिकः - गीतगायकः । आव० ८६३ | मंगल्य मङ्गलकं स्वस्तिकादि जीवा० २२५, ३६२२ मंगल्ल- माङ्गल्यं-हितार्थपावकम्। भग० ११९| माङ्गल्यं दुरितोपशमः साधुः । भग० १२५ मंगी सद्यग्राम्स प्रथमा मुर्च्छना स्था• ३९३१ मंगल- असुन्दरम् । स्था० २७२
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246