Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 52
________________ [Type text] भोइय भोजिक:- ग्रामाधिपतिः । आव० ३४२२ भोजिक:सामान्यग्रामाधिपः । आव० ८१९ | आव० ७३८ \ भोइया- भोजिका भार्या। बृह० १४५आ। बृह• ६अ। भज्जा | निशी० १२७ अ । भोइयाई भोजिकादिनां नगरप्रधानपुरुषादिः । व्यव० वि० आगम-सागर- कोषः ( भाग : - ४ ) ३०२अ । भोई- भोगेन - विशिष्टनेपथ्यादिना चरन्ति भोगिकाःनृपति मान्याः प्रधानपुरुषाः। उत्तः ४९८ भोग्याभार्या पिण्ड० ११ol भए भोग: मनोजशब्दादिः । उत्त० १८८ भोगंकरा- भोगङ्करा प्रथमा दिक्कुमारी । जम्बू० ३८३ भोगकरा- अधोलोकवास्तव्या दिक्कुमारी आव० १२१| ज्ञाता० १२७| भोगकरा-दिक्कुमारी । जम्बू० ३१५| भोग भोगपुरिसे- भोगपुरुषः । सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थः । आव ० २७७| फलः। ज्ञाता० १३८ | वर्त्त - नम् । ज्ञाता० १८९ | भोगः-शब्दादिकः । जीवा० ३४६ । भोगः- गुरुस्थानीयः । आव. १२८८ भगः- निधुवनम्। प्रश्न० १७| भोगःयस्तेनैव गुरुत्वेन व्यवहतस्तवंशजश्च ऑप० २७ भोगः देहः । औप- १८१ भोगः सकृद् भुज्यत इति ९९| भोगः-शरीरम् । प्रज्ञा० ४७ । भोगः-शरीरम् । जीवा० ३९ | जम्बू. १११। भोगः कुलविशेषः आव. १७९१ भोगःआदिदेवावस्थापितगुरुवंशजातः । भग० ११५१ भोगःगन्धरसस्पर्शाः । भग• ८९। सकृद्धोजनमश -नादीनां भोगः । भग० ३५० शब्दादिकः । जीवा० १६३ | अभ्यवहारः । उत्त• ६३४ भोगप्रधानः पुरुषः भोगपुरुषः चक्रवत्र्त्यादि । सूत्र० १०३ | भोगाः - गन्धरसस्पर्शाः । - उपा० ८ भोगकडं भोगकटकं पुरविशेषः । उत्त०८ भोगजीविय चक्रवत्र्त्यादीनां जीवितं भोगजीवितम् । स्था० ७ | आव० ४८० | भोगण - भोगनं-पालनम् । ओघ० १२ | भोगत्थिआ भोगार्थिनः मनोज्ञगन्धरसस्पर्शार्थिनः । जम्बू• २६७। गन्धरसस्पर्शार्थिनः । ज्ञाता० ५९| भोगन पालनम् ओघ० १२ भोगपुर- भोगपुर-भोगकटकपुरम् । उत्त० ८५| आव २२२ भोगपुरिस भोगपुरुष भोगपरः पुरुषः सूत्र० ३२८१ । मुनि दीपरत्नसागरजी रचित [52] [Type text] भोगपुरिसत्ता अन्यैरुपार्जितार्थानां भोगकारिनरता । भग० ५८१| भोगपुरिसा भोगा: मनोजाः शब्दादयस्तत्पराः पुरुषाः भोग-पुरुषाः स्था० ११३ भोगभोग- भोगार्हो भोगः शब्दादयो भोगभोगः । जीवा० २१७ | भोगार्हम् । भग० १५४। भोगार्हा भोगा-भोगभोगाःमनोज्ञ-स्पर्शादया। भग० ६४५ | भोगार्हा भोगाःशब्दादयः। प्रज्ञा॰ ८९| जीवा० १६३, ३४६ । भोक्तुं योग्या भोग्या ये भोगाः भोगभोगाः वाऽतिशायिनो भोगाः । उत्त० ३९४ | विशिष्टाः शब्दादयः । सम० ५३ | भोगभोगा: भोगाईः शब्दादिभोगः सूर्य० २८ भोगभोगाः-उत्कटा भोगाः । सूत्र० ४२२ अतिशयवद्भोगाः । निर० ४ भोगार्हाः भोगाः शब्दादयः । भोगेभ्यः औदारिककायभावेभ्योऽतिशायिनो भोगा भोग भोगाः । जम्बू. ६३॥ भगमालिणी भोगमालिनी दिक्कुमारी सुरी, राजधानी । जम्बू• ३३८| भोगमालिनी अधोलोककवास्तव्या दिक्कुमारी | आव. १२९| जम्बू. ३८३ भोगराजा उग्रसेनः। दशकै ९७ भगराय भोजराजः- उग्रसेनः । उत्त• ४९५१ भोगवझ्या लिपिविशेषः । प्रज्ञा० ५६ ॥ भोगवई- भोगवती-द्वितीयातिथिनाम । जम्बू० ४९१ | भोगवतिया राजगृहे धन्यसार्थवाहस्य धनदेवपुत्रस्य भार्या। ज्ञाता० ११५ | भोगवती- अधोलोकवास्तव्या दिक्कुकमारी। आव० १२१ । जम्बू० ३१५, ३८३। भोगवती-रात्रिद्वितीयातिथिः । सूर्य० १४८) भोगवती दक्षिणरुचकवास्तव्या दिक्कुमारी । आव० १२२| भोगविस- भोगं शरीरं तत्र सर्वत्र विषं यस्य स भोगविषः । जीवा० ३९| प्रज्ञा० ४६ । ज्ञाता० १६२ | भोगविषः- उरः परिसर्पविशेषः । जीवा० ३९ | भगशालिनः महोरगभेदविशेषः प्रज्ञा- ७० | भोगा- भोगाः शब्दादयः। सूर्य० २६७ आचा० १८२ | जीवा० २१७ प्रज्ञा ८९| धूपनविलेपनादयः । उत्त० २४३॥ मनोज्ञाः शब्दादयः । स्था० ११४ । उत्त० २९१| भोगाःद्रव्यनिचयाः कामा वा उत्त• ३८८१ ये तु गुरुत्वेन ते भोगाः तदवश्याश्च स्था० ३५८८ गुरवः । स्था० १९४१ *आगम - सागर- कोष" (४)

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246