Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 50
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text]] भूयमहाभद्द- भूतमहाभद्रः-भूते द्विपेऽपरार्धाधिपतिर्देवः। | भृगु- शुक्लाराजिः । बृह. ७५आ। पर्वतकटकम्। प्रश्न. जीवा० ३७० ५९| भूयमहावर- भूतमहावरः-भूते समुद्रेऽपरार्द्धाधिपतिर्देवः। | भृगुकच्छ- पत्तनविशेषः। प्रज्ञा० ४८१ उत्त० ६०५ जीवा० ३७० भुङ्कारक-भाजनविधिविशेषः। जीवा० २६६। भूयवर- भूतवरः-भूते समुद्रे पूर्वार्धाधिपतिर्देवः। जीवा० भृत- प्लुतम्। ज्ञाता०७२। ३७० भृतकाः- मूल्यतः कर्मकराः। स्था० ११४१ भूयवाइय-भूतवादिकः-वाणमन्तरविशेषः। प्रज्ञा० ९५। भृति- मूल्यम्। व्यव० २८० भूयवात- भूताः-सद्भूताः पदार्थास्तेषां वादो भूतवादः। भृत्याः- प्रेष्यः। आचा०९१ स्था०४९१| भेंडमओ- भिण्डमयः-मृन्मयः। आव० ३५० भूयवादिय- भूतवादिकः-व्यन्तरनिकायानामपरिवर्तिनो | भेंडहत्थी-भिण्ड(मन्म)यहस्ती। दशवै. ९९। व्यन्तरजातिविशेषः। प्रश्न०६९। भेंडिया- भिण्डिका-त्राडीः (राडीः)। बृह०७१| निशी. ११२ भूयविज्ज-भूतानां निग्रहार्था विदया-शास्त्रं भूतविद्या। । आयुर्वेदस्य षष्ठाङ्गम्। विपा० ७५१ भे- युष्मभ्यम्। आचा० ३३९ भट्टारकम्। पिण्ड०७३। भूयसिरी- चम्पानगर्यां सोमदत्तस्य भार्यां। ज्ञाता० १९६। युष्माभिर्युष्मत्तीर्थकरेण वा। आचा० १८६। भवताम्। भूया- भूता-दक्षिणपश्चिमरतिकरपर्वतस्य पूर्वस्यां उत्त० ८३। जम्बू. २४०। ज्ञाता० १३६। आव० १९० शक्रदेवे-न्द्रस्यामलनामिकाया अग्रमहिष्या ज्ञाता० ३७। भवतु। ज्ञाता० १३६। भवतीनाम्। ज्ञाता० अग्रमहिष्या राजधानी। जीवा० ३६५। राजगृहे १८८। भवता। व्यव० ६८ अ। युष्मान्। बृह. २२१ अ। सुदर्शनगृहपतेः पुत्री। निर० ३७। भूताः-तरवः। जम्बू० | भेआययणवज्जि-भेदायतनवर्जी भेदः-चारित्रभेदः तदा ५३९। ज्ञाता०६२। भूता-कल्प-कवंशप्रसूतशकटालस्य | यतनं-तत्स्थानं तद्वर्जी, चारित्रातिचारभीरुः दशवै. तृतीया पुत्री। आव० ६९३। भूताः-तरवः। प्रज्ञा० १०७) व्यन्तरभेदविशेषः। प्रज्ञा०६९) भेउर-भेदनशीलाः-भिद्राः-शब्दादयः कामगुणाः। आचा० भूयाई-भूतानि-स्थावराः। प्रश्न. १५७। २९५। स्वयमेव भिद्यत इति, भिदुरं-भिदुरत्वम्। स्था० भूयाणंद-भूतानन्दः-उत्तरनिकाये दवितीय इन्द्रः। भग० ६४। स्वयमेव भियत इति भिदुरं-प्रतिक्षणविशरारु। १५७ स्था० ८४। जीवा० १७०| ज्ञाता०२५२। भूता आचा० २८६। नन्दाभिधानः कूणिकराजस्य प्रधानहस्ती। भग० ७२०| | भेउरधम्म- भिदुरधर्मः-स्वत एव भिद्यत इति भिदुरं, स भूतानन्दः-नागकुमाराणामधिपतिः। प्रज्ञा० ९४। भूता- | एव धर्मः-स्वभावो यस्य स भिदुधर्मः। आचा० १२८१ नन्दः-हस्तिराजः। भग० ३१९। भूतानन्दः-वीरविभोः भेउरधम्मा- भिदूरधर्माणः-स्वयमेव भिदयत इति भिरं सातापृच्छको देवः। आव० २२१॥ भिदुरत्वं धर्मो येषां ते भिदुरधर्माणः। भूयावडिंसा- भूतावतंसा-दक्षिणपश्चिमरतिकरपर्वतस्य । अन्तर्भूतभावप्रत्त्य-योऽयम्। स्था०६४। दक्षिणस्यां शक्रदेवेन्द्रस्याप्सरसोऽग्रमहिष्या राजधानी। | भेए-भेदः-प्रकाशनं स्वदारमन्त्रभेदः। उपा०७। भेदः क्षयः, जीवा० ३६५ भयाध्यवसानोपक्रम इति। अन्त०१३। भूयावाद- भूतवादः-दृष्टिवादः। बृह. २४ । भेओ-भेदः-भण्डलस्यापान्तरालम्। सूर्य०४९। भेदः भूरित- मीलितः। निशी. १७३ अ। सर्वपरिशाटतः पृथग्भावः। उत्त० २२४। भेदनं भेदःभूलए- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। एकैकता। ओघ. १८० भूषण-मुकुटः। जीवा० १६१| भेडिग-भेडिकम्। आव० ५८१। भूसण- भूषणं-मण्डनादिना विभूषाकरणम्। प्रश्न० १४०। | भेत्तुं- भेत्तुम्-सूच्चादिना सच्छिद्रं कर्तुम्। भग० २७६) भूषणं-उपाङ्गपरिधेयम्। जम्बू० २२१। भेद-भेदः-विदारणम्। दशवै. १५२ विशेषो व्यक्तिः । १९८१ मुनि दीपरत्नसागरजी रचित [50] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246