Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
मगहापुरनपरभगधपुरनागरं- राजगृहम् । उत्तः ३२१॥ मगहाविसए जणपदविसेसो निशी. ५५ आ मग्गंतराय मार्गान्तरायः
आगम-सागर- कोषः ( भाग : - ४ )
मोक्षाध्वप्रवृत्ततद्विघ्नकरणम्। स्थान राज्या मग्ग मार्गः प्रष्ठः । आव० २३२ पूर्वस्माद्विशुद्ध्या विशिष्टतरो मार्गः सम्यग्ज्ञानावाप्तिरूपः । सूत्र० १९७ । मार्ग:- पूर्वपुरुषक्रमागता समाचारी भग० ६९। मार्गःविशिष्टगुण-स्थानावाप्तिप्रगुणः स्वरसवाही
क्षयोपशमविशेषः । जीवा० २५५ | सम० ३१ । प्रष्ठः । आव ० १०८ । मार्गः - अर्हतां नमस्कारार्हत्वे, मार्ग:सम्यग्दर्शनादिलक्षणो हेतुः । आव० ३८३३ मार्ग:सूत्रकृताङ्गाद्यश्रुतस्कन्धे एकादशममध्ययनम् आव० ६५१। मार्ग-सूत्रकृताङ्गस्यैकादशममध्ययनम् । उत्त ६१४। मार्गं-मोक्षमार्गमात्मानुचीर्णम्। सूत्र० १९७| मार्ग:विशिष्टगुणस्थानावाप्तिगुणः
स्वरसवाहीक्षयोपशमविशेषः । राज० १०९ | ग्रामानुग्रामपरस्परयावसिमं भवति स सग्रामो मार्गः। बृह. १२२ अ मोक्षपुरप्रापकत्वाद् मार्ग इव मार्गः । निशी० २४१ अ मार्गः उपायः प्रश्नः १३६ मृज्यतेशोध्यतेऽनेनात्मेति मार्गः, मार्गणं वा अन्वेषणं शिवस्येति । आव० ८६ मार्गः क्षयोपशमिको भावः
ऊर्ध्वमार्गादुन्मार्गः । आव• ५७११ मार्गः सम्यग्दर्शनादिः । आव ७६२१ मार्ग:- मोक्षपुरप्रापकत्वादेव । अनुयो० ३२२ मार्गः- पृष्ठः । नन्दी• ८४ मार्गःमोक्षपथः। आचा० २०५। मार्गः-नरकतिर्यङ्मनुष्यगमनपद्धतिः । आचा० २०७१ मार्ग. चरित्रप्राप्तिनिबन्धनतया दर्शनज्ञानाख्याम्। उत्तः ५८३३ मार्ग मुक्तिमार्ग क्षायोपशमिकदर्शनादि। उत्त ५८३ | मार्ग- सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथ, पथिच्छेदनम् । सम० ४। मार्गोगीतमार्गनृत्यमार्गलक्षणौ। अग० ६५२ मार्गःज्ञानप्राप्तिहेतु सम्यक्त्वम् उत्त० १८३३
मग्गड़ मार्गयति। आक० ३२३
मग्गओ मार्गयति पुष्ठतः। भग- २३, ३१२, ३२रा मार्गतः पृष्ठतः। ओघ० ३२ नन्दी० ८४ मार्गतःपृष्ठतः । ओघ• ७४१ निप्पच्छिमो निष्पश्चिमः ओघ०
1
३३|
मुनि दीपरत्नसागरजी रचित
[Type text]
मग्गण- मार्गणं-अन्वयधर्मैरन्वेषणम् । औप० ९५| मार्गणं-अन्वयधर्मलोचनम् । औप० ९९ । मार्गणंअन्वेषणम् । जीवा० १९ प्रज्ञा० ५०१ भग० ६६३ | मार्गणं-इह वल्लयुत्सर्प णादयः स्थाणुधमा एव प्रायो घटन्ते इत्यादयन्वयधर्मालोचन रूपम्। ज्ञाता० ११। मार्गण सद्भूतार्थविशेषाभिमुखमेव तद्
र्ध्वमन्वयव्यतिरेकधर्मान्वेषणं तद्भावः । नन्दी० १७६ । मार्गणं-अन्वयधर्म्मालोचनम्। भग० ४३३|
मग्गणा मार्गणा - अन्वेषणा । ओघ० १७० | मार्गणा - अन्वयधर्मान्वेषणा । नन्दी. १८७ मार्गणाअन्वयधर्मान्वेषणा आव० २८८
मग्गत- पृष्ठतः। आव० ३०६। मार्गतः-पुष्ठतः। ज्ञाता १६५ १९० | पत्थतो निशी ४६ आ
मग्गत्थो - मार्गस्थः- सद्भिराचीर्णमार्गव्यवस्थितः। सूत्र॰
[61]
२७३।
मग्गद- मार्ग:- विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाहीक्षयोपशमविशेषस्तं ददातीति मार्गदः । जीवा. २५५1
मग्गदए मार्ग- सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयः । सम० ४१ मार्गसम्यग्दर्शनजानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः । भग० ९॥
मग्गदेसिए - मुक्तेर्देशितो जिनैः कथितः मार्गेदेशितः ।
उत्त० ३३९|
मग्गफल मार्गफलं तमेवप्रकर्षास्थं क्षायिकदर्शनादि । उत्त० ५८३ । मार्गफलं चारित्रम् । उत्त० ५८३ | मार्गफलंज्ञानम् उत्त० ५८३ मार्गफलं क्षायिकदर्शनादि। उत्तः
५८३ |
मग्गमाण- मार्गयन्-अन्वयधर्म्मपर्यालोचनतः। ज्ञाता ७९ ।
मग्गर- म्लेच्छविशेषः । प्रज्ञा० ५५|
मग्गह- याचध्वम् । आव० १२७ ।
मग्गातिकंत मार्गातिक्रान्तः- अर्द्धयोजनमतिक्रान्त
आहारः । भग० २९२
मग्गी- मार्गयन्- गवेशी प्रश्न. ३७॥
मग्गुगा- मद्गु-जलकाकः । बृह० ३२अ । मग्गुगा मद्गुकाः- जलवायसाः । जम्बू. १७२
"आगम- सागर- कोषः " [४]

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246