________________
[Type text]
मगहापुरनपरभगधपुरनागरं- राजगृहम् । उत्तः ३२१॥ मगहाविसए जणपदविसेसो निशी. ५५ आ मग्गंतराय मार्गान्तरायः
आगम-सागर- कोषः ( भाग : - ४ )
मोक्षाध्वप्रवृत्ततद्विघ्नकरणम्। स्थान राज्या मग्ग मार्गः प्रष्ठः । आव० २३२ पूर्वस्माद्विशुद्ध्या विशिष्टतरो मार्गः सम्यग्ज्ञानावाप्तिरूपः । सूत्र० १९७ । मार्ग:- पूर्वपुरुषक्रमागता समाचारी भग० ६९। मार्गःविशिष्टगुण-स्थानावाप्तिप्रगुणः स्वरसवाही
क्षयोपशमविशेषः । जीवा० २५५ | सम० ३१ । प्रष्ठः । आव ० १०८ । मार्गः - अर्हतां नमस्कारार्हत्वे, मार्ग:सम्यग्दर्शनादिलक्षणो हेतुः । आव० ३८३३ मार्ग:सूत्रकृताङ्गाद्यश्रुतस्कन्धे एकादशममध्ययनम् आव० ६५१। मार्ग-सूत्रकृताङ्गस्यैकादशममध्ययनम् । उत्त ६१४। मार्गं-मोक्षमार्गमात्मानुचीर्णम्। सूत्र० १९७| मार्ग:विशिष्टगुणस्थानावाप्तिगुणः
स्वरसवाहीक्षयोपशमविशेषः । राज० १०९ | ग्रामानुग्रामपरस्परयावसिमं भवति स सग्रामो मार्गः। बृह. १२२ अ मोक्षपुरप्रापकत्वाद् मार्ग इव मार्गः । निशी० २४१ अ मार्गः उपायः प्रश्नः १३६ मृज्यतेशोध्यतेऽनेनात्मेति मार्गः, मार्गणं वा अन्वेषणं शिवस्येति । आव० ८६ मार्गः क्षयोपशमिको भावः
ऊर्ध्वमार्गादुन्मार्गः । आव• ५७११ मार्गः सम्यग्दर्शनादिः । आव ७६२१ मार्ग:- मोक्षपुरप्रापकत्वादेव । अनुयो० ३२२ मार्गः- पृष्ठः । नन्दी• ८४ मार्गःमोक्षपथः। आचा० २०५। मार्गः-नरकतिर्यङ्मनुष्यगमनपद्धतिः । आचा० २०७१ मार्ग. चरित्रप्राप्तिनिबन्धनतया दर्शनज्ञानाख्याम्। उत्तः ५८३३ मार्ग मुक्तिमार्ग क्षायोपशमिकदर्शनादि। उत्त ५८३ | मार्ग- सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथ, पथिच्छेदनम् । सम० ४। मार्गोगीतमार्गनृत्यमार्गलक्षणौ। अग० ६५२ मार्गःज्ञानप्राप्तिहेतु सम्यक्त्वम् उत्त० १८३३
मग्गड़ मार्गयति। आक० ३२३
मग्गओ मार्गयति पुष्ठतः। भग- २३, ३१२, ३२रा मार्गतः पृष्ठतः। ओघ० ३२ नन्दी० ८४ मार्गतःपृष्ठतः । ओघ• ७४१ निप्पच्छिमो निष्पश्चिमः ओघ०
1
३३|
मुनि दीपरत्नसागरजी रचित
[Type text]
मग्गण- मार्गणं-अन्वयधर्मैरन्वेषणम् । औप० ९५| मार्गणं-अन्वयधर्मलोचनम् । औप० ९९ । मार्गणंअन्वेषणम् । जीवा० १९ प्रज्ञा० ५०१ भग० ६६३ | मार्गणं-इह वल्लयुत्सर्प णादयः स्थाणुधमा एव प्रायो घटन्ते इत्यादयन्वयधर्मालोचन रूपम्। ज्ञाता० ११। मार्गण सद्भूतार्थविशेषाभिमुखमेव तद्
र्ध्वमन्वयव्यतिरेकधर्मान्वेषणं तद्भावः । नन्दी० १७६ । मार्गणं-अन्वयधर्म्मालोचनम्। भग० ४३३|
मग्गणा मार्गणा - अन्वेषणा । ओघ० १७० | मार्गणा - अन्वयधर्मान्वेषणा । नन्दी. १८७ मार्गणाअन्वयधर्मान्वेषणा आव० २८८
मग्गत- पृष्ठतः। आव० ३०६। मार्गतः-पुष्ठतः। ज्ञाता १६५ १९० | पत्थतो निशी ४६ आ
मग्गत्थो - मार्गस्थः- सद्भिराचीर्णमार्गव्यवस्थितः। सूत्र॰
[61]
२७३।
मग्गद- मार्ग:- विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाहीक्षयोपशमविशेषस्तं ददातीति मार्गदः । जीवा. २५५1
मग्गदए मार्ग- सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयः । सम० ४१ मार्गसम्यग्दर्शनजानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः । भग० ९॥
मग्गदेसिए - मुक्तेर्देशितो जिनैः कथितः मार्गेदेशितः ।
उत्त० ३३९|
मग्गफल मार्गफलं तमेवप्रकर्षास्थं क्षायिकदर्शनादि । उत्त० ५८३ । मार्गफलं चारित्रम् । उत्त० ५८३ | मार्गफलंज्ञानम् उत्त० ५८३ मार्गफलं क्षायिकदर्शनादि। उत्तः
५८३ |
मग्गमाण- मार्गयन्-अन्वयधर्म्मपर्यालोचनतः। ज्ञाता ७९ ।
मग्गर- म्लेच्छविशेषः । प्रज्ञा० ५५|
मग्गह- याचध्वम् । आव० १२७ ।
मग्गातिकंत मार्गातिक्रान्तः- अर्द्धयोजनमतिक्रान्त
आहारः । भग० २९२
मग्गी- मार्गयन्- गवेशी प्रश्न. ३७॥
मग्गुगा- मद्गु-जलकाकः । बृह० ३२अ । मग्गुगा मद्गुकाः- जलवायसाः । जम्बू. १७२
"आगम- सागर- कोषः " [४]