________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मग्गोवसंपया- मार्गे देशनायोपसंपत् मार्गोपसंपत्। व्यव. २२९, २३२ ३७८ आ। निशी० २४१ ।
मच्छंडिआ- मत्स्यण्डिका-खण्डशर्करा। जम्बू. १९८१ मघमघंत- मघमघायमानं-अतिशयवान् गन्धः। ज्ञाता० मच्छंडिका- मत्स्यण्डिका खण्डविशेषः। प्रश्न. १५३। १२
मत्स्यण्डी-खण्डशर्करा। प्रज्ञा० ३६४| मघमघामान- बहुलसौरभ्यो यो गन्धः उद्धृतः-उद्धृतः। मच्छंडिया- मत्स्याण्डिका-शर्कराविशेषः। अनुयो० १५४। सम०६१।
मच्छंडी- मत्स्यण्डी-खण्डशर्करा। जीवा० २७८१ मघमघेत- अनुकरणशब्दोऽयं मघमघायमानो
खण्डशर्करा। अनुयो० ४७। बहलगन्धः। सम० १३८ मघमघायमानः। जम्बू. ५१ | मच्छंतं- मथ्यमानम्। प्रश्न. ५७ मघव- भरतक्षेत्रे तृतीयश्चक्रवर्ती। सम० १५२२ मघा- मच्छंध- मच्छबन्धो-मत्स्यबन्धः। ओघ. २२३। महाभेघास्ते यस्य वशे सन्ति स मघवान्-इन्द्रः। जीवा० मत्स्यबन्धः कैवर्तः। व्यव. २३१ आ। ३८८ मघवा-तृतीयक्रवर्ती। आव. १५९। मघा-महामे- मच्छंधले- मत्स्यबन्धविशेषः। विपा० ८११ घास्ते यस्य वशे सन्ति स मघवात्-इन्द्रः। भग० १७४। मच्छंधवाडए- मत्स्यबन्धपाटकः। विपा० ७९। मघा-महामेघास्ते यस्य वशे सन्ति स मघवान्। प्रज्ञा. मच्छ- मत्स्यः । प्रज्ञा० ४३। राहोःसप्तमं नाम। भग० १०१
१७५। मच्छः-राहुदेवस्य सप्तमं नाम। सूर्य २८७ मघा- मघाः-महामेघाः। भग० १७४। कृष्णराजेवितीयं मत्स्यः -अष्टमङ्गले पञ्चमं। जम्बू. ४१९। नाम। स्था०४३२
चच्छखल-मत्स्य खलम्। आचा० ३३४। मघावती- मघावती-कृष्णराजेः तृतीयं नाम। भग० २७१। मच्छखागा- समुद्रे जन्तुविशेषः। निशी० २७३ आ। मग-धर्मः- | जीवा. २ धर्भाभिधानम्। आव०४। मच्छपुच्छे- मत्स्यपुच्छ-मत्स्बन्धविशेषः। विपा. ८११ मगलं-मन्यते अना(न)पायसिद्धिं गायन्ति
मच्छबंधा- मत्स्बन्धः धीवरः। ओघ.१८०१ मच्छबंधप्रबन्धप्रतिष्ठितं? लान्ति वाऽव्यवच्छिन्नसन्तानाः मत्स्यबन्धः कैवर्तः। व्यव० ३३०२८५। मच्छबंधंशिष्यप्रशिष्यादयः शास्त्र-मस्मिन्निति वा मङ्गलम्। मत्स्यबन्धः। प्रश्न.१३| उत्त० । मङ्ग्यते हितमनेनेति, मङ्गलातीति वा मच्छर- मत्सरः-परसम्पदसहनं सति वा वित्ते धर्मोपादानहेतुरित्यर्थः, मां गालयति-संसा
त्यागाभावः। उत्त०६५६। कोहो। निशी० ७२ अ। रादपनयतीति। आव०४१
मच्छरिज्जइ-मत्सरायते। आव० २२४। मङ्गलपाठिका- प्रातः सन्ध्यायां देवतायाः प्रतो या मच्छरित-मत्सरित्वं-परगणानमसहनम्। प्रश्न. १२५ वादना-योपस्थाप्यते सा। जम्बू० ३८१
मच्छरीया- मात्सर्य-परोन्नतिवैमनस्यम्। आव०८३८1 मङ्गी- वादित्रम्। जम्बू० १३७
मच्छा- मत्स्याः -मीनाः। उत्त०७९ठ। मगु- मन्दश्रद्धाविषये मथायामाचार्यः। आव० ४३९। मच्छिय-माक्षिकं-मधुविशेषः। आव०८५४ मत्स्याःमङ्खलि- मङ्खः। भग० ३५९।
पण्यं यस्य स मात्सिकः। प्रश्न. ३७ मच्चु- मृत्युः-यमराक्षसः। ज्ञाता० १६५।
चतुरिन्द्रियजीवभेदः। उत्त०६९६| मच्चुमुहं- मृत्युमुखं-मरणगोचरम्। उत्त० २४८१ भच्छियमल्ल- मात्स्यिकमल्लः-सोपारकपत्तने मृत्युमरणं-मृत्युस्तस्य मुखमिव मुखं। मृत्युः
मल्लविशेषः। आव०६६४। आयुःपरिक्षयस्तस्य मुख-मिव मुखं मृत्युमुखं भच्छिया- चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ शिथिलीभवबन्धनाद्यवस्था। उत्त० ३८८1
चतुरिन्द्रिय-भेदः। उत्त०६९६| मच्च-मृत्युः-प्राणवधस्य त्रयोदशमपर्यायः। प्रश्न०६। | मच्छुव्वत्तं- मत्स्योवृत्तं-एकं वन्दित्वा मत्स्यवद् द्रुतं मच्छडक- जलचरविशेषाण्डकम्। जम्बू० ३१|
दवितीयं साधं दवितीयपाइँन रेचकावर्तेन परावर्तते मच्छंडि- मत्स्यण्डी-खण्डशर्करा। जम्बू० १०५। ज्ञाता० । तत्। कृतिकर्मणि अष्टमदोषः। आव० ५४४
मुनि दीपरत्नसागरजी रचित
[62]
"आगम-सागर-कोषः" [४]