________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मत्स्योवृत्तम्। आव० १८०
देहिनोऽन्तःकरणम्। प्रज्ञा० १३३। मध्यः-मध्यमार्गः। मछिक्क- मच्छग्गाहगा। निशी० ४३ आ।
जीवा० १०२। रयहर-णपट्टगो। निशी. ४८ आ। मज्ज- मेयः। आव० १८९। मयं-गुडधातकीभवम्। उपा० | मज्झगयावही- मध्यगतावधिः। प्रज्ञा० ५३७। ४९। मज्ज-पानविशेषः। आव० ८२८ मयं-सुरादि। मज्झजीहा- मध्यजीवा-जीवामध्यभागः। अन्यो. स्था० ३६१। मयं-काष्टापिष्टनिष्पन्नम्। उत्त० ६१९। १२९| ज्ञाता०२०९।
मज्झत्थ- मध्यस्थः-आसंसारमसमतां मध्ये मज्जइत्त- मदीयः। उत्त०५२
अन्तर्भवतीति लोभः। सूत्र० ५२। मध्यस्थःमज्जमं- माद्यम्-सीध्वादिरूपम्। दह० १८८1
रागद्वेषयोर्मध्ये तिष्ठति यः सो मध्यस्थः, मज्जणं-सपरिग्रहस्त्रीणां वसन्तादौ पर्वणि अन्यत्र वा या जीवितमरणयोर्निराकाङ्क्षतया मध्यस्थः आचा० २९० जलक्रीडा, यदवा सामान्यतो मलदाहोपशमनार्थ-स्नानं मध्यस्थः-रागद्वेषेनाकलितः। प्रश्न. १३३। रागवेतत् मज्जनम्। बृह. ३२।
षयोर्मध्ये तिष्ठतीर्ति मध्यस्थः। जीवा० ५८६) मज्जणधारगा- यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति मध्यस्थः-रागद्वेषवर्जितः। आव० ३३० माध्यस्थ्यंमज्जनगृ-हकाणि। जीवा. २००६
अनासेवनया रागद्वेषमध्यवर्तित्वम्। आव० ४७४। मज्जणघाती- मज्जनधात्री स्नापिका-धात्रीविशेषः। माध्यस्थ्य-समताम्। ज्ञाता० २१३। ज्ञाता० ३७ धातीविसेसा। निशी. ९३ आ।
मज्झदेसभाग- मध्यदेशभागः। आव०४४३। मज्जणविही- मज्जनविधिः। आव० १२३।
मज्झपएसा- ते जीवप्रदेशाः च सर्वास्यामवगाहनायां मज्जणीयं- पहातो जं परिहेति देवघरपवेसं वा करेंतो तं मध्यभाग एवं भवन्तीति मध्यप्रदेशाः। भग०८८७ मज्जणायं| निशी. १६२।
मज्झमिया- मध्यामिका-मेघरथराजधानी। विपा. ९५ मज्जमंसासी- मद्यमांसाशी। आव० ५२०
मज्झयार-मध्यकारः-मध्ये करणम्। जम्बू. ४५३। मज्जमाणी- मज्जन-स्नान्ती। ज्ञाता० ३३।
मध्यकारः-मध्यभागः। बृह. १४८ आ। मध्यकारःमज्जांग-मदयाङ्ग-षोडश भागाः द्राक्षाः, चत्वारो भागाः मध्यभागः। बृह. १०८ आ। धातकीपुष्पविषयाः, आढक इक्षुरसविषयः इत्यात्मकं | मज्झिमं संथरणं-मध्यमं संस्तरण-मध्याह्नादारभ्य मदिराकारणम्। मद्याङ्ग-मदयकारणम्। उत्त० १४३। भिक्षार्थ-मवतीर्णानां पर्याप्तं हिंडित्ता मज्जाइय-पीतमयः। विपा० ८१।
वसतावगतानामुक्तानां संज्ञातः संज्ञाभूमीत आगतानां मज्जार-मर्जारो-वायुविशेषः,
या दिवसस्य चतुर्थीपौरुषी अवगाहवो एतत्। व्यव. विशलिकाभिधानवनस्पतिवि-शेषः। भग०६९१।
१६३आ। मज्जारमडे- मार्जारमृतः-मृतमार्जारदेहः। जीवा. १०६) । मज्झिम- ततः परं यावत्सप्ततिरेकेन वर्षेणोन मज्जारयाई-हरितविशेषः। प्रज्ञा० ३३। वनस्पतिविशेषः। तावन्मध्यमः। व्यव. २४५ अ। मध्यम-न शोभनं भग०८०२२
नाप्यशोभनम्। ओघ० २१२। सप्तस्वरे चतुर्थः-मध्ये मज्जारी-मार्जारी। आव० १०२।
कायस्स भावो मध्यमः। स्था० ३९३। फूलविशेषः। मज्जावका- ण्हावेंति जे ते मज्जावका। निशी. २७७। ज्ञाता० १९७। मध्यमः-मध्ये कायस्य भवः स्वरविशेषः। मज्झंतिओ- मध्यान्तिकः। जम्बू० ३४९।
अनुयो० १२७। मध्यमा-ग्रामविशेषः। आव. २२६। मज्झंतिग- मध्यः। पिण्ड०७४।
मज्झिमकुंभ- मध्यमकुम्भः-आढकाशीति निष्पन्नः। मज्झं मज्झेण- मध्यंमध्येन मध्येनेत्यर्थः। राज०२०। अनुयो० २५१| मध्यंमध्येन-मध्यभागेन। जम्बू. १४३।
मज्झिमगाम- सप्तस्वरेषु द्वितीयो ग्रामः। स्था० ३९३। मज्झ-मध्यः-मध्यभागः। जीवा० २७० मध्यः
मज्झिमरुअगवत्थव्वाओ- मध्यरूचकवास्तव्याब्रह्मदत्तस्य चतुर्थः प्रासादः। उत्त० ३८५ मध्यं- | मध्यभाग-वर्तिरूचकवासिन्यः। जम्ब० ३९१|
मुनि दीपरत्नसागरजी रचित
[63]
"आगम-सागर-कोषः" [४]