________________
(Type text] आगम-सागर-कोषः (भागः-४)
[Type text]] भूयमहाभद्द- भूतमहाभद्रः-भूते द्विपेऽपरार्धाधिपतिर्देवः। | भृगु- शुक्लाराजिः । बृह. ७५आ। पर्वतकटकम्। प्रश्न. जीवा० ३७०
५९| भूयमहावर- भूतमहावरः-भूते समुद्रेऽपरार्द्धाधिपतिर्देवः। | भृगुकच्छ- पत्तनविशेषः। प्रज्ञा० ४८१ उत्त० ६०५ जीवा० ३७०
भुङ्कारक-भाजनविधिविशेषः। जीवा० २६६। भूयवर- भूतवरः-भूते समुद्रे पूर्वार्धाधिपतिर्देवः। जीवा० भृत- प्लुतम्। ज्ञाता०७२। ३७०
भृतकाः- मूल्यतः कर्मकराः। स्था० ११४१ भूयवाइय-भूतवादिकः-वाणमन्तरविशेषः। प्रज्ञा० ९५। भृति- मूल्यम्। व्यव० २८० भूयवात- भूताः-सद्भूताः पदार्थास्तेषां वादो भूतवादः। भृत्याः- प्रेष्यः। आचा०९१ स्था०४९१|
भेंडमओ- भिण्डमयः-मृन्मयः। आव० ३५० भूयवादिय- भूतवादिकः-व्यन्तरनिकायानामपरिवर्तिनो | भेंडहत्थी-भिण्ड(मन्म)यहस्ती। दशवै. ९९। व्यन्तरजातिविशेषः। प्रश्न०६९।
भेंडिया- भिण्डिका-त्राडीः (राडीः)। बृह०७१| निशी. ११२ भूयविज्ज-भूतानां निग्रहार्था विदया-शास्त्रं भूतविद्या। । आयुर्वेदस्य षष्ठाङ्गम्। विपा० ७५१
भे- युष्मभ्यम्। आचा० ३३९ भट्टारकम्। पिण्ड०७३। भूयसिरी- चम्पानगर्यां सोमदत्तस्य भार्यां। ज्ञाता० १९६। युष्माभिर्युष्मत्तीर्थकरेण वा। आचा० १८६। भवताम्। भूया- भूता-दक्षिणपश्चिमरतिकरपर्वतस्य पूर्वस्यां उत्त० ८३। जम्बू. २४०। ज्ञाता० १३६। आव० १९० शक्रदेवे-न्द्रस्यामलनामिकाया अग्रमहिष्या
ज्ञाता० ३७। भवतु। ज्ञाता० १३६। भवतीनाम्। ज्ञाता० अग्रमहिष्या राजधानी। जीवा० ३६५। राजगृहे
१८८। भवता। व्यव० ६८ अ। युष्मान्। बृह. २२१ अ। सुदर्शनगृहपतेः पुत्री। निर० ३७। भूताः-तरवः। जम्बू० | भेआययणवज्जि-भेदायतनवर्जी भेदः-चारित्रभेदः तदा ५३९। ज्ञाता०६२। भूता-कल्प-कवंशप्रसूतशकटालस्य | यतनं-तत्स्थानं तद्वर्जी, चारित्रातिचारभीरुः दशवै. तृतीया पुत्री। आव० ६९३। भूताः-तरवः। प्रज्ञा० १०७) व्यन्तरभेदविशेषः। प्रज्ञा०६९)
भेउर-भेदनशीलाः-भिद्राः-शब्दादयः कामगुणाः। आचा० भूयाई-भूतानि-स्थावराः। प्रश्न. १५७।
२९५। स्वयमेव भिद्यत इति, भिदुरं-भिदुरत्वम्। स्था० भूयाणंद-भूतानन्दः-उत्तरनिकाये दवितीय इन्द्रः। भग० ६४। स्वयमेव भियत इति भिदुरं-प्रतिक्षणविशरारु। १५७ स्था० ८४। जीवा० १७०| ज्ञाता०२५२। भूता
आचा० २८६। नन्दाभिधानः कूणिकराजस्य प्रधानहस्ती। भग० ७२०| | भेउरधम्म- भिदुरधर्मः-स्वत एव भिद्यत इति भिदुरं, स भूतानन्दः-नागकुमाराणामधिपतिः। प्रज्ञा० ९४। भूता- | एव धर्मः-स्वभावो यस्य स भिदुधर्मः। आचा० १२८१ नन्दः-हस्तिराजः। भग० ३१९। भूतानन्दः-वीरविभोः भेउरधम्मा- भिदूरधर्माणः-स्वयमेव भिदयत इति भिरं सातापृच्छको देवः। आव० २२१॥
भिदुरत्वं धर्मो येषां ते भिदुरधर्माणः। भूयावडिंसा- भूतावतंसा-दक्षिणपश्चिमरतिकरपर्वतस्य । अन्तर्भूतभावप्रत्त्य-योऽयम्। स्था०६४। दक्षिणस्यां शक्रदेवेन्द्रस्याप्सरसोऽग्रमहिष्या राजधानी। | भेए-भेदः-प्रकाशनं स्वदारमन्त्रभेदः। उपा०७। भेदः क्षयः, जीवा० ३६५
भयाध्यवसानोपक्रम इति। अन्त०१३। भूयावाद- भूतवादः-दृष्टिवादः। बृह. २४ ।
भेओ-भेदः-भण्डलस्यापान्तरालम्। सूर्य०४९। भेदः भूरित- मीलितः। निशी. १७३ अ।
सर्वपरिशाटतः पृथग्भावः। उत्त० २२४। भेदनं भेदःभूलए- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। एकैकता। ओघ. १८० भूषण-मुकुटः। जीवा० १६१|
भेडिग-भेडिकम्। आव० ५८१। भूसण- भूषणं-मण्डनादिना विभूषाकरणम्। प्रश्न० १४०। | भेत्तुं- भेत्तुम्-सूच्चादिना सच्छिद्रं कर्तुम्। भग० २७६) भूषणं-उपाङ्गपरिधेयम्। जम्बू० २२१।
भेद-भेदः-विदारणम्। दशवै. १५२ विशेषो व्यक्तिः ।
१९८१
मुनि दीपरत्नसागरजी रचित
[50]
"आगम-सागर-कोषः" [४]