________________
आगम- सागर- कोषः ( भाग : - ४ )
[Type text]
अधिगता वा परिच्छिन्ना तम् । उत्त० ५६४ भूतिः - छारः । ओघ० १४३, ९२ भूतिकम्म ज्वरादिरक्षानिमितं भूतिदानं भूतिकर्म्म | स्था० ४५२ । यः तद्धारितादीनामभिमंत्रितेन क्षारेण रक्षाकरणं जरणं ज्वरादि भूतिदाणं ज्वरादि भूतिदाणं भूतीकम्मम् । व्यव० १६२अ ।
भूतिकर्म्मणम् - ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन ।
स्था० २७५१
भूतिवादिकाः- गन्धर्वभेदविशेषः। प्रज्ञा० ७०|
भूत- भूतिरिति यत्प्रमाणमंगुष्ठप्रदेशनीसंदंसकेन भस्म गृहयते पानकबिंदुमात्रमपि । निशी० ४५५अ । अंगुलीए भूयगामी- भूतं कामयितुं शीलमस्य भूतकामी। आचा० जत्तिया भूमि लग्गति । निशी० ५१ अ ।
१६४|
भूतीमोल्ल- भृतिमूल्यम् । आव० ८६१ । भूतोत्तमाः- भूतभेदविशेषः । प्रज्ञा० ७०। भूतोपघातित्व- सप्तममसमाधिस्थानम् । प्रश्न० १४४ भूत्या- भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा । उत्त० ७१०| भूमयः- महाव्रतारोपणकाललक्षणाः अवस्थापद्रव्यः ।
स्था० १३०|
भूमिं कंडुयावे - भूमिकण्डूयतेअङ्गुलीप्रवेशितसूचीकैर्हस्तैः-भूमि कण्डूयते महादुःखमुत्पद्यते इति कृत्वा भूमिकण्डूयनं कारयतीति । विपा० ७२
भूमिकाः । स्था० ४३१| भूमिगृह खातं गृहम् । आव० ८२६ । भूमिघर भूमिगृहम् । प्रश्न०८
भूमिचवेडा- भूमिचपेटा। जीवा० २४७ |
भूमिनिज्जा- भूमिनिषद्या- भूम्यासनम् । प्रश्र्न० १३७ भूमिभागः-अधोभागः । जम्बू० ३२१ | भूमानां भूमिभागाः । राज०७२
भूमी - भूमिः कालः, कालस्य चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः । जम्बू० १५५ | भूमिः - क्षेत्रम्, सेतु तु सुतुकेत्विति भेदत्रयभिन्नम् । दशवै० १९३ | भू-भूमी सविसमाए परिकम्मणं । निशी०
२३० आ।
भूमीपरिकम्मं - सीतकालं । निशी० २३२आ। भूय- भूतः- द्वीपसमुद्रविशेषः । जीवा० ३२१। भूतं-एकेन्द्रियम्। दशवै० १५६। भूतानि -
मुनि दीपरत्नसागरजी रचित
[Type text]
प्रत्येकसाधारणसूक्ष्मबादर-पर्याप्तकापर्याप्तकतरवः । आचा॰ ७१। जीवाः। आव० ६५०। भूतं-अप्कायादि। दशवै० २०४ | भूतं पृथिव्यादि । दशवै० १५७ । भूतः - प्रेतः । प्रश्न॰ १२१। तरुः। उत्त० ३७०। भूतं पृथिव्यादिः । आव ० ७३०। भूतं सद्भूतवस्तु। प्रश्र्न० ३१ । भूतं - एकेन्द्रियादि । आव० ६५४। भूतशब्दः भायणतुल्यवाची । निशी० ५८ आ। भूतं-संवृत्तम्। आचा० १२३ | भूयगाम- भूताः प्राणिनस्तेषां ग्रामः समूहो भूतग्रामः । उत्त॰ २४५| भूतग्रामः-जीवसमूहः । आव० ६५० प्रश्न०
१४३|
[49]
भूयगाह- भूतग्रहः-उन्मत्तताहेतुः । भग० १९८। भूगुह- भूतगृहं- अन्तरञ्जिकापुर्यां चैत्यम् । आव० ३१८ | भूतगुहं - अन्तरञ्जिकानगर्यां चैत्यविशेषः । उत्त० १६८ | भूयग्गह- भूतग्रहः-रोगविशेषः । जीवा० २८४ | भूयघाय- भूतोपघातं-सत्त्वोपघातं छिन्द्धि भिन्द्धि व्यापादय इत्यादि प्रतिपादनम् । आव० ५८८ । भूयण- हस्तिविशेषः । प्रज्ञा० ३३| भूयतलाग- भृगुकच्छे उज्जयिनी व्यन्तरकृतं द्वादशयोजनमानं भरूयच्छस्स उत्तरे पासे तलागं । बृह० २६७ अ ।
भूयत्थ- भृतार्थं यथावस्थितम्। व्यव॰ २८४अ। भूयदत्ता- अन्तकृद्दशानां षष्ठस्य वर्गस्य त्रयोदशममध्ययनम्। अन्त० २५|
भूयदिण्णा- भूतदत्ता कल्पकवंशप्रसूतशकटालस्य तुर्या पुत्री। आव० ६९३ ।
भूयदित्ता भूतदीप्ता - अन्तकृद्दशानां सप्तमवर्गस्य त्रयोदशमम-ध्ययनम् । अन्त० २५ | भूयभ- भूतभद्रः भूते द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा०
३७० |
भूयभावणा- भूतभावना भूतं सत्यं भाव्यतेऽनयेति, भूतस्य वा भावना अनेकान्तपरिच्छेदात्मिका, भूतानां - सत्त्वानां भावना वासनेति वा । आव० ५९५| भूयमह - भूतमहः- भूतस्य व्यन्तरविशेषस्य प्रतिनियतदि-वसभावी उत्सवः । जीवा० २८१| आचाο
३२८
“आगम-सागर-कोषः " [४]