Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] ज्ञाता० २५२। स्था० २०४। ૩૬૮ भुयगवर-भुजगवरः-अपान्तराले द्वीपः। जीवा. २६८१ | भूइल-भूतिलः-इन्द्रजालिकविशेषः। आव. २१९। भुयगा- भुजैर्गच्छन्तीति भुजगाः-गोधादयः। स्था० ४७० भूई-भूतिः-वृद्धिः-मङ्गलं, रक्षा च भूतानि असुभृतः। अतिकायमहोरगेन्द्रस्य प्रथमाऽग्रमहिषी। स्था० २०४। आचा० ११९| भूए-चतुर्दशभूतग्रामाः। आचा० १५९। भुजगा नागकुमाराः। प्रश्न०६९। पञ्चमवर्गस्य भूतशब्दः औपम्यवाची। राज०९। भूतः पञ्चविंशतित-ममध्ययनम्। ज्ञाता०२५२। अवस्थावचनोऽयं शब्दः। आचा० ५९। भूतः-सद्भूतः। भुयगीसर- भुजगेश्वरः-नागराज्ञः। जीवा० २७२। भग० २४९। जातः। उत्त० ३०७, ४५९। उपमार्थः। भग. भयपरिसप्प- भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः। ७३९। ज्ञाता० १२ भूतः-द्वीपविशेषः सम्द्रविशेषश्च। प्रज्ञा० ४५। भुजाभ्यां परिसर्पतीति भुजपरिसर्पः। जीवा० ३७० नकुलादिकः। जीवा० ३८१ भूओवघाइए- भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीति भुयमोयग- भुजमोचकः-मणिभेदः। उत्त० ६८९। सत्त्वोपघातिकः। सप्तममसमाधिस्थानम्। सम० ३७| भुजमोचकः पृथिवीभेदः, रत्नविशेषः। आचा. २९| आचा०४२५ भुजमोचकः-रत्न-विशेषः। भग० १०| भुजमोचकः भूओवघाई- भूतोपघाती-जीवोपघातकः। सप्तममसमाधिप्रज्ञा० २७ भुजमोचकः रत्नविशेषः। जीवा० २३| स्थानम्। आव०६५३ भुजमोचकः रत्नविशेषः। प्रश्न० ८२। भूज्जपत्त-भूर्जपत्रम्। आव० ३९९। भुल्ल- भ्रान्तः-भ्रमयुक्तः। दशवै० ५९। भूणक-देशीपदम् बालकः पुत्रादिः। व्यव० २०८ आ। भुविंसु-अभवत्। भग० ११९। भूणिया- बालिका। बृह. ९८ । भुसे- बुसम्। भग० ११३। भूत-जीवः, सत्त्वः , विज्ञो, वेदयिता च। भग० ११२ भूअत्थ- भूतः सद्भूतोऽवितथ इति यावत् तथाविधोऽर्थो- उपमार्थः। उत्त० ३०७। उपमावाची। आव० ४४८। गुणैः विषयो यस्य तद्भूतार्थं ज्ञानम्। उत्त० ५६४। प्राप्तः। जीवा० १८७ उपमाने तादर्थ्य वा। सूत्र०४१२ भूअरूव-भूतरूपं- अबद्धास्थि कोमलफलरूपम्। दशवै. उपमानाः प्रकृतिः। स्था० ३०५। २१९ भूतगुहा- भूतगृहः यत्र व्यन्तरगृहम्। आव० ३०९। भूई- भूयः पुनः। भग. २९० भूततण- भूततृणं-अज्जगो। निशी. ६० । भूइकम्म-भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थं भूतिदानं | भूतत्थ- संजमसाहिका किरिया। निशी. २९ आ। तत् औप. १०६। भूतिकर्म-ज्वरितादिभूतिदानम्। भग० | भूतनिह्नव- नास्त्येवात्मेत्यादि। आव० ५८८५ ५१। भूत्या भस्मरूपया विद्याभिमन्त्रितया मृदा नास्त्यात्मा। स्था० २६। असत्यविशेषः। उत्त० ५६। चाद्रपांशुलक्षणया सूत्रेण वा तंतुना यत्परिरया वेष्टनं । | भूतपुव्व- भूतपूर्वः। आव० ५३२ तद् भूतिकर्मोच्यते। बृह. २१५ । भूत्या भूतरूप- भूतं रूपमनबद्धास्थी, कोमलफलरूपं। आचा. भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्मरक्षार्थं ३९१। वसत्यादेः परावेष्टनम्। उत्त०७१० मन्त्रा भूतवेज्जा- भूतादीनां निग्रहार्थं विद्या तन्वं भूतविद्या। भिसंस्कृतभूतिदानम्। ज्ञाता० १८८५ स्था० ४२७ भूइपण्ण- भूतिप्रज्ञः-प्रवृद्धप्रज्ञः अनन्तज्ञानवान्। सूत्र भूतशब्द- प्रकृत्यर्थः। स्था० २९३। १४५ भूताः- तरवो। स्था० १३६। सद्भूताः पदार्थाः। स्था० ४९१। भइपन्ना-भूतिप्रज्ञः-भूतिः मङ्गलं सर्वमङ्गलोत्तमत्वेन | स्था० २३१। मुक्तिगमनयोग्येन भव्यत्वेन भूतानां वृद्धिर्वा बृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा- व्यवस्थिताः। आचा० २५६। केली किलव्यन्तरविशेषाः। बुद्धिरस्येति भूमिप्रज्ञः। उत्त० ३६८। भूतिर्मङ्गलं वृद्धि | उत्त. ५०१ रक्षा चेति, प्रज्ञा-यतेऽनया वस्तुतत्त्वमिति प्रज्ञा। उत्त० | भूतार्थत्व- सद्भूता अमी अर्था इत्येवंरूपेणाभिगता मुनि दीपरत्नसागरजी रचित [48] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246