________________
[Type text]
भोइय भोजिक:- ग्रामाधिपतिः । आव० ३४२२ भोजिक:सामान्यग्रामाधिपः । आव० ८१९ | आव० ७३८ \ भोइया- भोजिका भार्या। बृह० १४५आ। बृह• ६अ। भज्जा | निशी० १२७ अ ।
भोइयाई भोजिकादिनां नगरप्रधानपुरुषादिः । व्यव० वि०
आगम-सागर- कोषः ( भाग : - ४ )
३०२अ ।
भोई- भोगेन - विशिष्टनेपथ्यादिना चरन्ति भोगिकाःनृपति मान्याः प्रधानपुरुषाः। उत्तः ४९८ भोग्याभार्या पिण्ड० ११ol
भए भोग: मनोजशब्दादिः । उत्त० १८८ भोगंकरा- भोगङ्करा प्रथमा दिक्कुमारी । जम्बू० ३८३ भोगकरा- अधोलोकवास्तव्या दिक्कुमारी आव० १२१| ज्ञाता० १२७| भोगकरा-दिक्कुमारी । जम्बू० ३१५| भोग भोगपुरिसे- भोगपुरुषः । सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थः । आव ० २७७| फलः। ज्ञाता० १३८ | वर्त्त - नम् । ज्ञाता० १८९ | भोगः-शब्दादिकः । जीवा० ३४६ । भोगः- गुरुस्थानीयः । आव. १२८८ भगः- निधुवनम्। प्रश्न० १७| भोगःयस्तेनैव गुरुत्वेन व्यवहतस्तवंशजश्च ऑप० २७ भोगः देहः । औप- १८१ भोगः सकृद् भुज्यत इति ९९| भोगः-शरीरम् । प्रज्ञा० ४७ । भोगः-शरीरम् । जीवा० ३९ | जम्बू. १११। भोगः कुलविशेषः आव. १७९१ भोगःआदिदेवावस्थापितगुरुवंशजातः । भग० ११५१ भोगःगन्धरसस्पर्शाः । भग• ८९। सकृद्धोजनमश -नादीनां भोगः । भग० ३५० शब्दादिकः । जीवा० १६३ | अभ्यवहारः । उत्त• ६३४ भोगप्रधानः पुरुषः भोगपुरुषः चक्रवत्र्त्यादि । सूत्र० १०३ | भोगाः - गन्धरसस्पर्शाः ।
-
उपा० ८
भोगकडं भोगकटकं पुरविशेषः । उत्त०८ भोगजीविय चक्रवत्र्त्यादीनां जीवितं भोगजीवितम् ।
स्था० ७ | आव० ४८० |
भोगण - भोगनं-पालनम् । ओघ० १२ |
भोगत्थिआ भोगार्थिनः मनोज्ञगन्धरसस्पर्शार्थिनः । जम्बू• २६७। गन्धरसस्पर्शार्थिनः । ज्ञाता० ५९| भोगन पालनम् ओघ० १२
भोगपुर- भोगपुर-भोगकटकपुरम् । उत्त० ८५| आव २२२ भोगपुरिस भोगपुरुष भोगपरः पुरुषः सूत्र० ३२८१ ।
मुनि दीपरत्नसागरजी रचित
[52]
[Type text]
भोगपुरिसत्ता अन्यैरुपार्जितार्थानां भोगकारिनरता ।
भग० ५८१|
भोगपुरिसा भोगा: मनोजाः शब्दादयस्तत्पराः पुरुषाः भोग-पुरुषाः स्था० ११३
भोगभोग- भोगार्हो भोगः शब्दादयो भोगभोगः । जीवा० २१७ | भोगार्हम् । भग० १५४। भोगार्हा भोगा-भोगभोगाःमनोज्ञ-स्पर्शादया। भग० ६४५ | भोगार्हा भोगाःशब्दादयः। प्रज्ञा॰ ८९| जीवा० १६३, ३४६ । भोक्तुं योग्या भोग्या ये भोगाः भोगभोगाः वाऽतिशायिनो भोगाः । उत्त० ३९४ | विशिष्टाः शब्दादयः । सम० ५३ | भोगभोगा: भोगाईः शब्दादिभोगः सूर्य० २८ भोगभोगाः-उत्कटा भोगाः । सूत्र० ४२२ अतिशयवद्भोगाः । निर० ४ भोगार्हाः भोगाः शब्दादयः । भोगेभ्यः औदारिककायभावेभ्योऽतिशायिनो भोगा भोग भोगाः । जम्बू. ६३॥
भगमालिणी भोगमालिनी दिक्कुमारी सुरी, राजधानी । जम्बू• ३३८| भोगमालिनी अधोलोककवास्तव्या दिक्कुमारी | आव. १२९| जम्बू. ३८३ भोगराजा उग्रसेनः। दशकै ९७ भगराय भोजराजः- उग्रसेनः । उत्त• ४९५१ भोगवझ्या लिपिविशेषः । प्रज्ञा० ५६ ॥ भोगवई- भोगवती-द्वितीयातिथिनाम । जम्बू० ४९१ | भोगवतिया राजगृहे धन्यसार्थवाहस्य धनदेवपुत्रस्य भार्या। ज्ञाता० ११५ |
भोगवती- अधोलोकवास्तव्या दिक्कुकमारी। आव० १२१ । जम्बू० ३१५, ३८३। भोगवती-रात्रिद्वितीयातिथिः । सूर्य० १४८) भोगवती दक्षिणरुचकवास्तव्या दिक्कुमारी । आव० १२२|
भोगविस- भोगं शरीरं तत्र सर्वत्र विषं यस्य स भोगविषः । जीवा० ३९| प्रज्ञा० ४६ । ज्ञाता० १६२ | भोगविषः- उरः परिसर्पविशेषः । जीवा० ३९ |
भगशालिनः महोरगभेदविशेषः प्रज्ञा- ७० | भोगा- भोगाः शब्दादयः। सूर्य० २६७ आचा० १८२ | जीवा० २१७ प्रज्ञा ८९| धूपनविलेपनादयः । उत्त० २४३॥ मनोज्ञाः शब्दादयः । स्था० ११४ । उत्त० २९१| भोगाःद्रव्यनिचयाः कामा वा उत्त• ३८८१ ये तु गुरुत्वेन ते भोगाः तदवश्याश्च स्था० ३५८८ गुरवः । स्था० १९४१
*आगम - सागर- कोष" (४)