________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
रसस्पर्शाः। आव० ८२७। भुज्यन्त इति भोगाः-स्रक्चन्द- | भोमा- विशिष्टानि स्थानानि। जम्बू०६०। नवादित्रादयः। सूत्र० २९५। गुरुस्थानीयाः। भग०६४५। भोमालियं- भौमालीकं भूम्यनृतम्। आव० ८२० गुरुत्वेन व्यवहृताः भोगाः। शुभगन्धादयः। भग० ४८१। | भोमिज्ज- भूमौ-पृथिव्यां भवाः भौमेयकाः-भवनवासिनः। आदिदेवेनैवावस्थापितगुरुवंशजाताः। राज० १२१| उत्त० ७०१। भूमिविकारत्वाद भौमेयकः। सम. १०३। कुला-र्यभेदविशेषः। प्रज्ञा० ५६। राज्ञः पूज्यस्थानीयाः। भोमिज्जा- भूमौ-पृथिव्यां रत्नप्रभाभिधानायां भवत्वात् ते आचा० ३२७
भवनवासिनः। सम. भोगान्तराय- यदुदयवशात् सत्यपि
भोमेज्जणगर-भौमेयनगरम्। प्रज्ञा० ९५१ विशिष्टाहारादिसम्भवेऽसति च प्रत्याख्यानपरिणामे | भोमेज्जनगर- भूमेरत्नर्भवानि भौमेयकानि तानि च वैराग्ये वा केवलकार्पण्यान्नोत्सहते भोक्तुं तत्। प्रज्ञा. तानि नगराणि चेति। भग० ७७०। ४७५
भोमेज्जा- व्यंतराः। दे०। मन्मयानि। भग० ४७६। भौमाःभोगिकः- ग्रामस्वामी। बृह. ९आ।
पार्थिवाः। ज्ञाता० ५५ भवनवासिनां भूमौ पृथिव्यां भोगिनः- चन्दनागुरुकुङ्कुमकपूरादिसेविनः। आचा० रत्नप्रभाभिधानायां भवत्वात्। सम०६। 36૪).
भोमेय-भौमेयः। जीवा० २४४१ भोगी- भोगि-शरीरम्। भग० ३१११
भोयए- भोक्ता-भर्ता-माता पिता भगिनी भ्राता एते भोच्चा- भुक्त्वा। उत्त० ३७७ भुक्त्वा-आसेव्य। उत्त. चत्वारः। बृह. ९० आ। ४१०१
भोयग-भत्तारो। निशी. १७२ अ। भोजकः- तदर्चकः। भोजा- भोजिका। व्यव० १३२आ। दशवै. १३५ अ।
औप०५१ भोज्ज-भोज्यं-संखडी। बृह वि०१३९ आ। संखडिः। बृहः | भोयडा-जा लाडाणं कच्छा सा मरहट्ठयाणं भोयडा। निशी १९१ अ। भोज्यं-भोजनम्। ओघ० ८८। खण्डखा
२३॥ द्याद्यासक्तः। ज्ञाता०८११
भोयण- भोजनं-ओदनादि। प्रश्न०८, १६३| भोजनं-उपभोतितो- भोइओ-ग्रामसामी। निशी. १६९ अ।
भोगः। आचा० १०८, १२३॥ भोतिया- भार्या। निशी० ३२० आ।
भोयणपडिकूलता- भोजनप्रतिकूलताभोत्तव्वं- भोक्तव्यं भोजनम्। ब्रह. ६१ आ।
प्रकृत्यनुचितभोजनता। स्था० ४४७१ भोत्तुं- भोक्तुं-परित्यक्तमादातुम्। दशवै० ९५। स्वयं भोयणपिडय- भोजनस्थालादयाधारभतं वंशमयं भाजनं भोगे। ज्ञाता०४४॥
पिटकं तत्। ज्ञाता०८८५ भोदिय- भोजिकः महत्तरः। व्यव० २६६अ।
भोयणपरिणाम- भोजनपरिणामो बुभुक्षा। स्था० ३२७। भोनकी-भोजिकः महत्तरः। व्यव द्व०२४३ अ। भोयणभंड-भोजनभाण्डम्। आव० ३५७। भोम-भौमं विशिष्टस्थानम्। जीवा. २१५ भूमौ भवं भोयणाए- भोजनाय-उपभोगार्थम्। आचा० १०८। भौम-निर्घातभूकम्पादिकम्। सूत्र० ३१८
भोया- छारो। निशी. १०४ अ। पातालभवनानि। आचा० ४१८। भौमः
भौत-सरजस्कः । ओघ० ८९| अष्टाविंशतितममुहूर्तनाम। जम्बू. ४९१। भोमः-भौमः भौतम्- भूतसम्बन्धिः । दशवै० ११५ सप्तविंशतितम मुहुर्तः। सूर्य. १४६। भौम
भौतलिङ्ग- सरजस्कः। आव०६२८१ भूमिविकारफलाभिधानाप्रधानं निमित्तशास्त्रम्। सम. भौम- नगराकारं, विशिष्टस्थानम्। सम० १९| ४९। भौम-भूमिविकारविषयम्। आव०६६०। भौमानि- नगराकारम्। सम०७८ नगराणीत्येके विशिष्टानि स्थानानि। राज०७२। भौम-विशिष्टस्थानं विशिष्टस्थानानि। नग-राकारम्। भग० १४६। भूमिविकारो भौम
भ्रमण- नृत्यविशेषः। प्रज्ञा० २६४। भूकम्पादि। स्था० ४२७
| भमर- सम्पातिमजीवविशेषः। आचा० ५५)
मुनि दीपरत्नसागरजी रचित
[53]
"आगम-सागर-कोषः" [४]