________________
आगम-सागर- कोषः ( भाग : - ४ )
[Type text]
भ्रमरक- उदकाश्रितजीवः । आचा० ४६ | अमि परिरयः ओघ ५९ नन्दी० १४८ भ्रमिणा ततोऽपान्तरालं परिहत्य ओघ० ५९१ भ्रष्टतेजाः क्वचित्स्वरूपभ्रष्टतेजा ध्यामतेजाः । भग. ६८४ |
भार:- मधुः । नन्दी० १५५१
- X - X - X - X म
मंकाती अन्तकृद्दशानां षष्ठमवर्गस्य प्रथममध्ययनम् । अन्त० १८१ राजगृहनगरे गाथापतिः। अन्त १८८ मंकुण मत्कुणः । आव ०६२५|
मंकुणहत्थी मत्कुणहस्ती गण्डीपदश्चतुष्पदविशेषः । जीवा० ३८| गण्डीपदविशेषः । प्रज्ञा० ४91 मंख- मङ्खः-चित्रफलकप्रधानो भिक्षुकविशेषः । स्था० ५२२| मङ्खः । भग० ३६१ | मङ्ख- चित्रफलकहस्तः । जम्बू. १४२१ मख:- चित्रफलकहस्त भिक्षुकः औप० ३) मखः- चित्रफलकहस्तो भिक्षुकः प्रश्नः १४१| मखः जाति विशेषः । आव० १९९| मङ्खः - कैदारकः । पिण्ड० ९६ | मखः चित्रफलकहस्तो भिक्षुकः राज० २१ मंखलि मखः । भग- उपरा
खली - मङ्खली नामविशेषः । आव० १९९ । मंगतितह- हस्तपाशितः । निर० १८
मंगलं - मङ्गलं-सिद्धार्थदूर्वादि। भग० ४५९। मंगलं दध्यक्षत-दूर्वाचन्दनादि। उत्त० ४९०। मङ्गलंभगवद्वचनानुवादः । अथवा श्रुतज्ञानम्। आचा० १ | मङ्गलं - मां गालयत्यपनयति भवादिति मङ्गलम् । मा भूद् गलो- विघ्नो वा नाशःशास्त्र-स्येति वा मङ्गलम्। आचा० २ मथ्नातिविनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्यं लालयति च श्लेषयति शिष्यप्रशिष्यपरम्परायामिति मङ्गलम्। उत्त॰ २| मङ्गलः-दुरितोपशमः। ज्ञाता॰ ७४ मङ्गलं सुवर्णच न्दनदध्यक्षतदूर्वासिद्धार्थकादर्शकस्पर्शनादि, दुस्वप्नादि- प्रतिघातकं प्रायश्चित्तम्। सूत्र• ३२५| विघ्नक्षयस्तद्योगान्मङ्गलम्। स्था० १११| मङ्गलंस्वस्तिक-सिद्धार्थकादि। आव० १३०। मङ्गलंपञ्चनमस्कारः। ओघ० २०४ | मङ्गलं - माङ्गल्यम् । भग० ३१८। मङ्गलं-अनर्थप्रतिघातः । भग० ५४१ |
मुनि दीपरत्नसागरजी रचित
[54]
[Type text]
स्वस्तिकादि। जम्बू॰ ५९। मंगं लातीति मंगलम्। मङ्ग्यते हितमनेनेति मङ्गलं, मां गालयति भवादिति मङ्गलम्। दशवे. 31 मङ्गलं मङ्ग्ग्यते हितमनेनेति मङ्गलम्। दश• ७८| दुरितोपशमहेतुः । सूर्य • २६७। मङ्गलं दुरितोपशान्ति-हेतुत्वात् अहिंसायास्त्रिशत्तमं नाम | प्रश्न ० ९९| मङ्ग्यते-अधिगम्यते वाञ्छितम् । स्था॰ २। मङ्गलं-सिद्धार्थकदध्यक्षतदुर्वाङ्कुरादिकम्। भग॰ १३७| मङ्गलं-सिद्धार्थकादि । भग० ३१८ | मङ्गलंअनर्थप्रतिहतिहेतुः । औप० ५ | मङ्गलं - अनर्थप्रतिघातः । औप- ७३१ मड्ग इति धर्मस्याख्या तं लाति आदत्ते इति मङ्गलं, मां गालयति अपनयति भवादिति मङ्गलं मा भूद् गलो-विघ्नो गालो वा नाशः शास्त्रस्यास्मादिति मङ्गलम्। मङ्ग्यतेऽधिगम्यते हितमनेनेति मङ्गलम् । जीवा० २ | मङ्गलंदध्यक्षतचन्द-नादि । उपा० ४४ ।
मंगलचेइयं- मङ्गलचैत्यं गृहेषु मंगलनिमित्तं यन्निवेश्यते तत् । बृह० २७६ आ । मंगलयं वृतान्तं- आख्यानकम् आव. ४३४१ मंगला सुमतिजिनस्य माता आव० १६० सम० १५१| सुमतिनाथजननी । नन्दी० १५८१ मंगलया- मंगलेअनर्थप्रतिघाते साव्वाः । जम्बू० १४३ ।
मंगलावई - मंगलावती विजयः । जम्बू० ३४६ | मंगलावतीविजयः। जम्बू० ३४२
मंगलावईकूड- मंगलावतीकूटः, सौमनसवक्षस्कारे तृतीयं कूटम्। जम्बू० १५३|
मंगलावईरविजय- मंगलावतीविजयः । जम्बू० ३५३ | मंगलावती महाविदेहे विजयः। नदीविशेषः । स्था० ८०| मंगलावत्त- मंगलावर्त्तनामविजयः । जम्बू• ३४६१
देवविमानविशेषः । सम० १७|
मंगलावत्तकूडे - मङ्गलावर्त्तकूट- नलिनकूटवक्षस्कारे चतुर्थकूटम्। जम्बू• ३४६ |
मंगलिय- मांगलिकः - गीतगायकः । आव० ८६३ | मंगल्य मङ्गलकं स्वस्तिकादि जीवा० २२५, ३६२२ मंगल्ल- माङ्गल्यं-हितार्थपावकम्। भग० ११९| माङ्गल्यं दुरितोपशमः साधुः । भग० १२५ मंगी सद्यग्राम्स प्रथमा मुर्च्छना स्था• ३९३१ मंगल- असुन्दरम् । स्था० २७२
"आगम- सागर-कोषः " (४)