________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
१६६|
मंडलं भवति अन्तरा चत्त्वारः पादास्तत् मंडलम्। | मंडलिए- माण्डलिकः-सामान्यराजाऽल्पर्धिकः। जीवा. व्यव० ४६ आ। बृह० १५७। मण्डलं -मार्गम्। स्था० ५२५ । ३९। वसुप्रभृतिः। जीवा० १२९। विषयः। ब्रह. १४९ आ। विसयखंड, गोवग्गो। निशी. मंडलिओ- माण्डलिकः। आव० १२०, २३८1 १३७ अ। मण्डलः-मण्डलो-विष्कम्भः। सूर्य. १४१५ मंडलिगराइणिओ- माण्डलिकरात्निकः। आव० ८६० मण्डलं-आकारवल करवाटके प्रविष्टस्यैकस्य मल्लस्य मंडलिण- कुत्सगोत्रे भेदः। स्था० २९० लभ्यं भूखण्ड तत्। पिण्ड० १२९|
मंडलिबंध- मण्डलीबन्धः-नास्मात् प्रदेशाद् मंडलओ- मण्डलकः-द्वादशकर्ममाषकनिष्पन्नः। गन्तव्यमिति। आव. ११४१ अनुयो० १५५
मंडलिय- माण्डलिकः, सामान्यराजाऽल्पर्धिकः। प्रज्ञा० मंडलखेत्त- मण्डलक्षेत्र-सूर्यमण्डलैः सर्वाभ्यन्तरादिभि- | ४७ माण्डलिकः-महाराजः। प्रश्न. ९६| सर्वबाह्यपर्यवसानैर्व्याप्तमाकारम्। जम्बू. ४३५ मण्ड- | मंडलियवाय-मण्डीलकावातः-मण्डलिकाभिर्यो वाति स लक्षेत्रं चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्य वातः। भग० १९६। व्याप्तमाकारं तत्। जम्बू० ४३५१
मंडलिया- मंडली या पुनः स्वस्थान एव सा मंडली। व्यव. मंडलग्ग- मण्डलानः तरवारिः। जम्बू० २१२। मण्डलाग्रं- २१ अ। मण्डलिकाः-प्राकारवलयवदवस्थिताः। स्था०
खड्गविशेषः। प्रश्न. ४८१ मंडलपती- मण्डलपतयः-देशकार्यनियुक्ताः पत्तनपतयः। | मंडलियावाए- मण्डलिकावातः-मण्डलिकाभिर्मूलत जम्बू० २२१॥
आरभ्य प्रचुरतराभिः सम्मिओ यो वातः। जीवा० २९। मंडलपविभक्ति-दशमो नाट्यभेदः। जम्बू. ४१६) मंडलियावाय- मण्डलिकावातः-मण्डलिकाभिर्मूलत मंडलपविभत्ती- मण्डलप्रविभक्तिः -मण्डलप्रविभागो | आरभ्यः प्रचुरतराभिः समुत्थो यो वातः। प्रज्ञा० ३०
वैवि-क्त्येन मण्डलसंख्याप्ररूपणा इत्यर्थः। सूर्य. २५६] | मंडलियावाय- माण्डलिकावाता-वातोलीरूपः। आचा०७४। मंडलपवेस- यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु च | माण्डलिकावाता-वातोलीरूपः। उत्त० ३९५१ मण्ड-लेषु सञ्चरतो यथा मण्डलात् प्रवेशो भवति तथा | मंडली- मण्डली। आव० ८५९। व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः। नन्दी० २०५१ मंडलीथेर- मण्डलीस्थविरः-गीतार्थः। ओघ. १८५१ मंडलप्पवेस- मण्डलप्रविष्ट-आकरवल(करवाट) के मंडव-मण्डपः प्रतीतः। प्रश्न०८ मण्डपः। जीवा० ३६९। प्रविष्ट-स्यैकस्य मल्लस्य यल्लभ्यं भखण्डं तत्मण्डलं मण्डपः-यज्ञादिमण्डपः। प्रश्न. १२७ अर्द्धतृतीयगव्यूततत्र वर्तमानस्य प्रतिद्वन्दविनो मल्लस्य विघाताय न्तर्घामान्तररहितम्। व्यव० १६८ अ। मण्डपःयः प्रवेशः। पिण्ड० १२९।
छायाद्यर्थं पटादिमय आश्रयविशेषः। प्रश्न० ८वियर्ड। मंडलबंध- मण्डलबन्धः-मण्डलं-इगितं क्षेत्र तत्र बन्धो निशी० ६९आ। गिहोवरि मालो दद्भुमिगादि। निशी. ८४ नास्मात् प्रदेशात् गन्तव्यमित्येवं वचनलक्षणं
अ। मण्डपः-नागवल्यादिसम्बन्धिम्। उत्त० ४३८। पुरुषमण्डल-परिवारलक्षणो वा। स्था० ३९९।
मण्डपः-छायादयर्थं पटादिमय आश्रयविशेषः। जम्ब० मंडलरोग- मण्डलरोगः। भग. १९७१
१०६। मंडलवय- मण्डलपदं-मण्डलरूपं पदं
मंडवग- मण्डपकः-द्राक्षामण्डपकः। जम्बू० ३० सूर्यमण्डलस्थानमिति। सूर्य० ३९।
मण्डपकः-लतामण्डपादिः। औप०८। मंडलवया- मण्डलं-मण्डलपरिभ्रमणमेषामस्तीति मण्डल- | मंडवथाणं- अंगणं। निशी. १९२ । वन्ति। सूर्य ३६
मंडवा- मूलगोत्रे षष्ठो भेदः-स्था. ३९० मंडलसय- मण्डलशतं-सूर्यस्त मार्गशतम्। सम० ८९। मंडवि ए- मण्डपिकः-मण्डपाधिपः। औप. ५८१ मंडलिअराय- माण्डलिकराजा एकदेसाधिपतिः जम्ब० | मंडविय- मण्डपिकः। आव० ८९। २८०
| मंडवी- जोयणऽब्भंतरे जस्स गामादि णत्थितं मंडवी।
मुनि दीपरत्नसागरजी रचित
[56]
"आगम-सागर-कोषः" [४]