Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 40
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] भावकसिणं- रागद्वेषाभ्यां वस्त्रधारणम्। बृह. २२७ आ। प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भावकायः- भावा औदयिकादयोऽन्ये वा प्रभूतास्तेषां भाव्यन्ते इति भावनाः। सम०४४। कायः। आव०७६७। भावणागम-भावनागमःभावकाल- भावकालः-सादिसपर्यवसानादिभेदभिन्नः। श्रीआचाराङ्गदवितीयश्रुतस्कन्धगतदशवै. ९। भावनाख्याध्ययनगतपाठः। जम्बू. १५३। भावकुक्कुटी- उदरानुकूलो धृतिजनकः भावतः- परमार्थतः। आचा. १६६। ज्ञानदर्शनचारित्रवृ-द्धिकर आहारः। पिण्ड । भावतआम- वर्षशतायुः पुरुषआयुष्कोपक्रमेण वर्षशतभावकेऊ-भावकेतुः-अष्टाशीतौ महाग्रहे अष्टाशीतितमः। मपूरयित्वाम्रियते स। बृह. १४३ अ। जम्बू. ५३५ स्था० ७९। भावतिंतण- कयाकएस किंचि भणितो चोदितो वा भावकेतन- लोभेच्छा। आचा० १६३। दिवसंपि तिडितिडेत्ता अच्छति। निशी ८० अ। भावखंध-भावश्चासौ स्कन्धश्च भावस्कन्धः, भावतीर्थ- क्रोधादिनिग्रहसमर्थ प्रवचनम्। बहभवैः भावमाश्रित्य वा स्कन्धो भावस्कन्धः। अनयो० ४२१ सञ्चितं कर्मरजो यस्मात् तपःसंयमेन धाव्यते शोध्यते भावगौरव- संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानम्। तस्मात्तत् प्रवचनम्। आव०४९८। सङ्घः। स्था० ३३| अभिमानलोभाभ्यामात्मनोऽशभभावगौरवम्। आव. भावतेण-भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनो ५७९| भावस्तेनः। प्रश्न० १२५ भावग्ग-भावग्रम्। आचा० ३१८॥ भावत्थ-भावश्चासावर्थश्च भावार्थः। दशवै.७० भावचंचल- चञ्चलस्य चतुर्थो भेदः। बृह. १२४ अ। भावदेव-देवयुष्काद्यनुभवन् वैमानिकादिः। स्था० ३०३। भावचपल-सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति। भावेन-देवगत्यादिकर्मोदयजातपर्यायेण देवो भावदेवः। उत्त० ३४७ भग० ५८३ भावज्जाइया- भ्रातुजाया। निशी० ३५० आ। भावद्वीप-सम्यक्त्वम्। जम्बू० ८। भावट्ट- भावातः प्रियविप्रयोगादिदःखसकटनिमग्नो भावनासत्यं- शुद्धान्तरात्मा। प्रश्न. १४५१ भावातः। आचा० ३५ भावन्न-चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावण-भावना-आचारप्रकल्पस्य चतुर्विंशतितमो भेदः। भावज्ञः। आचा० १३२ आव०६६० भवनं-आचाराङ्गस्य भावन्नाण- यदा विवक्षितपर्यायतो न जानाति तदा चतुर्विंशतितमध्ययनम्। आव० ६१७ सम०४४। भावाज्ञानम्। स्था० १५४ भावणा-भावना-अभ्यासः। आव० ५९२ भावना-ईर्या- भावपएस- भावप्रदेशः-एकगणकालकादिकः। प्रज्ञा० २०२। समित्यादयः। प्रश्न०११०| भावना भावपक्कं- संजमजोगोवरित्तं व शुद्धं भावपक्कं, अथवा अव्यवच्छिन्नपूर्वपर्व-तरसंस्कारस्य उग्गमादिदोसविसुद्धं भावपक्कं, अथवा जेण जं आउगं पुनःपुनस्तदनुष्ठानरूपा। अनुयो० ३०| अभ्या-सरूपा। णिव्वतिय तं सव्वं पालेत्ता मरमाणस्स भावपक्कं उत्त० ४१२। भाव्यते-आत्मसान्नीयतेऽनयाऽऽत्मेति भवति। निशी. १४९ आ। भावना-तद्भावाभ्यासरूपा। उत्त०७१०| नामनिष्पन्ने भावपडिलेहा- भावप्रतिलेखा-भावप्रत्युपेक्षणा। ओघ. निक्षेपे भावनेति नाम। आचा०४१८ भावना १०६| आचारप्रकल्पे द्वितीयश्रुतस्कन्धस्य | भावपरमाणू-भावपरमाणुः-परमाणुरेव वर्णादिभावानां पञ्चदशममध्ययनम्। प्रश्न. १४५ भावना प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादि। भग० ज्ञानादिका। आव०५९० भावना-वासना। आव० ५९५) ૭૮૮૫ भावना-ध्यानाभ्यासक्रिया आव०५८३ भावपलंब-भावप्रलम्ब अष्टविधः कर्मग्रन्थिः । बह. भावणाओ १४३ मुनि दीपरत्नसागरजी रचित [40] "आगम-सागर-कोषः” [४]

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246