Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 37
________________ [Type text] सूलादीसु भिज्जमाणाणं महंतवेदणोदये वि जं०ण विलिज्जंति एवं तेसिं भववीरियं निशी० १९अ भवसण्णा भवसञ्ज्ञा-भयाभिनिवेशः भयमोहोदयजो जीवपरिणामः आव. १८० आगम - सागर - कोषः ( भाग : - ४) भवसिद्ध भवैः सिद्धिर्यस्यासौ भवसिद्धिकः - भव्यः । राज० ४७ | भवे सिद्धियस्यसौ भवसिद्धिकः । प्रज्ञा० ३९५ भवसिद्धिकाः भवैः सिद्धिर्येषां ते बृह० १७ आ । । अवसिद्धिय भवे सिद्धिर्यस्य स भवसिद्धिकाः । जीवा. ४४९| - भवसिद्धियसंमए भवसिद्धिका भव्यास्तेषां समिति भृशं मता-अभिनेताः भवसिद्धिसंमताः । उत्तः ७१२ अवसिद्धिया भवा भाविनी सा सिद्धि:- निर्वृतिर्येषां ते भवसिद्धिकाः भव्याः । स्था० ३०| भवा भाविनी सिद्धिर्येषां ते भव्यसिद्धिकाः । भग० ५५८ । भवे भव्या वा सिद्धिरेषा मिति भवसिद्धिकाः । भव्यसिद्धिका वा उत्त ३४३| भवसिद्धीयसंवुडे- भवेतस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिकः स चासौ संवृतश्चाश्रवरोधेन भवसिद्धिकसंवृतः । उत्तः ७१२ भवसिद्धीया भविष्यतीति भवा भवा सिद्धिः निर्वृतिर्येषां ते भवसिद्धिका भव्याः । भग० ८१| भवे सिद्धिर्येषां ते भवसिद्धिकाः । आव० ७७ । भवा- भाविनी सिद्धिःमुक्तिर्येषां ते भवसिद्धिकाः भव्याः सम० ७ भवस्थिति- भवकालः । स्था० ३। भवा- भविष्यति भवा- भाविनी । स्था० ३०| उत्त० ६५० | भवा भवात्ययेऽपि कालान्तरानुगामीत्यर्थः भवप्रधानमायु-र्भवायुः। स्था॰ ६६। भवाकर्ष- भवे- अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्ष:एर्या-पथिककर्माणुग्रहणं भवाकर्षः । भग० ३८६ । भविअ भवि: विवक्षितपर्यायार्हस्तद्‌योग्यो वा अनुयो मुनि दीपरत्नसागरजी रचित 1 ३३| अविए भविष्यति तेन तेनावस्थात्मना सत्तां प्राप्स्यति यः सः भव्यो । जीवा० । उत्त० ७२ भव्यः-योग्यः, कर्ता। भग० ९३ | भविओ भव्यः योग्यः द्रव्यदेवादिः आव० ७६८८ भवित्ता- अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यम् । स्था० ४३१ | [37] [Type text] भविय भव्यः योग्यः । भग० ५८ । भव्यःतथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यः । प्रज्ञा॰ ४। भव्यः-देव- त्वयोग्यः । भग० ४९| भवियजणपयहिययाभिणंदियाणं भव्यजनानां भव्यप्राणिनां प्रजा-लोको भव्यजनप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैः- चित्तैरभिनन्दितानां - अनुमोदितानामिति । सम० ११५ भविस्सामि भविष्यामि उत्पत्स्ये । आचा० १६ | भवे भवेयुः । अयं शब्दः भवेयुरित्यस्यार्थे प्रयुक्तः । दशकै ७१ भवोवग्गहं भवे मनुष्यभवे उप-समीपेन गृह्यतेअवष्टभ्यते यैस्तत् भवोपग्रहम् । प्रज्ञा- ६०३ | भवोवग्गाहकम्म- भवोपग्राहकर्म वेदनीयनामगोत्रम् । प्रज्ञा० ६०३ | भवोहंतकरा भवा-नारकादयस्तेषामोघः पुनः पुनर्भवरूपप्रवाहस्तस्यान्तकराः- पर्यन्तविधायिनो भवौघान्तकराः । उत्त० ५११ । भव्यः- योग्यः । आव० ५। भवसिद्धिकः । स्था० ३०| भव्य भव्यो-योग्य इन्द्रशब्दार्थ जास्यति यो न तावद्द्विजानाति स भव्यः स्था० १०३ भव्यं योग्यं कल्याणमित्ति प्रश्न० १३३ | भव्यं फलविशेषः । प्रज्ञा० ३२८ भावि वस्तुविषयं भव्यम् । स्था० ४५० भव्वय भव्वको भागिनेयः । बृह० ९३ आ । भस - भसः शृङ्गारः । बं० ४१८ | भसओ जितशत्रोः पुत्रः शशकआाता। बृह० १९३अ) भसोल- | निशी० ७८ अ । एकोनत्रिंशत्तमो नाट्यविधिः । जीवा० २४७ । भसोलं-नाट्यविशेषः । जम्बू० ४१२| भसःशृङ्गाररसस्तं अवतीति भसोस्तं इतिभावाभिनयेन न लाति गृह्णातीति भसोलः नटः । जम्बू० ४१८ नट्टविसेस | निशी० १ अ भस्त्रक- तोणम्। औप० ७१ | भस्त्रकाः- तूणाः । जम्बू ० २१२ | भस्त्रा- धमनी । आचा० ७४ ॥ भस्म रूक्षस्पर्शपरिणता । प्रज्ञा० १०| भस्मक- एतदभिधानो वायुविकारः । विपा० ४२ | व्याधिविशेषः । प्रज्ञा० ६०२१ भांड- भाण्डं यानपात्रम् आव० ८२४१ "आगम- सागर-कोषः " (४)

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246