________________
[Type text]
सूलादीसु भिज्जमाणाणं महंतवेदणोदये वि जं०ण विलिज्जंति एवं तेसिं भववीरियं निशी० १९अ भवसण्णा भवसञ्ज्ञा-भयाभिनिवेशः भयमोहोदयजो जीवपरिणामः आव. १८०
आगम - सागर - कोषः ( भाग : - ४)
भवसिद्ध भवैः सिद्धिर्यस्यासौ भवसिद्धिकः - भव्यः । राज० ४७ | भवे सिद्धियस्यसौ भवसिद्धिकः । प्रज्ञा० ३९५ भवसिद्धिकाः भवैः सिद्धिर्येषां ते बृह० १७ आ । । अवसिद्धिय भवे सिद्धिर्यस्य स भवसिद्धिकाः । जीवा. ४४९|
-
भवसिद्धियसंमए भवसिद्धिका भव्यास्तेषां समिति भृशं मता-अभिनेताः भवसिद्धिसंमताः । उत्तः ७१२ अवसिद्धिया भवा भाविनी सा सिद्धि:- निर्वृतिर्येषां ते भवसिद्धिकाः भव्याः । स्था० ३०| भवा भाविनी सिद्धिर्येषां ते भव्यसिद्धिकाः । भग० ५५८ । भवे भव्या वा सिद्धिरेषा मिति भवसिद्धिकाः । भव्यसिद्धिका वा उत्त ३४३|
भवसिद्धीयसंवुडे- भवेतस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिकः स चासौ संवृतश्चाश्रवरोधेन भवसिद्धिकसंवृतः । उत्तः ७१२ भवसिद्धीया भविष्यतीति भवा भवा सिद्धिः निर्वृतिर्येषां ते भवसिद्धिका भव्याः । भग० ८१| भवे सिद्धिर्येषां ते भवसिद्धिकाः । आव० ७७ । भवा- भाविनी सिद्धिःमुक्तिर्येषां ते भवसिद्धिकाः भव्याः सम० ७ भवस्थिति- भवकालः । स्था० ३।
भवा- भविष्यति भवा- भाविनी । स्था० ३०| उत्त० ६५० | भवा भवात्ययेऽपि कालान्तरानुगामीत्यर्थः भवप्रधानमायु-र्भवायुः। स्था॰ ६६।
भवाकर्ष- भवे- अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्ष:एर्या-पथिककर्माणुग्रहणं भवाकर्षः । भग० ३८६ । भविअ भवि: विवक्षितपर्यायार्हस्तद्योग्यो वा अनुयो
मुनि दीपरत्नसागरजी रचित
1
३३|
अविए भविष्यति तेन तेनावस्थात्मना सत्तां प्राप्स्यति यः सः भव्यो । जीवा० । उत्त० ७२ भव्यः-योग्यः, कर्ता। भग० ९३ |
भविओ भव्यः योग्यः द्रव्यदेवादिः आव० ७६८८ भवित्ता- अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यम् । स्था० ४३१ |
[37]
[Type text]
भविय भव्यः योग्यः । भग० ५८ । भव्यःतथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यः । प्रज्ञा॰ ४। भव्यः-देव- त्वयोग्यः । भग० ४९| भवियजणपयहिययाभिणंदियाणं भव्यजनानां भव्यप्राणिनां प्रजा-लोको भव्यजनप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैः- चित्तैरभिनन्दितानां - अनुमोदितानामिति । सम० ११५
भविस्सामि भविष्यामि उत्पत्स्ये । आचा० १६ | भवे भवेयुः । अयं शब्दः भवेयुरित्यस्यार्थे प्रयुक्तः ।
दशकै ७१
भवोवग्गहं भवे मनुष्यभवे उप-समीपेन गृह्यतेअवष्टभ्यते यैस्तत् भवोपग्रहम् । प्रज्ञा- ६०३ | भवोवग्गाहकम्म- भवोपग्राहकर्म वेदनीयनामगोत्रम् । प्रज्ञा० ६०३ |
भवोहंतकरा भवा-नारकादयस्तेषामोघः पुनः पुनर्भवरूपप्रवाहस्तस्यान्तकराः- पर्यन्तविधायिनो
भवौघान्तकराः । उत्त० ५११ ।
भव्यः- योग्यः । आव० ५। भवसिद्धिकः । स्था० ३०| भव्य भव्यो-योग्य इन्द्रशब्दार्थ जास्यति यो न
तावद्द्विजानाति स भव्यः स्था० १०३ भव्यं योग्यं कल्याणमित्ति प्रश्न० १३३ | भव्यं फलविशेषः । प्रज्ञा० ३२८ भावि वस्तुविषयं भव्यम् । स्था० ४५० भव्वय भव्वको भागिनेयः । बृह० ९३ आ । भस - भसः शृङ्गारः । बं० ४१८ |
भसओ जितशत्रोः पुत्रः शशकआाता। बृह० १९३अ) भसोल- | निशी० ७८ अ । एकोनत्रिंशत्तमो नाट्यविधिः । जीवा० २४७ । भसोलं-नाट्यविशेषः । जम्बू० ४१२| भसःशृङ्गाररसस्तं अवतीति भसोस्तं इतिभावाभिनयेन न लाति गृह्णातीति भसोलः नटः । जम्बू० ४१८ नट्टविसेस | निशी० १ अ
भस्त्रक- तोणम्। औप० ७१ |
भस्त्रकाः- तूणाः । जम्बू ० २१२ | भस्त्रा- धमनी । आचा० ७४ ॥ भस्म रूक्षस्पर्शपरिणता । प्रज्ञा० १०|
भस्मक- एतदभिधानो वायुविकारः । विपा० ४२ | व्याधिविशेषः । प्रज्ञा० ६०२१
भांड- भाण्डं यानपात्रम् आव० ८२४१
"आगम- सागर-कोषः " (४)