________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
देवविमान-विशेषः। सम० । भवः-भवसिद्धिकः।
१७१। भवनप्रस्तटः। भवनभूमिकारूपः। प्रज्ञा०७१। अल्पबहत्वपदे विंशतितमं दवारम्। प्रज्ञा० ११३ | भवणपुंडरीअ-भवणपुण्डरीकः-भवनप्रधानः भवन्ति अस्मिन् कर्मव-शवर्तिनः प्राणिन इति भवः स | पुण्डरीकशब्द-स्येह प्रशंसावचनत्वात्। उत्त०४८४| च नारकादिलक्षणः। आव. २७ नारकादिजन्म। नन्दी | भवणवासी-भवनेषु वसन्तीत्येवंशीला भवनवासिनः। ७६, ११२। भवन्ति प्राणिनः
प्रज्ञा०६९। कर्मवशवर्तिनोऽस्मिन्निति भवं-शरीरम्। प्रज्ञा० १०९। | भवणविही- भवनविधिः। वास्तुप्रकारः। जम्बू. १०७ भवइ- भवति-तिष्ठति। प्रज्ञा०६०९।
भवणागार- वणरायमंडियं भवणं। निशी० ७० अ। भवकाल- भवस्थितिः। स्था० ३। भवकालः-मोक्षगमनप्र- भवधारणिज्ज- भवधारणीयं नैरयिकशरीरम्। तत् हि त्यासन्नशैलेश्यवस्थान्तर्गतोऽन्तर्मुहुर्तप्रमाणः। आव० भवस्वभावत् एव ५९५
निर्मुलविलुप्तपाटितसकलग्रीवादिरोम-पक्षिशरीरवत् भवक्खए- भवक्षयः। आचा० ४२१।
अतिबीभत्ससंस्थानोपेतम्। प्रज्ञा० २९७। भवक्खय- तद्भवजीवितभवः तस्य क्षयो भवक्षयः। आव. भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकं ४०७
भवधारणीयम्। भग० ८८1 भवे धार्यते तदिति तं वा भवं भवचरम-भवचरमः। प्रज्ञा. २४६। भवचरमः-यावज्जी- धारयतीति भवधारणयं यज्जन्मतो भरणावधिः। स्था. विकम्। आव०८५३
२८६। यया भवो धार्यते सा भवधारणीया। जीवा० ३४। भवजीव-भवजीवः-। दशवै०१२११
भवं-जन्मापि यावद्धार्यन्ते भवं वा देवगतिलक्षणं भवजीविय-नारकादिभवविशिष्ट जीवितं भवजीवितं- धारयन्तीति भवधारणी-यानि। स्था० १२६। नारक-जीवितम्। स्था०७। भवजीवितं-भवायुः। दशवै. | भवधारणिज्जा- भवे-नारकादिपर्यायभवने आयुःसमाप्ति १२॥
यावत्सततं ध्रियते या सा भवधारणीया भवद्विती-भवे भवरूपा वा स्थितिः भवस्थितिर्भवकालः। सहजशरीरगता। अनुयो० १६३। स्था०६६।
भवन- चतुःशालादि। स्था० २९४१ भवण- भवन चतुःशालादि। प्रश्न० ८भवनं
भवनवासिनः- भवनेषु-अधोलोकदेवावासविशेषेषु वस्तुं भवनपतिदेवा-वासः। प्रश्न ७० भवनं
शीलमेषां इति भवनवासिनः। स्था० ६६। भवनपत्यावासादि। अनयो० १७१। भवनं-भवनपतिगृहं | भवन्ति- अवगाहन्त इति यावत्। अनुयो०६१। गृहमेव वा। प्रश्न. ९५। आयामापेक्षया
भवपच्चइए-क्षयोपशमनिमित्तत्वेऽप्यस्य किञ्चिन्न्यूनोच्छ्रायमानं भवति। जम्बू०८८1
क्षयोपशमस्यापि भवप्रत्यत्वेन पत्प्राधान्येन भव एव चतुर्दशस्वप्ने द्वादशमम्। ज्ञाता०२०। भवनं
प्रत्ययो यस्य तद्-भवप्रत्ययम्। स्था० ५०| भवनपतिनिवासः। भग० २३८१
भवपच्चइय-भव एव प्रत्त्ययः-कारणं यस्य स भवणगिह- भवनगृहं-कुटुम्बिवसनगृहम्। भग० २००९ भवप्रत्ययः स एव भवप्रत्ययकः। प्रज्ञा०५३९। भवन-गृह-यत्र कुटुम्बिनो वास्तव्या भवन्ति।
भयपरीत्त- यः शान्त्यादिविशेषि-तानि भवनानि गृहाणि च, तत्र भवनं- किञ्चिदूनाऽपार्धपुद्गलपरावर्त्तमात्रसंसारिकः। प्रज्ञा० चतुःशालादि गृहं तु अपवरकादिमा तत्। स्था० २९४। १३९| भवणछिद्द-भवनच्छिद्रं-भवनानामवकाशान्तरम्। प्रज्ञा० | भवमरण- मनुष्यादावेव बद्धायुषो मरणं भवमरणम्। भग.
१२० भवणनिक्खुड- भवननिष्कुटः-गवाक्षादिकल्पः केचन- भवमिथ्यात्व- भवहेतुभूतं मिथ्यात्त्वम्। उत्त० ५९३। भव-नप्रदेशः। प्रज्ञा०७७)
भववीरियंभवणपत्थड- नरकप्रस्तटान्तरेः-भवनप्रस्तटः। अनुयो० । जंतासिकुंभिचक्ककंदुदुपयणभट्ठसोल्लणसिंबलि
اقای
मुनि दीपरत्नसागरजी रचित
[36]
"आगम-सागर-कोषः" [४]