Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600126/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ aaaaaaaNshu ंओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओएस् श्रेष्ठि-देवचन्द-लालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः 60 सूरिशेखरयुगप्रधानश्रीजयचन्द्रसूरिपुरन्दर शिष्यश्रीमजिनहर्षगणिप्रवरनिर्मितः ___ श्रीविचारामृतसारसंग्रहः [विंशतिस्थानकचरितं. ] प्रसिद्धिकारकः-अस्याः संस्थायाः कार्यवाहकः शाह जीवनजाइ साकरचंद ऊह्वेरी. वीर संवत् 2449 विक्रम संवत् 1979 मूल्यम् 1-0-0 क्राइष्ट सन् 1923 प्रतयः 750 पालीताणा-श्री बहादुरसिंहजी पी. प्रेसमां शा. अमरचंद बहेचरदासे छाप्यु. &oooooooooooooo For Private Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ धर्मभेदाः 1--10 1 विंशतिस्थानकनामानि 11-16 1 जिनपूजनस्वरूपं 17--31 2 पूजन विधिः 35--75 3 स्नात्रोत्सवविधिः 79-83 4 (1) प्रथमाहतपदाराधनफलानि 84-05 4 प्रथमपदे देवपालकथा 106-256 5 (2) द्वितीयेसिद्ध पदस्वरूपं 1- 7 10 ,,सिद्धभेदा यात्रास्वरूपं च 8--14 11 सिद्धपदाराधनफलानि 15-10 11 सिद्धपदे हस्तिपालकथा 20-80 11 (2) तृतीयेप्रवचनपदस्वरूपं 1-3 13 प्रवचनपदे जिनदत्तकथा --77 14 (4) चतुर्थेगुरुभक्तिपदस्वरूपं . (5) पंचमस्थविरपदस्वरूपं 1-1 22 स्थविरपद पद्मोत्तरतृपकथा 12-67 / (6) षष्टबहुश्रुतपदस्वरूपं 1-2 26 बहुश्रुतपदे महेंद्रपालकथा 3-82 26 (7) सप्तमतपस्विपदस्वरूपं 1-2 20 तपोभेदे बाह्यतपोभेदाः 3---33 28 अभ्यंतरतपोभेदाः 34--1. 3 ॥ तपस्विपदे वीरभद्र श्रेष्ठिकथा 11-106 33 (8) अष्टमज्ञानोपयोगपदस्वरूपं 1-- 7 37 ज्ञानोपयोगे जयंतदेवराजर्षिकथा 8-56 38 (9) सम्यगदर्शनपदस्वरूपं -1 40 सम्यक्त्वस्य भेदाः सम्यक्त्वमाप्तिक्रमः 5-7 41 ग्रन्थिभेदस्वरूपं --17 41 सम्यक्त्वभेदानां स्थितिः 18--30 1-18916 पुरूषोत्तमकथा च Page #3 -------------------------------------------------------------------------- ________________ दर्शनपदे हरिविक्रमकथा 31-138 42 IN (10) विनयपदस्वरूपं विनयभेदाश्च 1--18 45 विनयपदे धनदेवकथा 16--88 46 आवश्यकपदे स्वरूपं भेदाश्च 1-2 46 1-सामाथिके स्वरूपं भेदाश्च 3--12 46 सामायिकफलं 13-15 50 2-चतुर्विंशतिस्तवस्वरूपं 16-- 9 11 3-वन्दनकभेदाः 17-20 5 - वन्दन के फलं 21-22 51 4-प्रतिक्रमणभेदकलानि 23--24 51. 5-कायोत्सर्गस्वरूपं 25-28 51 6-प्रत्याख्यानस्वरूपं 26-42 52 आवश्यकपदे अरुणदेवकथा 43-175 53 ब्रमचयपदे स्वरूपं भेदाश्च 1-857 शीलपदे चंद्रवर्मकथा 10-165 57 (13) क्षणलवध्यान पदस्पवरूं ध्यानभेदनिरूपणं :- 29 ध्यानपद हारिवाहनकथा 20-88 (14) तपःपदे स्वरूपं फलं च 1-15 तपःपदे कनककेतुकथा 16-74 (15) दानपदस्वरूपं 1- 2 पात्रापान विचारणा - 20 दानपदे नरवाहनकथा 21- 85 (18) वैयावृत्यपदस्वरूपं वैयावृत्यपदे जीतकेतुकथा 4- 77 (17) समाधिपदस्वरूपं 1- 74 समाविषदे पुरन्दरकथा 7-148 74 (18) अपूर्वज्ञानग्रहणपदस्वरूपं 1- 6 78 अपूर्वज्ञानपदे सागरचंद्रकथा 7-165 79 (19) श्रुताक्तिपदस्वरूपं 1- 2 84 Page #4 -------------------------------------------------------------------------- ________________ द्वादशांगीपदप्रमाण चतुर्दशपूर्वपदप्रमाणसंख्या 7- 26 85 श्रुतभक्तिफलानि 27-33 89 श्रुतभक्तिपदे रत्नचुडनृपकथा 34-132 86 (20) प्रवचनप्रभावनापदस्वरूपं 1- 2 86 प्रभावनापदे पेरुपानृपकथा 3-116 उपसंहार विंशतिस्थानकाधिकारसंग्रहः 1-20 63 प्रशस्तिः 1- 22 64 04 Ying Xin Qi Yi Qin De Qi Dao Yu Yi iti समाप्तोऽनुक्रमः प्रार्थना-प्रारब्धोऽयं मुद्रयितुं वटपद्रे लुहाणाख्यमुद्रणालये मुक्तस्तेनाष्टषष्टिं पत्राणां मुद्रयित्वा, पश्चादर्पितः सुरतीयजेनयन्त्राय, तेन तु पत्राष्टकमेव मुद्रितं, पश्चात् पादलिप्तस्थानगतबहादुरसिंहाख्ये यंत्रेऽयि त्वा समापित इति क्षन्तव्यं वर्णभेदे एकोनसप्तत्यष्टषष्ठयोः पृष्ठयोश्च पृष्टव्यत्यय इत्यर्थयते आनन्दः । Jain Educa tematinal For Private Personal use only Page #5 -------------------------------------------------------------------------- ________________ International श्रेष्ठी देवचंद लालभाई जहवेरी. जन्म 1909 वैक्रमाब्दे निर्याणम् 1962 वैक्रमाब्दे कार्तिकशुक्लैकादश्यां, सूर्यपूरे पौषकृष्ण तृतीयायाम्, मुम्बय्याम. The Late Sheth Devchand Lalbhai Javeri. Dled 13th January 1906 A. D, Bombay, Born 1853 A. D. Surat. 10000-1-21. Page #6 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #7 -------------------------------------------------------------------------- ________________ // श्रीजिनाय नमः ॥ ॥ श्रीविंशतिस्थानकविचारामतसंग्रहः ॥ (कर्ता श्रीजिनहर्षसृरिः) श्रीभूर्भुवःस्वस्त्रितयं पुनाना, द्रव्याभिधानाकृतिभावरूपैः । त्रिकालवर्तिस्थितयो जिनेन्द्राः, सृजन्तु सर्वाद्भुतसौख्यलक्ष्मीम् ॥ 1 ॥ जिनेन्द्रपदवीप्राप्ति-निमित्तं सुदृशां तपः । विंशतिस्थानकाहानं, जयति श्रीजिनागमे ॥ 2 ॥ दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः । प्रणीतः सकलश्रेयो-लतारामसुधाम्बुदः ॥ 3 ॥ यतः-दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणयानपात्रं, धर्म चतुर्धा मुनयो वदन्ति ॥ 4 ॥ ज्ञानदानादिमिर्भे दै-नं तत्र विधा भवेत् । सर्वधर्मधुरि ख्यातं, निदानं संपदां परम् ॥ 5 ॥ यतः-- * दाणं च तत्य तिविहं, नाणपयाणं च अभयदाणं च । धम्मोवग्गहदाणं, मुहबीयं जिणवरुटि ॥ 6 ॥ ब्रह्माष्टादशवा झेयं, सर्वधर्मैकजीवितम् । बाह्याभ्यन्तरभेदाम्यां, तपस्तु द्विविधं स्मृतम् । ॥ 7 ॥ सम्यक्स्वान्तपरीणामः, सत्क्रियासु प्रमोदतः । भावो भव्याङ्गिनामेव, भवेद्धर्मफलावहः ॥ 8 ॥ यतः-दानशीलतपः * दानं च तत्र त्रिविधं ज्ञानप्रदानं चाभयदानं च । धर्मोपग्रहदान, सुखबीजं जिनवरोद्दिष्टम् ॥ 6 ॥ Jain Education Interational Page #8 -------------------------------------------------------------------------- ________________ विंशति ॥ 1 ॥ सम्यग्-भावेन भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये, किं नाम लवणं विना ? ॥ 9 ॥ भूयांस्यपि तपांसि स्युः, प्रसिद्धानि ॥ स्थान जिनागमे । परं श्रीविंशतिस्थान-तपस्तुल्यं तपो न हि ॥ 10 ॥ यतः-वीसाए अन्नयर, ठाणमणाराहिऊण णो जीवो । अरिहाईणं मज्झे, जिणिंदपदमुत्तमं लहै ॥ 11 ॥ अरिहंत 1 सिद्ध 2 पवयण 3 गुरु 4 थेरे 5 बहुसुए 6 तवस्सीसु 7 / वच्छलया एएसिं, अमिक्खनाणोवओगे a8॥ 12 ॥ दंसण 9 विणए 10 आव-स्सए य 10 सीलबए निरइयारे 11 / खणलव 12 तव 13 च्चियाए 14, वेयावच्चे 15 समाहीए 16 ॥ 13 ॥ अप्पुत्वनाणगहणे 18, सुयभत्ती 19 पवयणे पभावणया 20 / एएहि कारणेहि, तित्थयरत्तं लहै जीवो ॥ 14 ॥ पुरिमेण पच्छिमेण य, एए सदवि फासिया ठाणा । मज्झिमएहि जिणेहिं, एगं दो तिन्नि सवे वा ॥ 15 ॥ इति 20 स्थानकानि । ततो भव्योपकाराय, स्वार्थसंपत्समीहया । दर्शितस्पष्टदृष्टान्तं, तत्स्वरूपं निरूप्यते ॥ 16 ॥ इह हि द्विविधार्हद्धर्ममूलरूपस्य श्रीसम्यक्त्वस्य विशुझये एतानि विंशतिस्थानकानि विवेकिना साधुना । श्रावकेणापि च सर्वदा सम्यगाराधनीयानि, सम्यग्दर्शनविशुद्धिपूर्वकमेव सर्व सदनुष्ठानं परमार्थफलोदयाय जायते. यतः x विंशतावन्यतरत्स्थानमनाराध्य न जीवोऽर्हदादीनां मध्ये, जिनेन्द्रपदमुत्तमं लभते ॥ 11 ॥ अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विषु । वत्सलतया एतेषां अभीक्ष्णज्ञानोपयोगौ च ॥ 12 ॥ दर्शनविनयौ आवश्यके शीलबने निरतिचारः । क्षणलवः तपस्त्यागे वैयावृत्त्ये समाधौ ॥ 13 ॥ अपूर्वज्ञानग्रहणे श्रुतभक्तौ प्रवचने प्रभावनता । एतैः कारणैस्तीर्थकरत्वं लभते जीवः । / 14 ॥ पूर्वेण पश्चिमेन चैतानि सर्वाणि स्पृष्टानि स्थानानि । | मध्यमैजिनः एकं द्वे त्रीणि सर्वाणि vA ॥ 15 ॥ For Private Personal Use Only www.ainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ * संपुण्णफलं देइअ, जिणिंदमग्गंमि देसिया किरिया । सम्मत्तनाणसहिया, इयरा अन्नाणकट्ठसमा ॥ 17 ॥ तद्यथादानानि शीलानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारकत्वं, सम्यक्त्वमूलानि महाफलानि ॥ 18 ॥ तत्र सर्वेष्वपि स्थानकेषु श्रीसम्यग्दर्शननैर्मल्यकारिणी श्रीजिनपूजा त्रिकालं विधेया, यतः- जो पूएइ तिसंझे, जिणिंदरायं तहा विगयदोस । सो तैयभवे सिज्झइ, अहवा सत्तट्ठमे जम्मे ॥ 19 ॥ जिणपूअणं तिसंझं, कुणमाणो सोहए य सम्मत्तं । तित्थयरनामगुत्तं, पावै सेणियनरिंदच ॥ 20 ॥ तद्यथा-एकशोऽष्टप्रकारा विधेया जिनार्चा, पंचशकस्तवैश्च देवा वन्दनीयाः, तत्र द्रव्यभावाभ्यां द्विविधा जिनपूजा, सद्यस्कसुरमिपुष्पादिमिर्यदुत्तमद्रव्यैर्जिनार्चा सा द्रव्यपूजा, सम्यगाज्ञापालनं भावपूजा, yataH'duvihA जिणिंदपूआ, दव्वे भावे य तत्थ दव्वंमि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ॥ 21 ॥ अहवा उ भावपूआ, * संपूर्णफलं ददाति जिनेन्द्रमार्गे देशिता क्रिया । सम्यक्त्वज्ञानसहिता इतरा अज्ञानकष्टसमा ॥ 17 ॥ - यः पूजयति त्रिसन्ध्यं जिनेन्द्रराजं तथा विगतदोषम् । स तृतीयभवे सिध्यति, अथवा सप्ताष्टमे जन्मनि ॥ 19 ॥ जिनपूजनं त्रिसन्ध्यं, कुर्वन् शोधयति च सम्यक्त्वम् । तीर्थकरनामगोत्रं, प्राप्नोति श्रेणिकनरेन्द्र इव ॥ 21 ॥ * द्विविधा जिनेन्द्रपूजा द्रव्ये भावे च तत्र द्रव्ये । द्रव्यैर्जिनपूजा, जिनाज्ञापालनं भावे ॥ 21 ॥ अथवा तु भावपूजा स्थित्वा चैत्यवन्दनोचिते स्थाने । यथाशक्ति चित्रस्तुतिस्तोत्रादिना देववन्दनम् ॥ 22 ॥ उत्कृष्टं द्रव्यस्तवमाराध्य यात्यच्युतं यावत् । भावस्तवेन प्राप्नोत्यन्तर्मुहृत्तेन निर्वाणम ॥ 23 ॥ 840000000000000000000000000000001670005 | // 1 // Jan Education Interational For Private Personel Use Only Page #10 -------------------------------------------------------------------------- ________________ स्थान ॥ 2 ॥ विंशति- ठाउं चीवंदणोचिए ठाणे । जहसत्ति चित्तथुइथुत्त-माइणा देववंदणयं ॥ 22 ॥ उक्कोसं दव्वयं, आराहिअ जाइ अच्चु जाव । भावत्थएण पावै, अंतमुहुत्तण निव्याणं ॥ 23 ॥ अथवा त्रिविधा पञ्चविधाऽष्टविधा वा जिनपूजा. यतः-1 विग्योवसामिगेगा, अब्भुदासाहिणी भवे बीया । निव्वुइकरणी तैया, अंगग्गयभावओ तिहा पूआ ॥ 24 ॥ पंचोवयारजुत्ता, पूआ अट्टोवयारकलिया य । रिद्धिविसेसेण पुणो, नेया सव्वोवयारा वा ॥ 25 ॥ वरकुसुमावलिअक्खय-चंदणवधूवपवरदीवहिं । पंचोवयारपूआ, कायव्वा वीयरागाणं ॥ 26 ॥ कुसुमक्खयगंधपईव-धूवनेवेज्जफलजलेहि पुणो । अट्टविहकम्ममहणी, जिणपूआ । अट्टहा भणिया ॥ 27 ॥ सव्वोवयारपूआ, न्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाइनट्टगीयआरत्तियाईहिं । / 28 / / निच्चं चिय संपुण्णा, जैवि हु एसा न तीरए काउण्। तहवि अणुचिट्ठियब्वा, अक्खयदीवाइदाणेणं ॥ 29 ॥ (श्रीहरिभद्रसूरिकृत) पंचवस्तुके, स्नानं विलेपनविभूषणपुष्पवास-धूपप्रदीपफलतण्डुलपत्रपूगैः । नैवेद्यवारिवसनं चमरातपत्र-वादिवगीतनटनस्तुतिकोषवृद्धिः ॥ 30 ॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगा-द्यद्यप्रियं तदिह भाववशेन योज्यम् ॥ 31 ॥ + विघ्नोपशमिकैका अभ्युदयसाधनी भवेद् द्वितीया । निर्वृतिकरणी तृतीया अङ्गाग्रभावतत्रिधा पूजा ॥ 24 ॥ पञ्चोपचारयुक्ता, पूजाऽष्टोपचारकलिता च । ऋद्धिविशेषेण पुनर्नेया सर्वोपचारा वा ॥ 25 ॥ वरकुसुमावल्यक्षतचन्दनद्रवधूपप्रवरदी पैः । पञ्चोपचारपूजा कर्त्तव्या वीतरागाणाम् ॥ 26 ॥ कुसुमाक्षतगन्धप्रदीपधूपनैवेद्यफलजलैः पुनः । अष्टविधकर्ममथनी, जिनपूजाऽष्टधा भणिता ॥ 27 ॥ सर्वोपचारपूजा स्नपनार्चनवस्त्रभूषणादिभिः । फलबलिदीपादिनृत्यगीतारात्रिकादिभिः ॥ 28 ॥ नित्यमेव संपूर्णा यद्यपि चैषा न शक्यते कर्तुं । तथाप्यनुष्ठातव्या अक्षतदीपादिदानेन ॥ 29 ॥ 3-00800101560000000000000000000000000000000 For Private Personel Use Only Page #11 -------------------------------------------------------------------------- ________________ poojaipoojPoo7200FARM-00620000000000456003367060 अथ पूजाविधिः--विमुच्य निद्रा चरमे त्रियामा-यामार्द्धभागे शुचिमानसेन । दुष्कर्मरक्षोदलनैकदक्षो, ध्येयस्त्रिधा ॥ श्रीपरमेष्ठिमन्त्रः ॥ 32 ॥ ततो विशुद्धो विधिवद्गृहीत-सामायिकः साम्यसुधाप्रशान्तः । निशातमश्छेदनिशातशत्रं, अल् कुर्यात्प्रतिक्रान्तिविधिं विधिज्ञः ॥ 33 ॥ विलोक्य वामेतरपाणिरेखां, संयोज्य हस्तौ रचयन् स्वभाले । वदन्नदम्भामिति गां जिनाय, नमोऽस्तु सर्वत्र सुखी जनोऽस्तु ॥ 34 ॥ विज्ञातनिर्दोषतरोरदीर्व-तुच्छानतिस्थूलकृशेन मौनी । शुद्धाभिरद्भिजिशोधनेन, कुर्याद्रसज्ञादशनादिशुद्धिम् । / 35 / / स्नानीयपानीयमथोपनीय, निवेदितः कालविदा जनेन । स्नानाहवासो विशदं वसीत, निःशीतवातातपसाददेशे ॥ 36 / / नीरन्द्रनिर्जन्तुविशुद्धभूमि-विभूषणोच्चासनसंनिविष्टः । जातोद्यमोऽभ्यङ्गनमर्दनाभ्यां, स्नायादनायासमना हि मौनी ॥ 37 ॥ अखण्डदुग्धोदकधौतवस्त्र-युग्मं पवित्र सुदृढं वसीत । श्रीचन्दनालङ्कृतभालपाणिः, शुचिः सुधीरर्चति वीतरागम् ॥ 38 ॥ तथा-विशुद्धिं वपुषः कृत्वा, यथायोग्यं सुवारिमिः । धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूपिते ॥ 39 ॥ मनोवाक्कायवस्त्रोर्वी-पूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ॥ 40 ॥ यतः-* काऊण विहिणा पहाणं, सेयवत्थनिअंसणो । मुहकोस तु काऊणं, गिहिचिंचाणि पमज्जए । / 41 ॥ गंधोदएण पहावित्ता, जिणे तेलुकबंधवे । गोसीसचंदणाईहि, विलिंपित्ता य पूअए ॥ 42 ॥ त्यक्तक्रोधादिविकृतिः, पापव्यापारवर्जितः । एकाग्रहृदयो भूत्वा, ॥ 2 ॥ जिनेन्द्रं पूजयेच्छुचिः ॥ 43 ॥ पत्रपूगफलबारिमञ्जुला-खण्डतण्डुलनिवेद्यढौकनम् । धूपधूपनमवामचालना-'ऽरात्रिकस्य सह * कृत्वा विधिना स्नानं परिहितश्वेतवस्त्रः । मुखकोशं तु कृत्वा, गृहविःबानि प्रमार्जयेत् । / 41 ॥ गन्धोदकेन स्नपयित्वा निनान् त्रैलो। क्यवान्धवान् । गोशीर्षचन्दनादिभिर्विलिप्य च पूजयेत् ॥ 42 / / -680poooooo8800388000 GARHOROO3600 / For Private & Personel Use Only Page #12 -------------------------------------------------------------------------- ________________ // 3 // विंशति - 2 | मङ्गलार्चिषा ॥ 44 ॥ एष पूजनविधिक्रमो जिने, तेन पुण्यमनसा विधीयते । विस्तरेण पुनरस्ति यो विधि- जयते च स विशेषपर्वसु । / 46 / / तथा -- भास्वत्प्रकाशिते वस्तु-जाते जन्तुकृपाकृते । अर्हन्तं पूजयेत्प्रातः, शुचिर्द्विघटिका ॥ 47 ॥ तथा - प्रातः शुचीभूय सुधौतवासा, निर्माल्यमुत्तार्य विशुद्धभूमौ । संस्थाप्य तन्निर्मलपट्टपीठे, निधाय विम्बं विधिना जिनस्य ॥ 48 ॥ पुष्पगन्धविशुद्धाम्बु- पूरैः पुण्यतरैः पुनः । अभिषिञ्चति पूतात्मा, सूत्रपाठपुरस्सरम् ॥ 49 ॥ युग्मम् । पाठश्चायं-- * बालत्तणंमि सामी, सुमेरुसिहरंमि कणयकलसेहिं । तियसासुरेहि हविओ, ते धन्ना जेहि दिट्ठोसि । / 50 / / तथा चचक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि - नृत्यन्तीभिः सुरीभिर्ललितपदगतैस्तूर्यनादैस्तु दीप्तैः । कर्त्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भ-बिम्बं जैनं प्रशान्तं विधिवचनपरः स्नापयाम्यत्र काले । / 49 / / युक्तिशक्त्यादिसद्भावे, दुग्धदध्यादिभिः सुधीः । अभिषेकं जगद्भर्त्तः कुर्यात्सर्वार्त्तिशान्तये ॥ 50 ॥ यतः - खीरेण जोऽभिसेअं, कुणै जिणिदस्स भत्तिराएणं । गोखीरधवलविमले, रमै विमाणे चिरं कालं ॥ 51 ॥ दहिकुंभेहि जिणंद, जो सिंचइ होइ सुरविमाणेसुं । उप्पज्जइ लच्छिधरो, देवो दिव्वेण रूवेणं । / 52 / / इत्तो घयामिसेअं, जो कुणै जिणेसरस्स पययमणो । सो होइ सुरहि , 20 51 ॥ * बालत्वे स्वामिन् सुमेरुशिखरे कनककलशैः । त्रिदशासुरैः स्नपितस्ते धन्या यैर्दृष्टोऽसि ॥ 10 ॥ + क्षीरेण योऽभिषेकं करोति जिनेन्द्रस्य भक्तिरागेण । गोक्षीरधवलविमले, रमते विमाने चिरं कालम् ॥ दधिकुम्भैर्जिनेन्द्रं योऽभिषिञ्चति भवति सुरविमानेषु । उत्पद्यते लक्ष्मीधरो, दिव्यो दिव्येन रूपेण अतो घृताभिषेकं यः करोति जिनेश्वरस्य प्रयतमनाः । स भवति सुरभिदेहः सुरप्रवरो वरविमाने ॥ ॥ 53 ॥ 52 // OM स्थान0 Page #13 -------------------------------------------------------------------------- ________________ देहो, सुरपवरो वरविमाणमि । / 53 ॥ वस्त्रेणातिपवित्रेण, मृदुना च सुगन्धिना । सावधानतया जैन, बिम्बं कुर्याद्गतोदकम ॥ 54 ॥ कर्पूरकेसरोन्मिश्र-श्रीखण्डेन ततोऽर्चनाम् । कुर्वन् जिनेशितुर्भाले, कुर्वीत तिलकं धुरि ॥ 55 ॥ नवाले तिलकैः कार्या, ततः पूजा जगत्पतेः । अहिजानुकरांसेषु, शीर्षे श्रीखण्डयोगतः ॥ 56 ॥ पश्चादालिपयेदङ्गं, घुसणैर्मसृणैर्विभोः । कण्ठे हृदि न्यसेच्छी र्षे, ततः स कुसुमस्रजः ॥ 57 ॥ मुकुलैः कुसुमैः सृष्टया, विस्फुर्द्रिसौर्भैः। वस्त्रावृतमुखाम्भोजः, पूजयेच्छीजिनं ततः ॥ 58 ॥ पञ्चवर्णैस्ततः पुस्स्पइ-र्य्थास्थान्ण्नियोजितैः। अर्चनां रचनायोगादचयेद्रुचिदां नृणाम् ॥ 59 ॥ यतःन शुष्कैः पूजयेद्देवं, कुसुमैन महीगतैः । न विशीर्णदलैः स्पृष्टै- शुभै विकाशिमिः ॥ 6 ॥ कीटकेनापविद्धानि, शीर्णपर्युषितानि च । वर्जयेद्वर्णनाभेन, वासितं यदशोभनम् ॥ 61 ॥ पूतिगन्धीन्यगन्धीनि, आम्लगन्धीनि वर्जयेत् । मलमूत्रादिनिर्माणा-दुत्सृष्टानि कृतानि च ॥ 62 ॥ ग्रन्थिमादिचतुर्भेदैः, पुष्पैः सद्यस्कसौरभैः । निजान्यहृदयानन्द-दायिनी कुरुतेऽर्चनाम ॥ 63 ॥ ततोऽर्चयेजिनाधीशं, नालिकेरादिमिः फलैः । प्रियकरैरशीर्णाङ्गै- गवल्लीदलैस्तथा ॥ 64 ॥ अक्षतै रक्षितर्विश्वं. पुरः पुजत्रयं सृजेत् । ज्ञानदर्शनचारित्र-शुद्धये शशिनिर्म लैः ॥ 65 ॥ राजतैस्तण्डुलैरये, रचयेदष्टमङ्गलीम् । दर्पणादिसदाकारैमालार्थ दिने दिने ॥ 66 ॥ यतः- दिप्पण 1 भद्दासण 2 वद्ध-माण 3 सिरिवच्छ 4 मच्छ 5 वरकलसा 6 / सच्छिय 7 नंदावत्ता 8, लिहिया अट्ट मंगलया ॥ 67 ॥ वासधूपप्रदीपादि-पूजां कृत्वा ततः पुनः । नैवेद्यं दर्शयेत्पूतं, वारिपात्रपुर + दर्पणं भद्रासनं वर्धमानं श्रीवत्समत्स्यवर कलशाः । स्वस्तिकनन्दावत्तौं लिखितान्यष्टाष्ट मङ्गलकानि ॥ 17 ॥ For Private Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ विंशति-1 11811 स्सरम् ॥ 68 ॥ यतः---- इह होइ असणपूआ, वरखज्जगमो अगाइभक्खेहिं । दुद्धदहीवयाईणं (हिवयाइ ) भायणेहिं तह ओअआईहिं । / 69 / / साइमपूआइ पुणो, नेयं पूगफलपत्तगुलपमुहं । पंचगुलिलिहणाई, पुप्फपगराइदीवेहिं ॥ 70 ॥ गंधव्वनट्टवाईय- लवणजलारत्तिआइदीवेहिं । जं किज्जइ तं सव्वं, अवयरई अग्गपूआए । / 71 ॥ ततः सुश्रावकः कुर्वन्, लवणाम्बुविधिक्रमम् । कुर्वीतारात्रिकं पूजा- पूर्व मङ्गलदीपकम् ॥ 72 ॥ नैषेधिकीविधानेन, भावपूजाविधित्सया । प्रमाज्यवीं प्रतिक्रम्येर्यापथिकीं समाधिमान् । / 73 / / मुद्रात्रिकादिविधिना, द्वादशाधिकृतिस्थितेः । पञ्चाङ्गप्रणिपातेन, वन्दित्वा वन्दतेऽर्हतः ॥74 ॥ प्रत्यहं समनुष्ठेयो, देवपूजाविधिः सताम् । स्नात्रोत्सवविधिः किञ्चित्, संक्षेपादुच्यतेऽधुना । / 75 / / तत्र -- धौतवासाः सदाचारः, सालङ्कारः सुधीः shuciH। पुरो विधाय बिम्बस्य, कलशं जलसम्भृतम् । / 76 / / निर्माल्यकरणं सूत्र - पाठपूर्व जगद्गुरोः । कुरुते श्रावकः शुद्धो, धूपोत्क्षेपपुरस्सरम् । / 77 / / युग्मम् । किं लोकनाथ ! भवतोऽतिमहार्घतैषा, किंवा स्वकार्यकुशलत्वमिदं जनानाम् । किंवाद्भुतं सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभाति येन ॥ 78 ॥ प्रतिमोष्णीषभागे तु, कुसुमारोपणं व्यधुः । पद्येनानेन वन्दारु - लोकानां श्रेयसे किल । / 79 / / ततः पुष्पाञ्जली : पञ्च, सप्त वा श्रीजिनेशितुः । विधिनाग्रे विधायोच्चै - स्तूर्यध्वानमनोहरम् ॥80॥ जन्माभिषेकं जैनेन्द्र, गन्धर्वश्रुतिबन्धुरम् । पठति श्रावकः श्रीमान्, सुधासोदरया गिरा ॥ 81 ॥ युग्मम् ॥ स्वर्णरूप्यकलशाङ्कितहस्ता, हस्तिराजपतिसन्निभशोभाः । श्रावकाः सकललोकविलोक्यस्तोकभूषणभृतो गुणवन्तः ॥ 82 ॥ $ इह भवत्यशनपूजा वरखाद्यमोदकादिभक्ष्यैः । दुग्धदधिघृतादिभाजनइस्तथइअउदनादिभिः ॥ 69 ॥ स्वाद्यपूजायां पुनर्नेयं पूगफलपत्रगुडप्रमुखम् । पञ्चाङ्गुलिलेहनादि पुष्पप्रकरादिदीपैः । ॥ 70 ॥ गान्धर्वनाट्यवादित्रलवणजलारात्रिकादिदीपैः । यत्क्रियते तत्सर्वं अवतरति अग्रपूजायाम् ॥ 71 ॥ स्थान0 Page #15 -------------------------------------------------------------------------- ________________ aN - 60000 द्दां - आनन्दमेदुरहृदः कलशादिपाठं, sdbhpdhuumlhriisurbhiikRtaashaaH| मिथ्याशामपि सृजन्ति जिनेन्द्रधर्म-स्थैर्य गमीवचसा रचयन्त उर्ध्याम् ॥ 83 ॥ युग्मम् । नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवाद्यं, व्याक्षिप्ताशेषलोकं सकलसुरगणं कुर्व्दान्न्द्पात्र्म्। स्नावं लाक्यनेतुर्दुरितशतहृतिः श्राद्धलोकः क्रमेण, कुर्या देवेन्द्ररीत्या जिनमतगुरुतां दर्शयन् वारिपूरैः ॥ 84 ॥ अमिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनमित्तिभागान्, भूयोऽपि मिनत्तु भागवती ॥ 85 ॥ एतद्वृत्तं पठन्तोऽथ, श्रावकाः shuddhvaarinnaa| सन्तापशान्तये धारां, जैनबिम्बोपरि व्यधुः ॥ 86 ॥ गन्धकापयिकाख्येन, सिचयेन जिनेश्वरम् । रत्नादर्शमिवोन्मृज्य, व्यधुरुज्ज्वलमाहताः ॥ 87 ॥ ततः पूजां यथोद्दिष्टां, श्रीखण्डकुसुमादिभिः । रचयन्त्यद्भुतां भक्त्या, यथायोगं जिनेशितुः ॥ 88 ॥ विधि विधाय निःशेष, सम्यक् लवणवारिभिः । चन्दनस्वस्तिकं कृत्वा, रत्नस्थालोपरिस्थितम् ॥ 89 ॥ अभ्यर्च्य चन्दनैः पुष्पैः, प्रणम्य च जगत्पतिम् । विधिनोत्तारयत्युच्चै-र्दीपमारात्रिकं सुधीः ॥ 90 ॥ मङ्गलोपपदं दीपं, गजेन्द्रारूढमुज्ज्वलम् । विधत्ते विधिना धीमान् , चर्चितं चन्दनादिभिः ॥ 91 ॥ यतः त्रिषष्टीयश्रीआदिचरित्रे-प्रमोदतः सुरगणैः, प्रकीर्णकुसुमोत्करम । भर्तुरुत्तारयामास, तत्रिस्त्रिदशपुंगवः ॥ 92 ॥ श्रेयोदीपं प्रदीपं तं, निवेश्य श्रीजिनाग्रतः । भावपूजाकृते श्राद्धः, कुरुते चैत्यवन्दनाम् ॥ 93 ॥ इति स्नात्रम् ॥ अथाद्यस्थानकं कुर्वन्नहद्भक्तिचिकीर्षया । विशेषात् कुरुते सम्यग्दृष्टिः पूजां द्विधाहताम् ॥ 94 ॥ पदस्थध्यानशुद्धात्मा, परमेष्ठिनमस्कृतेः । अष्टोत्तरसहस्रं, तु, जपेदाद्यपदं सुधीः ॥ 95 ॥ यद्वा पठन् शुचिमनाः परमेष्ठिमन्वं, सम्पत्पदाक्षरलयोत्तमसाम्यशीतः । श्रीखण्डपुष्पवरतण्डुलपूजनेन, भक्तिं महोदयपदं कुरुते जिनस्य ॥ 96 ॥ इत्यहत्प्रतिमाया यः, षण्मासी भक्तिमद्भुताम् । 30000000000000000000000000000000000 eN,000 nuNci For Private Personel Use Only Page #16 -------------------------------------------------------------------------- ________________ विंशति- वितनोति शुचिं तस्य, सम्पदः स्युमनीषिताः ॥ 97 ॥ ऐहिकाशुफलप्राप्त्य, फलेनाभ्यर्च्य भक्तितः । श्रीखण्डाक्षतसत्पुष्पैमन्वजापपु- स्थान रस्सरम् ॥ 97 ॥ शुभाज्यदीपमुद्योत्य, पूजयेज्जगतः पतिम् । मुद्रादिविधिना सम्यक्, वन्दते स्तौति चाहतः ॥ 98 ॥ तथापुष्पप्रदीपाक्षतधूपपूगीफलैजिनेन्द्रप्रतिमां प्रपूज्य । ये लक्षशः श्रीपरमेष्ठिमन्वं, जपन्ति ते तीर्थकृतो भवन्ति ॥ 99 ॥ तथा-शाश्वताशाश्वतान्यहबिम्बानि त्रिजगत्यपि । प्रणिधाय नमस्कुर्या-चैत्यवन्दनपूर्वकम् ॥ 98 ॥ चन्द्रप्रभपुष्पदन्तौ, शुक्ध्यानसमाधिमान् । ध्यायेदर्हद्गुणस्मृत्या, श्वेतद्युतिसमन्वितौ ॥ 98 ॥ जन्तूंश्चतुर्गतिक्लेशावेशानातुमिवोत्थितान् । नामाकृतिद्रव्यभाव-श्चतुर्की श्रीमदर्हतः ॥ 99 ॥ यो नमस्कुस्ते भक्त्या, त्रिसन्ध्यं पूजयत्यपि । उपारते ध्यायति रतौति, सदभुतगुण। कीर्तनैः ॥ 100 ॥ युग्म्ण्। सात्रं विलेपनं पूजामष्टधा दिव्य्व्स्तुमिः। कुर्यात्तेषां महालङ्कारैर्वस्त्रैश्च पूजनम् ॥ 1 ॥ आग। मोक्तेन विधिना, निर्मिमीते नमस्क्रियाम् । तत्कचैत्यानि नव्यानि, नव्या मूर्तीश्च कारयेत् ॥ 2 ॥ इक्षोः खण्डं रसं पाकं, गुडं खण्डां सितोपलाम् । यथा स्वादयतः पुंसः, सुखं स्यादधिकाधिकम् ॥ 3 ॥ तथा श्रद्धादिरूपेण, स्वान्तानन्देन भावित्ः। नमरकरोति यो जैनमूर्ति शक्रस्तबादिमिः ॥ 4 ॥ देवपाल इवासाद्य, स राज्यं स्वःसुखान्वितम् । तीर्थकृत्पदवी प्राप्तो, मोदते मुक्तिसम्पदा ॥ 5 ॥ त्रिभिर्विशेषकम् । तथाहि-अत्रैव भरतक्षेत्रे, खण्डेन्द्राकारधारिणि । षट्खण्डवसुधाधीशकीर्तिकर्पूवासिते ॥ 5 ॥ सन्नन्दकश्रियोपेतं, क्म्लाप्तिपान्निव्त्। अस्ति स्म स्वस्तिकाकार, भुवोऽचलपुरं पुरम् ॥ 6 ॥ राजा सिंहस्थो नाम, धाम तत्राद्भुतश्रियः । आसीदासीकृताराति1 रनतिक्रमविक्रमः ॥ 7 ॥ प्रिया कनकमालेति, ख्याताभूच्छीललीलया । तस्य विश्वत्रयस्वैणगुणसौन्दर्यजित्वरी ॥ 8 ॥ divyo 08HORGI0000000000000000000RRORM Page #17 -------------------------------------------------------------------------- ________________ FROO p 0000078/0ookeratook00080 पयाचितशतैरासीद्विश्वैकविश्रुता । मनोरमा रमाकारा, तयोः पुत्री पवित्रधीः ॥ 9 ॥ अथात्रैव पुरे श्रेष्ठी, जिनदत्तः सतां मतः । राज्यमान्योऽभवद् भूयोधनेन धनदोपमः ॥ 10 ॥ सम्यग्दृष्टिशिरोरत्नमुपकारपरम्पराम् । यः कुर्वन् पौरवर्गस्य, विरराम न हि क्वचित् ॥ 11 ॥ तद्गृहे देवपालोऽभूद्, भूपालान्वयसंभवः । कृपालुः सर्वजीवेषु, धर्मपुत्रोऽप्यतिप्रियः ॥ 12 ॥ विज्ञात। जिनधर्मोऽसौ, सुसाधुगुरुसङ्गमात् । गोकुलं श्रेष्ठिनस्तस्य, पालयत्यनुवासरम् ॥ 13 ॥ वर्षाकालेऽन्यदा वारिप्लाविते स्रित्स्त्त्ते। स युगादिजिनाधीशमूर्तिमैक्षिष्ट निर्मलाम् ॥ 14 ॥ चिन्तामणिमिवालोक्य, तामसौ मुदिताशयः । सुकृती कृतवानेवं, विमर्श निजमानसे ॥ 15 ॥ अहो पुण्योदयः कोऽपि, प्रादुरासीन्ममाधुना । यदियं त्रिजगद्ध -मूतिर्दृग्पथमागमत् ॥ 16 ॥ भगुरेतरभाग्यानि, न विना दर्शनं निजम् । देवो दत्ते परोऽप्येष, विशेषात्रिजगत्पतिः ॥ 17 ॥ पवित्रे तदसौ स्थाने, क्वापि स्थाप्या मयाधुना । स्थापयन्नहतो मूर्ति, जगत्पूज्यो भवेद्यतः ॥ 18 ॥ ततस्तृणमयं वेश्म, निवेशमिव सम्पदः । कृत्वा तत्र सरित्तीरे, स तां पीठोपरि व्यधात् ॥ 19 ॥ यावज्जीवमिमां मूर्तिमहतो गर्हितापहाम् । पूजयित्वा नमस्कृत्य, मया भोक्तव्यमन्वहम् ॥ 20 ॥ सर्वेषु सविशेषं तु, चतुर्दश्यादिपर्वसु । इत्युग्रभाववान् देवपालोऽभिग्रहमग्रहीत् ॥ 20 ॥ युग्मम् । ततोऽसौ चारयन्नित्यं, सुरभीः सुरतिस्थितिः । अर्चयादिजिनाधीशप्रतिमां कुसुमादिभिः ॥ 21 ॥ पयसैकार्णवीभावं, लमिते मण्डले भुवः । निरन्तरमहावृष्टया, सप्तरात्रं पयोमुचः ॥ 22 ॥ तदर्चनकृते गन्तुं, तेनाशक्नुवता बहिः । अभिग्रहवता सप्तोपवासाः खलु निर्मिताः ॥ 23 ॥ युग्मम् । सप्ताहं सततं जैनपूजाध्यानवशाशयः । क्षपणैः क्षपयामास, क्लिष्टकर्मावलीशमसौ ॥ 24 ॥ निवृत्तायां ततो वृष्टौ, कृशीमूते पयःप्लवे । अष्टमेऽति जिनेन्द्रस्य, पूजार्थं स ययौ प्रगे ॥ 25 ॥ तां मूर्ति For Private Personel Use Only Page #18 -------------------------------------------------------------------------- ________________ vizati | bhaktito'bhyarcya, देवपालो जिनेशितुः । भक्तिमुग्धो विशुद्धात्मा, कृताञ्जलिर्व्यजिज्ञपत् ॥ 26 ॥ क्षमरव त्वं क्षमाधार, कृपा-18| स्थान गार जगत्प्रभो! / सप्ताहं यदपूज्योऽमूर्मन्दभाग्यतया मम ॥ 27 ॥ त्वदर्शनं विना स्वामिन् ! ममाभूत्सप्तवासरी । अकृतार्था यथारण्यभूमीरुहफलावलिः ॥ 28 ॥ श्लाघ्योऽयं दिवसो नेतः !, शस्योऽयं समयस्तथा । यत्वं नेत्रातिथिर्जातो, ममाद्य जगदीश्वर ! ॥ 29 ॥ तद्भाग्यमपि भूयोभिर्भाग्यैरेवोपलभ्यते । येन त्वं दृश्यसे देव !, सेवधिः शिवशर्मणः ॥ 30 ॥ इत्यर्हद्भक्तिविज्ञप्तिरसावेशवशंवदम् । तमवर देवता काचित्, प्रीता प्रत्यक्षतां गता ॥ 31 ॥ बिम्बाधिष्ठायिका देवी, त्वदीयाद्भुतभक्तितः । सन्तुष्टाऽहं महाभाग !, मनोऽभीष्टं वरं वृणु ॥ 32 ॥ तेनापि तत्पुरैश्वर्यसम्पदो मुग्धचेतसा । प्रार्थिता यज्जनः माय, ऐहिक फलमीहते ॥ 33 ॥ दिनैः कतिपयैर्वत्स !, राज्यं तव भविष्यति । भावपूजा जिनेन्द्रस्य, भक्तकामगवी यतः ॥ 33 ॥ इत्युदीर्य तिरोजज्ञे, तत्क्षणाद्देवता पुनः । आससाद मुदं देवपालोऽपि जगदद्भुताम् ॥ 34 ॥ तत्पञ्चाङ्गप्रणामेन, रजस्तिलकितां निजाम् । भालस्थलीमसौ तन्वन्, भोजानायागमद् गृहम् ॥ 35 ॥ ततोऽसौ परमानेन, श्रेष्टिनिर्मितगौरवम् । पारणं निर्ममे । पात्रदानं निर्माय निर्निभम् ॥ 36 ॥ तस्मिन्नवसरे तत्र, दमसारमहामुनेः । उत्पन्नं केवलज्ञानं, शुक्लध्यानानुभावतः ॥ 38 ॥ आसन्नत्रिदशैश्चक्रे, ततस्तन्महिमा महान् । तत्कृतं कनकाम्भोन-मलचक्रे स सर्ववित् ॥ 39 ॥ नृपः सिंहस्थः सान्तःपुरः पौरपरिवृतः । केवलज्ञानिनं नन्तुं, तबागान्मुदितस्तदा ॥ 40 ॥ उपाविशद्विशामीशस्तस्याये नतिपूर्वकम् । विदधे च तदा धर्म। देशनां केवली मुनिः ॥ 41 ॥ शिवपदसुखाभिलाषो, निर्वेदो भवसुखेषु धीमभ्याम् । जगदुपकारे चित्तं, लक्षणमासन्नमोक्षस्य । / / 42 ॥ येन प्रभुस्वजनवैभवदेहगेहे, चिन्तातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपी Page #19 -------------------------------------------------------------------------- ________________ उनविधिः स्मृतिमाजगाम ॥ 43 / / आयुर्वर्षशतं नृणां परिमितं रावी तदर्घ गतं, तस्याईस्य कदाचिदमधिकं बालत्ववृद्धत्वयोः । ःशेषं व्याधिजरावियोगविवशैः सेवादिभिर्नीयते, मानुष्ये चपले चलाचलतमे सौख्यं कुतः प्राणिनाम् ? ॥ 44 / / एकजन्मसुरवस्यार्थे, कल्पान्तं न्र्कायुस्स्ः। अचिराय शरीराय, किमर्थं पापमाचरेत् ? / / 45 / / इत्याकर्ण्य गुरोर्वाचं, प्रबुद्धः स्माह भूपतिः । कियदायुर्विभो ! मेऽस्ति, स जगौ दिवसत्रयम् । / 46 / / श्रुत्वैतद्विदधे भूमान् , पश्चात्तापं निजे हृदि । अहो मया महैश्वर्यप्रमादविवशात्मना । / 47 / / सुकृतं न कृतं किञ्चिद्भवान्तरसुखावहम् । वृथैव हारितं जन्म, पापकमैंककारिणा ॥ 48 ॥ युग्मम् ॥ भुवनं जिनस्य न कृतं, न च बिम्ब नैव पूजिता गुरवः । दुस्तपतपो न तप्तं, जन्म मुधा हारितं मूद्वैः । 49 ॥ कुर्वन्ननुशयं भूमानेवं सर्वाङ्गिसाक्षिकम् । आश्वासितो मुनीन्द्रेण, मुधामधुरया गिरा ॥ 50 ॥ वर्षकोटितपोभियंत् , puNyamanyairupAya'te / अन्तर्मुहूर्तमात्रेण, तदन्येन महात्मना ॥ 51 ॥ तथापि साम्प्रतं राजन्!, शुद्धसम्यक्त्वपूर्वकम् । भजस्व देशतो धर्म, द्वादशवतम षितम् ॥ 52 ॥ सम्यग्दष्टेरनुष्ठानं, यतः स्तोकमपि ध्रुवम् । निर्जरायै भवेद्राजन्!, भूयः क्लिपाष्टकर्मणाम् ॥ 53 ॥ ततो गृहीत्वा साकारं, धर्म सद्दर्शनोज्ज्वलम् । राजा केवलिनं भक्त्या, प्रणम्यागान्निजं गृहम् ॥ 54 ॥ अथ दध्यौ धराधीशश्चङ्गसंवेगपूरितः । निराधारं धरैश्वर्य, मोक्तुं युक्तं कथं मम ? ॥ 55 ॥ आयुस्तु सुतरां स्तोकं, राज्यभारधुरन्धरः । कोऽप्यस्ति नात्मजो गेहे, ततोऽहं करवाणि किम् ? | ॥ 56 ॥ इति चिन्तातुरे राज्ञि, राज्याधिष्ठायिकाऽवदत् । पञ्चाधिवास्य दिव्यानि, मुच्यन्तां परितः पुरः ॥ 57 ॥ अमीभिराभ पिक्तस्य, स्वकन्योद्वाहपूर्वकम् । राज्यं पुंसस्त्वया देयं, ततो वृद्धिर्भविष्यति ॥ 58 ॥ ततस्तथा कृते राज्ञा, सचिवादिविचारतः । | देवपालोऽभवद्राजा, जिनपूजानुभावतः । / 59 ॥ सुतां मनोरमां तस्मै, प्रदाय समहोत्सवम् । ततः केवलिनः पार्श्व, तपस्यामाददे । For Private Personel Use Only Page #20 -------------------------------------------------------------------------- ________________ स्थान विंशति-8j नृपः ॥ 60 ॥ चारित्रं निरतीचारमाराध्य द्विदिनं सुधीः । देवोऽभूत्प्रथमे कल्पे, राजा सिंहरथामिधः ॥ 61 ॥ दिनमात्र ॥ 7 ॥ वरं सम्यक्, तपस्या समतान्विता । न पुनर्ममतायुक्ता, वर्षकोटिं निषेविता । / 62 ॥ एकाहमपि निर्मोह, प्रव्रज्यापालकः शमी । न चेन्मोक्षमवाप्नोति, तथापि स्वर्गभाग्भवेत् ॥ 63 / / यतः-प्रणिहन्ति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीत्रतपसा जन्मकोटिमिः ॥ 64 ॥ अपि प्राप्तवतः प्रोच्चैः, सम्पदं पूर्वभू भुजः । अज्ञातकुलजात्यादिस्वरूपत्वात्पुनस्तदा ॥ 65 ॥ भूभृतो देवपालस्य, श्रेष्ठिसामन्तमन्त्रिणः । आज्ञा न केऽपि मन्यन्ते, स्वजातिबलगर्विताः ॥ 66 ॥ युग्मम् ॥ ततोऽसौ चिन्तयामास, प्रज्ञाविक्रमसम्पदाम् । लीलावेइम पुरा मेऽस्ति, प्रभुः श्रेष्ठी पुराग्रणीः । / 67 ॥ समाहूय महामात्यपदे स्थाप्यः स गौरवात् । तन्महिना ममाप्यस्ति नाधृतिर्भाविनी पुरे ॥ 68 / / आहूतोऽपि ततः श्रेष्ठी, प्रतीहारेण मूभुजा । नायाति जातिप्रभुतामदोन्मत्ततया परम् ॥ 69 ॥ ततो दूनमना भूमान् , गत्वा सान्तःपुरो बहिः । प्रणम्य श्रीजिनाधीश, कुटीरस्थं व्यजिज्ञपत् ॥ 70 ॥ निराज्यभोज्यवदाज्यमहैश्वर्य प्रभोज्झितम् । किमर्थ भवताऽदायि, प्रसन्नेन मम प्रभो ! ॥ 71 ॥ आविर्भूय तदाऽवादि, राज्ञे देवतया त्या। मा खेदं कुरु वत्स ! त्वं, शृणु वाती मदीरिताम् । / 72 ॥ मन्मयं गजमारुह्य, राजकेलिरत्वया पुर्ः। परितोऽस्या विधातव्या, विस्मयं कुर्वताङ्गिनाम् ॥ 73 ॥ दिव्यानुभावतो हरती, सजीवोऽसौ भविष्यति । | तवाज्ञा पौरलोकेषु, भाविन्यस्खलिता ततः ॥ 74 ॥ परं जैनेन्द्रपूजायां, सावधानो भृशं भव । यदसौ कामधुक सर्व, प्रसूतेऽभीप्सितं फलम् । / 75 / / इत्याकर्ण्य गिरं देव्या, मुदितो मेदिनीपतिः । तद्विम्बं भक्तितोऽभ्यर्च्य, गृहं प्राप्य च विस्मितः ॥ 76 ॥ कुम्भकारविनिर्माप्य, गजेन्नं तादृशं जवात् । ऐरावतमिवोत्तुएं, हैमालकृतिमण्डितम् ॥ 77 ॥ आरुरोह स्वयं याव Jan Education Intemanong ForPrivate sPersonal use Only Page #21 -------------------------------------------------------------------------- ________________ त्तावद्दिव्यानुभावतः । स गजो गर्जितं चक्रे, सजीवीमय तत्क्षणात् । / 78 / / त्रिमिर्विशेषकम् । तमारूढस्ततो राजा, देवराज इव वजन् । आजगाम युगाधीश, नन्तुं भक्तितरङ्गितः । / 79 ॥ तं नमस्कृत्य पञ्चाङ्गैः, प्रणम्य पृथिवीपतिः । लीलया कलयन् केलिं, करोति स्म सविस्मयम् ॥ 80 ॥ तं तादृशं गजारूढं, प्ररूढामूढविक्रमम् । सामन्तश्रेष्ठिमुख्यास्ते, नमन्ति स्म सविस्मयाः ॥ 81 ॥ देवपालस्ततो भूमीपालस्तं श्रेष्टिपुङ्गवम् । अस्थापयन्महामात्यपदे पुण्यनयास्पदे ॥ 82 ॥ ततः सुकृतसम्भारसम्भावितमनाकुलम् । मन्विन्यस्तथराभारं, स राज्यं बुभुजे चिरम् ॥ 83 ॥ स श्रेष्ठी जिनदत्तोऽपि, प्राप्य मन्विपदं परम् । विदधे पौरलोकानामुपकारपरम्पराम् ॥ 84 ॥ अन्यदा तत्पुरोधाने, दमसारमहामुनिः । सर्ववित्समवासाद्गिईर्वाणश्रेणिसेवितः ॥ 86 ॥ आयासीन्नृपतिर्नन्तुं, तं तदा मुनिपुङ्गवम् । सामन्तामात्यसंयुक्तः, समं दयितया तया ॥ 87 ॥ त्रिःपरीय परीवारसहितं महितं सुरैः। महीस्वामी प्रणम्यामु, यथोचितमुपाविशत् । / 88 ॥ हैमारविन्दमासीनो, नवीनोदितभानुवत् । वाचो विस्तारयामास, सम्यग्मार्गप्रकाशिनीः । 189 ॥ आधारो यस्त्रिलोक्या जलधिजलधराकेंन्दवो यन्नियोज्या, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदोऽपि । आदेश्या यस्य चिन्तामणिसुरसुरमीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वतानन्दलक्ष्मीम् ॥ 90 ॥ शुक्लपक्षे यथा चन्द्रः, कलया कलयाऽधिकम् । वर्द्धते धर्मवान् प्राणी, सम्पदाऽपि तथाऽनिशम् । / 91 / / साधुश्रावकभेदाभ्यां, स धर्मो द्विविधो मतः । विशुद्धं तस्य सम्यक्त्वं, मूलमाहुमहर्षयः ॥ 92 ॥ अर्हतां त्रिजगज्जन्तुजातजी-| पातुसम्पदाम् । सम्यग्ज्ञानेकपूर्वाया, भक्क्यास्तच्छुद्धिरुल्लसेत् । / 93 ॥ द्रव्यभावप्रकाराभ्यामहद्भक्तिर्द्विधा स्मृता । तत्राद्यानेकधा । पूजा, तदाज्ञाराधनाऽपरा ॥ 94 ॥ आद्योत्कृष्टफलं तत्र, कल्पावधि सुखोदयः । भावभक्तिफलं सम्यग् , महोदयपदस्थितिः ॥ 7 ॥ Join Education International Page #22 -------------------------------------------------------------------------- ________________ विंशति स्थान ॥ 8 ॥ ॥ 94 ॥ यतः-+ उक्कोसं दवपूअमाराहिय जाइ अच्चुअं जाव । भावपूएण पाक्द, अंतमुहुत्तेण निधाणं । / 95 / / मेरुस्स सरिसवस्स य, जत्तियमित्तं तु अंतरं होई। दवपूअभावपूआण, अंतरं तत्तियं जाण ॥ 96 / / सात्त्विकी राजसी भक्तिस्तामसीति विधाऽथवा । जन्तोस्तत्तदमिप्रायविशेषादहतो भवेत् ॥ 97 ॥ अर्हत्सम्यग्गुणश्रेणिपरिज्ञानेकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि मूयसि ॥ 98 ॥ अर्हत्सम्बन्धिकार्यार्थ, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात, क्रियते या निरन्तरम् ॥ 99 / / भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना । सा साविकी भवेद्भक्तिओंकद्वयफलावहा । 200 ॥ त्रिमिर्विशेषकम् । यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थ, राजसी भक्तिरुच्यते ॥ 1 ॥ द्विपदापत्प्रतीकारकृते या कृतमत्सरम् । दृढाशयाद्विधीयेत, सा भक्तिस्तामसी भवेत् । / 2 / / रजस्तमोमयी भक्तिः, सुपापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः, शिवावधिसुखावहा ॥ 3 ॥ उत्तमा सात्त्विकी भक्तिमध्यमा राजसी पुनः । जघन्या तामसी ज्ञेयाऽनाहता तत्त्ववेदिभिः । / 5 / / अथवा पञ्चधा भक्तिभेदैः पुष्पार्चनादिभिः । विधिवद्विहिता दत्ते, सुखानि निखिलान्यपि ॥ 5 ॥ यतः--पुष्पाद्यर्चा तदाज्ञा च, तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधार्हति । ॥ 6 ॥ स्यादाभोगादनाभोगाद्, द्विधा वा भक्तिराहती । आद्या सर्वोत्तमा ज्ञेया, द्वितीयादिगुणावहा ॥ 7 ॥ यतः-- shnN uN uN N N 4 guru प्र्ण्प्र्ण् गा व्र्ण् + उत्कृष्टां द्रव्यपूजामाराध्य यात्यच्युतं यावत् । भावपूजया प्राप्नोति अन्तर्मुहूत्तेन निर्वाणम् ॥ 95 ॥ मेरोः सर्षपस्य च यावन्मात्रं स्वन्तरं भवति । द्रव्यपूजाभावपूनयोरन्तरं तावजानीहि ॥ 16 ॥ For Private & Personel Use Only Page #23 -------------------------------------------------------------------------- ________________ देवगुणपरिन्नाणा, तब्भावाणुगयमुत्तमं विहिणा । आयरसारं जिगपूअगेण आभोगदाओ । / 8 / / इत्तो चरितलाभो, होइ लहु सयलकम्मनिद्दणो । ता इत्य सम्ममेव हि पर्यट्टियां सृदिट्ठीहिं । / 9 / / अनाभोगमाह-पूआविहिविरहाओ, अपरिन्नाणाओ जिणगयगुणाणं । सुहपरिणामकयत्ता, एसोऽगाभोगदवथओ ॥ 10 ॥ गुणठाणठाणगुत्ता, एसो एवंपि गुणक चेव । सुहयरभावविसुद्धिहेउओ बोहिलाभाओ ॥ 11 ॥ असुहक्खपण धणियं, धन्नाणं आगमेसिभदाणं । अमुणियगुणेवि नूणं, विस पीई समुल्लस ॥ 12 ॥ होइ पओसो विसए, गुरुकम्माणं भवामिनंदीगं । पत्थमि आउराण व, उवट्ठिए निच्छिए मरणे ॥ 13 ॥ इत्तोऽचियत्तं नूणं, जिगबिंबे जिणवरिंदधम्मे वा । अमुहब्भासभयाओ, पओसलेसंपि वज्जंति ॥ 14 ॥ तृणगोकाष्ठाग्निमुखैरष्टधाथवा । भेदैर्जिनेश्वरे भक्तिर्गदिता योगदृष्टिभिः ॥ 15 ॥ यतः -- तृणगोमय काष्ठदीपकान लरनोडखीन्दुभानिभा । जिनभक्तिरिहार्द्धपुद्रलात्तनुते मुक्तिसुखानि तद्भवे ॥ 16 ॥ सम्यग्जिनेन्द्रसद्भक्तिद्वये शुद्धचेतसा । विधेयं प्रथमं स्थानं, * | देवगुणपरिज्ञानात् तद्भावानुगतमुत्तमं विधिना । आदरसारं जिनपूजनेन आभोगद्रव्यस्तवः ॥ 8 ॥ इतश्चारित्रलाभो भवति लघु सकलकर्मनिर्दलनः । तस्मादत्र सम्यगेव प्रयतितव्यं सुदृष्टिभिः ॥ 9 ॥ पूजाविधिविरहात् अपरिज्ञानाज्जिनगतगुणानाम् । शुभपरिणामकृतत्वात् एषोऽनाभोगद्रव्यस्तवः ॥ 10 ॥ गुणस्थानस्थानकोक्त, एष एवमपि गुणकर एवं शुभतरभावविशुद्धिहेतुतो बोधिलाभात् ॥ 11 ॥ अशुभक्षण बाढ धन्यानामागमिष्यद्भद्राणाम् । अमुणितगुणेऽपि नूनं विषये प्रीतिः समुल्लसति ॥ 12 ॥ भवति प्रद्वेषो विषये गुरुकर्मणां भवाभिनन्दिनाम् । पश्य आतुराणामिव उपस्थिते निश्चिते मरणे ॥ 13 ॥ इतोऽप्रीतिकं नूनं जिनबिम्बे जिनवरेन्द्रधर्मे वा अशुभाभ्यासभयात् प्रद्वेपलेशमपि वर्जयन्ति ॥ 14 ॥ 11-11 Page #24 -------------------------------------------------------------------------- ________________ स्थान विंशति- निदानं तीर्थक्रत्पदः ॥ 17 ॥ निशम्य देशनामेवं, स राजा गुरुसन्निधौ । प्रतिपद्याहंतं धर्म, सम्यग्दर्शनवासितः ॥ 18 ॥ ॥ 9 ॥ जिनेन्द्रमन्दिर हैम, निकषा राजमन्दिरम् । निर्माय नगरस्यान्तः, प्रतिमां तामतिष्ठिपत् ॥ 19 ॥ युग्मम् ॥ ( तामिति कुटीरमध्यस्थितां) पात्रेऽर्हति धनं न्यस्तं, रत्नपात्र इवामृतम् । प्रकल्प्यते नृणां भुक्तिमुक्तिसौख्योपपत्तये ॥ 20 ॥ इति ध्यात्वा स्वयं भूमानाचं स्थानं सृजन् सुधीः । महति रम जिनेन्द्र विनिश्छद्माऽऽन्तरभक्तिभृत् ॥ 21 ॥ कैलाससदृशान्यूआमहच्चैत्यान्यचीकरत् । यच्चैत्यनिर्मितेरहत्पदवी प्राप्यते नृणाम् ॥ 22 ॥ केवलिना प्रतिष्ठा प्य, महोत्सवपुरस्सरम् । अतिष्ठिपन्जिनाधीशप्रतिमारतेषु काश्चन ॥ 23 ॥ रत्नमाणिक्यगाङ्गेयालङ्कारस्ता अभूषयत् । तासां स्नात्रोत्सवं भक्त्या, विदधे सर्वपर्वसु ॥ 24 ॥ तदाज्ञां पालयामास, पञ्चाश्रवनिरोधतः । वृद्धिं निनाय तद्रव्यं, दानादानविधानतः ॥ 25 / / साधर्मिकेषु वात्सल्य, तन्वन् दीनदयामयम् । निर्ममे विधिना तीर्थयात्राः पाविश्यकारिणीः ॥ 26 ॥ षैमिः कुलकम् । एवमाराधयन्नाद्यस्थानकं जिनभक्तिभृत् । बबन्धे तीर्थकृत्कर्म, देवपालो नरेश्वरः । / 27 / मनोरमान्यदा देवी, नरेन्द्रेण समं बहिः । वजन्ती कश्वनालोक्य, नरं काष्ठ भरोद्रहम् ॥ 28 ॥ मूछीमाप्य क्षणं शीतोपचारैर्जातचेतना । कुर्वन्ती नृपतेर्हर्षमस्मात्प्राग्भवं भवम् ॥ 29 ॥ युग्मम् । / | ततः सा नृपति स्माह, स्वामिन्नेष पतिर्ममे । आसीद् दरिद्री दुष्कर्मा, प्राग्भवे काष्ठहारकः ॥ 30 ॥ अन्येचुरमुना साकं, गतया काष्ठहेतवे । मयाऽदर्शि जिनाधीशबिम्बं गिरितटीतटे ॥ 31 ॥ प्रक्षाल्य पयसा पूर्व, पूजयित्वा सुमादिमिः । नमश्चके मया भक्त्या, प्रभूतप्रीतचेतसा ॥ 32 ॥ अयमेव मया प्रोचे, गिरा मधुरया तदा । नत्वाऽहत्पतिमामेतां, स्वं जन्म त्वं कृतार्थय । / 33 / / अस्य देवाधिदेवस्य, जगदानन्ददायिनः । भवकोटिकृतं पापं, विनाशं याति वन्दनात् । / 34 ॥ असावभव्य For Private Personel Use Only Page #25 -------------------------------------------------------------------------- ________________ -9-100000 जीवत्वान्न परं श्रद्दधे कुधीः । हास्यमेव तदा कुर्वन्न ननाम मनागपि ॥ 35 / / प्राणनाथ ! तथैवाय, दुःखान्यनुभवंस्ततः । दुष्कर्मणा करोत्यत्र, दुर्भरोदरपूरणम् ॥ 36 ॥ ततोऽहं परमैश्वर्य, पापं तत्सुकृतोदयात् । उच्चैःकुलं पुरं प्राप्ता, दुष्प्रापमकृतात्ममिः ॥ 37 / / नृपोऽपि तद्गिरं श्रुत्वा, श्रुतिपीयूषवर्णिनीम् । विस्मितस्तं तदाहूय, देवलं काष्ठहारकम् ॥ 38 ॥ तस्याः समक्षमप्राक्षीत्स्वरूपं प्राग्भवोद्भवम् । न्यक्षतः सोऽपि नमास्यस्तत्तथैव न्यवेदयत् । / 39 / / परं नरेश्वरादिष्ट, जिनधर्म जगद्धितम् । श्रेयोऽनहतया नैव, पापात्मा प्रत्यपद्यत ॥ 40 ॥ अभव्यः सर्वथा धर्म, न श्रद्धत्ते मनागपि । दूरभव्योऽपि नो कश्चित् , श्रद्दधाति च कश्चन ॥ 41 ॥ श्रद्धत्ते भव्य एवाङ्गी, धर्म निश्छद्मचेतसा । आसन्नसिद्धिकः सम्यक्, श्रद्दधाति करोति च ॥ 42 ॥ अयोग्यं धर्मरत्नस्य, तं विज्ञाय विशापतिः । स्फुरत्संवेगरङ्गात्मा, निजावासमशिश्रियत् ॥ 43 ॥ देवसेनामिधं । ज्येष्ठपुत्रं सद्वृत्तसम्पदम् । मनोरमामहादेवीकुक्षिमुक्तामणिं ततः ॥ 44 ॥ निवेश्य सोत्सवं राजा, राज्ये शिश्राय संयमम् । चन्द्रप्रभगुरोः पावे, समं देव्या तया क्रमात् ॥ 45 ॥ ततस्तपस्यामासाद्य, स राजा रजसोज्झिताम् । अध्यष्टकादशाङ्गानि, नव पूर्वाणि चात्मवित् । / 46 ॥ तत्रापि प्रथमं स्थानमाहती भक्तिमदहन् । विधिना विदधे धीमान्, राज्र्स्सिगुरुन्नोदित्ः॥47॥ चतुस्त्रिंशदतिशयर्विश्वानन्दविधायिनाम । अर्हतां निर्ममे ध्यानं, धृतिमानेष नित्यशः ॥ 48 ॥ विश्वत्रितयचैत्यस्थाः, प्रतिमाः शाश्वता निजे । अशाश्वता अपि स्वान्ते, विधाय प्रणनाम सः ॥ 49 ॥ आशातनापरित्यागं, विधा शुद्धयाऽहंदादिषु । कुर्वन् चकार सर्वत्र, तेषां सद्गुणकीर्तनम् ॥ 50 ॥ अर्हतां जन्मदीक्षादिभूमीस्तीर्थतया स्मृताः । ववन्दे विधिना गत्वा, तब सूत्राकार्थतत्त्ववित् ॥ 50 ॥ इत्याराध्य पदं पूर्व, निश्छद्मजिनभक्तिमान् । पाष्टमादिमासान्ततपोमिर्दुस्तषैः परैः ॥ 51 ॥ निरतीचा 010toobaalo 011260000000000000001010100-1300 | // 9 // Jan Education International For Private Personal use only www.ainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ स्थान ॥ 10 ॥ विशतिक र्चारित्राराध्नाक्र्म्तोऽभ्व्त्। स मुनिः प्राणते स्वगे, स्वर्गी स्वर्गेश्वरः प्रभुः ॥ 52 ॥ विधिनाऽऽराध्य चारित्रं, श्रमण्यपि म्नोर्मा। विधूय युवतीवेदं, लेभे तत्रैव देवताम् ॥ 53 / / ततश्च्युतो विदेहेषु, भावी तीर्थकरो नृपः । राज्ञी मनोरमा तस्य, गणभृच्च भविष्यति ॥ 54 ॥ एवं यः प्रथमस्थानं, विधिनाऽऽराधयेत्सुधीः । आसादयत्यसो सार्व, पदं सर्वश्रियां पदम । / 55 ॥ श्रीमज्जिनेन्द्रोज्ज्वलभक्तियुक्त, श्रीदेवपालक्षितिपालवृत्तम् । श्रुत्वाऽऽद्यमानन्दपदप्रदायि, सृजन्तु सम्यकपदमद्भुतथि ॥ 56 ॥ इति श्रीविंशतिस्थानकाधिकारे तपागच्छाधिराजश्रीसोमसुन्दरसूरिशिष्यपण्डितश्रीजयचन्द्रसरिशिष्यश्रीजिनहर्षगणिविरचिते प्रथमस्थानककथानकं संपूर्णम् ॥ अथ द्वितीय स्थानकं सिद्धभक्तिरूपं निगद्यते, यथा-तत्र सकलकर्मक्वेशातीताः शाश्वतचिदानन्दमयस्वरूपा लोकारक्षेत्रस्थायिनः परमात्मानः 'सिद्धाः, यतः-ध्मातं निजं येन पुराणकर्म, यो वा गतो निवृतिसौधमूनि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ 1 ॥ तेषां स्मरणध्यानतत्प्रतिमावन्दनपूजनतन्नामजापावर्णवादाशातनावर्जनादिना विवेकिना सततं भक्तिर्विधेया, यतः-अर्हतामपि मान्यानां, परिक्षीणाष्टकर्मणाम् । सन्तः पञ्चदशभिदां, सिद्धानां न स्मरन्ति के ? | ॥ 2 ॥ निरञ्जनाश्चिदानन्दस्वरूपा रूपवर्जिताः । स्वभावप्राप्तलोकायाः, सिद्धानन्तचतुष्टयाः ॥ 3 ॥ साधनन्सस्थितिजुषो, | गुणकत्रिंशतान्विताः । परमेशाः परात्मानः, सिद्धा मे शरणं सदा ॥ 4 / / न जातिर्न मृतिस्तत्र, न भयं न पराभवः । तथा न क्लेशलेशोऽपि, यत्र सिद्धाः प्रतिष्ठिताः । / 5 ॥ भोचास्तम्भ इवासारः, संसारः क्वैष सर्वथा । क्व च लोकाग्रज loka sN - niNddu nuutn aNgN - aru For Private Personel Use Only Page #27 -------------------------------------------------------------------------- ________________ सारत्वात्सिवेभवम् ॥ 6 ॥ इति, सिद्धानां गुणत्रयातीतत्वेऽपि अष्टौ गुणाः स्मृताः, यथा-- सम्मत्तनाणदसणीरिय मुहुमं तहब अवगहणं । अगुरुलहु अघाबाहं, अठ्ठ गुणा हुंति सिद्धाणं ॥ 7 ॥ ते च पञ्चदशभेदा भवन्ति यथा-केऽपि स्वान्यगृहस्थपण्डपुरुषस्त्रीलिङ्गतोऽन्ये स्वयंप्रत्येकप्रतिबुद्धबोधिततया तीर्येवतीर्ये परे । सिद्धास्तीर्थकृतोऽय केचिदितरे नेके तथैकाकिनस्ते सर्वेऽपि दिशन्तु पञ्चदशधा सिद्धाः समृद्धिं सताम् ॥ 8 ॥ श्रीसिद्धभक्तिचिकीर्षुणा महातीर्थपुण्डरीकाष्टापदसम्मेतशिखरोज्जयन्तादिषु सिद्धस्थानेषु विधिना तीर्थयात्रा विधेया, यतः-- अहावयंमि उसभो, सिद्धिगओ वासुपुज्ज चंपाए । पावाए बदमाणो, अरिट्ठनेमी उ उज्जते ॥ 9 ॥ अवसेसा तित्थयरा, जाइजरामरणबंधणविमुक्का । सम्मेयसेलसिहरे, वीसं परिनिव्वुए वंदे ॥ 10 ॥ तथा-चित्तस्स पुन्निमाए, समणाणं प्ण्च्कोद्दिप्रिव्रिओ। मुत्तिनिलयंमि पत्तो, सिरिसित्तुंजयमहातित्थे ॥ 11 ॥ (श्रीपुंडरीकगणधर इति शेष ) तेन तद्यावा ह्यात्मनः परमं पवित्रीकरणं, यतः-अन्यतीर्थेषु यद्यात्रासहस्रैः पुण्यमाप्यते । तदेकयावया पुण्यं, शत्रुञ्जयगिरौं भवेत् ॥ 12 ॥ पदे पदे विलीयन्ते, भवकोटिकृतान्यपि । पापानि पुण्डरीकादेर्यात्रायां गच्छतो विधेः ॥ 13 ॥ अन्यत्र : सम्यक्त्वज्ञानदर्शनार्याणि सूक्ष्मं तथैव अवगाहनम् । अगुरुलधुत्वं अन्यावाधन्यमष्ट गुणा भवन्ति सिद्धानम् ॥ 7 ॥ 1 अष्टापदे ऋषभः सिद्धिं गतो वासुपूज्यश्चम्पायाम् । पापायां वर्धमानोऽरिष्टनेमिस्तु उज्जयन्ते ॥ 9 ॥ अवशेषास्तीर्थकरा नातिनरामरणबन्धनविमुक्ताः । सम्मेतशैलशिखरे विंशतिः परिनिर्वृताः (नान ) बन्द ॥ 10 ॥ चैत्रस्य पूर्णिमायां श्रमणानां पञ्चकोट्या परिवृतः । मुक्तिनिलये प्राप्तः श्रीशब्जयमहातीर्थे । / 11 ॥ Jan Education Intemanon For Private Personel Use Only Page #28 -------------------------------------------------------------------------- ________________ विंशति- वर्षकोट्या यत्तपोदानदयादिभिः । प्राणी बन्नाति सत्कर्म, मुहूतादिह तद् ध्रुवम् ॥ 14 ॥ णमो सिद्धाणमित्येतत्पदं सिद्विपदमदम् । / स्थान सिद्धध्यानकतानेन, मनसा बहुशः स्मरेत् ॥ 15 ॥ यतः-- सिद्धाण नमुक्कारो, जीवं मोएछ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥ 16 ॥ अथैतत्स्थानकं कुर्वन् , सिद्धभक्तितरङ्गितः । गुरूदितेन विधिना, सम्यग्दृष्टिः प्रशान्तहृत् ॥ 17 ॥ सिद्धस्थानेष्वमीषां यो, मूर्तीः प्रासादवर्तिनीः । निर्मायार्चयति स्तौति, हस्तिपालनरेन्द्रवत् ॥ 18 ॥ स वश्यचूर्णवल्लब्ध्वा, तीर्थकृत्कर्म दुर्लभम् । भवे तृतीयेऽहल्लक्ष्मी, वशीकृत्य प्रमोदते ॥ 19 ॥ विभिर्विशेषकम् । तथाहि-अवैव भरतक्षेत्रे, श्रीमत्साकेतपत्तने । हस्तिपालनरेन्द्रोऽभूत्सुरेन्द्र इव तेजसा ॥ 20 ॥ वासांसीव प्रभुर्दवा, यो यशांसि दिशो dsh। युगपत् शोभयामास, निवासः सर्वसम्पदाम् ॥ 21 ॥ तन्मन्त्री चैत्रनामासीत्, पवित्रः पावदानतः । आधारः पौरलोकानां, स्दाचाराध्व्गामिनाम्। ॥ 22 ॥ सोऽन्यदा भूभृदादेशात्, श्रीमीमनृपसंनिधौ । आयासीत्पुरि चम्पायां राजकार्यचिकीर्षया ॥ 23 ॥ पुरश्रियं ततो मन्त्री, पश्यन् विश्वातिशायिनीम् । श्रीवासुपूज्यतीर्थेशप्रासादे जगदद्भुते ॥ 24 ॥ प्राप्तवान् पुण्ययोगेन, धर्मघोषमुनीश्वरम् । अभङ्गरूपसौन्दर्य. लक्ष्मीकेलिनिकेतनम् ॥ 25 ॥ दृष्ट्वा दृष्ट्युत्सवाकार, धर्ममूर्तिमिवामलम । स्वभावेन विनीतत्वात्, प्रणम्योपाविशत्पुरः ॥ 26 ॥ विमिर्विशेषकम् । योग्यतां तस्य विज्ञायावधिज्ञानोपयोगतः । गुरुणापि तदाऽकारि, देशना धर्मदेशना । / 27 ॥ संसारापारकान्तारभ्रान्तश्रान्तसुधासराः । धर्मः सम्यग् जिनेन्द्रोक्तः, प्राप्यते कर्मलाघवात् ॥ 28 ॥ जन्तूनां पालनादेव, स धर्मः परमः स्मृतः । जीवितादपरं प्राणिप्रियं नैव यतो भवेत् ॥ 29 ॥ एकस्मिन् रक्षिते जीवे, त्रैलोक्यं रक्षितं भवेत् । घातिते घातितं तस्मान्न x सिद्धानां नमस्कारो नीवं मोचयति भवमहम्याः । भावेन क्रियमाणो भवति पुर्नवाधिदाभाय ॥ 16 ॥ Jain Education Intematonal For Private Personel Use Only Page #29 -------------------------------------------------------------------------- ________________ O08002002001005000000000000 जन्तून् घातयेत्मुवीः ॥ 31 ॥ जीवाः संसारिणो मुक्ताः, पञ्चाक्षाः संश्यसंज्ञिनः । स्युद्विवियतुरक्षाश्च, पर्याप्ता इतरेऽपि च ॥ 32 ॥ 1 जीवस्थानान्यमून्यहत्प्रणीतानि प्रयत्नतः । विज्ञाय रक्षणीयानि, सम्यग्धप्सुनाऽङ्गिना ॥ 33 ॥ परागमेऽप्युक्तम्-पत्र जीवः शिवरतत्र, न भेदः शिवजीवयोः । न हिंस्यात्सर्वभूतानि, शिवभक्तिचिकीर्षकः ॥ 34 ॥ तव जीवदया साधोविंशत्या स्यादिशोपकैः । तदे(साये)केनाङ्गिनो रक्षा, गदिता गृहमेधिनः ॥ 35 ॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ 36 ॥ चिदानन्दैकरूपाणां, सिद्धानां गतकर्मणाम् । जराजन्ममृतिक्लेशास्तत्र न स्युः कदाचन ॥ 37 ॥ तेषां स्थानं तु लोकाग्रं, सिद्धिक्षेत्रमिति स्मृतम् । अनन्तानन्तसौख्यश्रीविलासबरवेदमभम् ॥ 38 ॥ सुरासुरनरादीनां, यानि सौख्यानि संसृतौ । ततोऽनन्तगुणं शर्म, स्वभावानिवृतात्मनाम् ॥ 39 ॥ यथान्तरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे ॥ 40 ॥ यत्रको निर्वृतात्मा स्यात्तत्रानन्ता भवन्त्यमी । अमूर्त्तत्वादमीषां नो, विवाधाऽस्ति परस्परम् ॥ 41 ॥ विशतानि वयस्त्रिंशद् ध्नुस्साम्व्गाह्ना। विभागेनाधिकोत्कृष्टा, निवृत्तौ निवृतात्मनाम् ॥ 42 ॥ रनिविभागतो न्यूनाश्चत्वारो रत्नयः स्मृताः । मध्यमातिकनिष्टा तु, हस्तश्चाष्टाङ्गुलाधिकः ॥ 43 ॥ सिद्धध्यानाद्विलीयन्ते, जन्तोर्दष्कृतकोटयः । पीयूषबिन्दुमात्रेण, यथा तीव्रविषोर्मयः ॥ 44 ॥ सम्यक सिद्धिस्वरूपं यो, निजात्मप्रतिबिम्बितम् । पश्यति त्रिजगत्पूज्यं, पदं तस्य न दुर्लभम् ॥ 45 ॥ इत्यादिदेशनां श्रुत्वा, धर्मवोषगुरोस्ततः । सिद्धभन्या समं मन्त्री, श्राद्धधर्ममशिश्रियत् ॥ 46 ॥ निर्माय राजकार्याणि, ततो मन्त्री पवित्रहृत् । गुरुराजं नमस्कृत्य, कमात्प्रापन्निजं पुरम् ॥ 47 ॥ किमप्याश्चर्यमालोकि, मन्त्रिस्तव पुरे । त्वया । इत्याख्यातो नरेन्द्रेण, धीसखस्तमुदाहरत् ॥ 48 ॥ प्राप्तोऽहं नगरे तत्र, नगरेकारिमन्दिरे ॥ (पर्वतभ्रान्तिकारिमन्दिरे ॥ Page #30 -------------------------------------------------------------------------- ________________ विशति 0 पान 0 . . ॥ 12 ॥ . . . . . . . . . . . ... | इत्यर्थः ) जगत्रयनमस्यस्य, वासुपूज्यजिनेशितुः ॥ 49 ॥ प्रासादं जगदाहादप्रदमद्राक्षमन्नतम् । त्रैलोक्यसुन्दरं नाम, थाम स- वद्भुइतश्रियः ॥ 50 ॥ युग्मम् । दिवस्पतिरपि प्रेक्ष्य, यस्य सौन्दर्यसम्पदम् । स्वर्विमानश्रियो नैव, स्मरत्यपि मनाग विभो ! ॥ 51 / / तत्र त्रैलोक्यनेत्राणां, कामणं मणिनिर्मिताम् । प्रतिमामुपमातीतां, दिव्याभरणभूषिताम ॥ 51 / / तस्य नेवातिया कृत्य, जिनेन्द्रस्य जगत्पतेः । साफल्यं मे दृशां जज्ञ, सत्पुण्योदययोगतः ॥ 53 ॥ युग्मम् । तत्र श्रीवर्मघोषाख्यमुनिनाथस्य सनिधौ । धर्मचिन्तामणिः प्राप्तः, प्राप्तव्यावधिराहतः ॥ 54 ॥ स्वरूपं तस्य सिद्धानां, सिद्धेश्च गुरुणोदितम् । मन्त्री धात्रीपतेग्ने, तदोवाच यथास्थितम् । / 55 ॥ तत्स्वरूपं नृपस्वान्ते, रत्नादर्श इबोज्ज्वले । प्रतिबिम्बीभवत्साक्षादीक्षितं तत्ववेदिमिः । / 56 / / अत्रान्तरे नरेन्द्रस्योद्याने ध्यानेप्सितप्रदः । महर्षिः समवासाषींद, धर्मघोषो मुनीश्वरः । / 57 / / नृपस्तदागमं ज्ञात्वा, प्रमोदभरमेदुरः । तवागत्य ववन्दे तं, मुनीन्द्र मन्त्रिणा समम् । / 58 ॥ समं सिद्धस्वरूपेण, गुरुणा करुणामयः । धर्मः सम्यग् द्विधाऽऽख्यायि, साधुश्रावकभेदतः । / 59 ॥ आर्हतः सार्हतं धर्म, सद्दर्शनमनोहरम् । तदा प्रपद्य पुण्यात्मा, वन्दित्वा पृथ्वानिति ॥ 6 ॥ मुक्तात्मनां कथं भक्तिरस्मामिः kriyate ? ytH। अमी दृग्गोचरीभावं, न भजन्ते कदाचन ॥ 61 ॥ गुरुराख्यन्महाराज !, निजात्मानं निरञ्जनम् । शाश्वतैकप्रतिष्टानं, विमुक्तं निखिलैर्गुणैः । / 62 / / सिमस्वरूपसम्मिश्र, निष्कषायो जितेन्द्रियः । योध्यायति विशुद्धात्मा, तल्लयालीनमानसः ॥ 60 / / मुक्तात्मनां प्रतिकृतीः, सिद्धस्थानेषु संस्थिताः । नमस्करोति भावेन, द्विधा पूजापुर स्सरम् ॥ 61 ॥ सिद्धभक्तिर्भवेत्तस्य, घातिकर्मविघातिनी । क्रमेण विजगन्नाथपदसम्पनिबन्धनम् ॥ 62 ॥ इत्याकर्ण्य विभुः पृ। व्याः, प्रमोदी गुरुसन्निधौ । सिद्धभक्तिपदं सम्यक, प्रपेदे सततोदयः ॥ 63 ॥ आजगाम निजं धाम, प्रणम्याथ मुनीश्वरम । ॥ . For Private Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ सिध्यानं सुखस्थानं, धृतिमान् विदो नृपः ॥ 64 ॥ सिद्धस्थानेषु पुण्येषु, सम्मेतशिखरादिषु । मूमान् पवित्रयामास, यात्रयात्मान मात्मवित् ॥ 65 ॥ सिमक्षेत्रे जगत्पूज्ये, श्रीशत्रुञ्जयपर्वते । समन्त्री स व्यधाद्यात्रां, सिद्धभक्तितरङ्गितः ॥ 66 ॥ नमो सिद्धाणा। मित्येतत्पदं प्रतिपदं सुधीः । मारापरमारमुक्तात्मा, सस्मार फरकमहम् ॥ 67 ॥ एवं मुक्तात्मनों भन्या, सम्यक् सिद्धान्तशुद्धया । बबन्धे तीर्थकृत्कर्म, राजेन्द्रः शर्मकारणम् । / 68 / / पालयित्वा चिरं राज्यं, धात्रीभृच्चित्रमन्त्रियुत् । तस्यैव श्रीगुरोः पाश्चें, चारित्रं प्रत्यपद्यत ॥ 69 ॥ अधीत्यैकादशाङ्गानि, राजर्षिः सिद्धभक्तिभाक । सिद्धमृतीनमस्कत, श्रीसम्मेतगिरौ समम् ॥ 70 ॥ वजन् भक्तपरित्यागामिग्रही गुरुणाऽन्यदा । स्वर्गिणाऽग्निकुमारेण, वज्रिस्तुत्यसहिष्णुना ॥ 71 ॥ नानोपसर्गसंसर्गममभिदिपट्टतः । मनीन्द्रः क्षुत्पिपासादिव्यथया व्यथितोऽधिकम् ॥ 72 / / द्विमासक्षपणैः क्षामदेहोऽपि न परं व्यधात् । सिद्धभक्तिविपर्यासं, न च तस्योपरि क्रुधम् । / 73 ॥ आविर्भूय ततरतेन, नाकिना प्रीतचेतसा । व्यथा संहृत्य वेगेन, रत्नवृष्टिविनिर्ममे । / 74 ॥ ततो नत्वा मुनि नाकी, जगाम निजसद्मनि । सिद्धमत्तींश्च वन्दित्वा, सोऽपि पारणकं व्यधात् । / 75 / / आराध्य निरतीचारं, राजर्षिः संयम ततः । समाधिमृतिमासाद्य, देवोऽभूदच्युते महान् । / 76 ॥ ततो राजा विदेहेषु, च्युत्वा तीर्थकरश्रियम् । आसाद्य जगदानन्दी, भावी भव्यतमोऽपहः ॥ 77 ॥ तव विदशो भूत्वा, मन्त्री च्युत्वा क्रमात्ततः । भावी गणभृतामाद्यस्तस्यैव श्रीजिनेशितुः । / 78 / / | एवं यः कुरुते भक्ति, सततं निवृतात्मसु । सम्यग्दृष्टिस्त्रिधा शुद्धः, स भवेत्रिजगत्पतिः । / 79 / / श्रीहस्तिपालनपचित्रच। रिवमेतत्, श्रीसिद्धभक्तिकलितं हृदये निवेश्य । आराधनीयमनिशं किल सिद्धभक्तिस्थानं द्वितीयमिदमाहतहर्षदायि । / 80 / / इति श्रीविंशतिस्थानकाधिकारे द्वितीयस्थानककथानकम् ॥ 60000000000000000000000000 For Private Personel Use Only Page #32 -------------------------------------------------------------------------- ________________ विंशति ॥ 13 ॥ अथ तृतीयस्थानके विवेकिना निर्व्याज विधेया प्रवचनभक्तिः, तत्र प्रवचनं चतुर्विधः श्रीश्रमणसवस्त्रिभुवनजनपूज्यस्यापि श्रीजिनेश्वरस्य पूज्यः, पूज्यतमस्य तस्य भगवतरतीर्थकृत्कर्मार्जनमूलबीजं. यतः-'एयंमि पूइयंमि, नत्थि तयं जं न पूइयं होइ । भुवणेवि पूयणिज्जो, न गुणी संघाउ जं अन्नो ॥1॥ द्रव्यभावभेदाभ्यां तद्भक्तिर्दिप्रकारा, तवाद्या-निरवद्यव्यापारकनिष्टवान्तवृत्तीनां निरतीचारचरणाचरणतत्पराणां निश्छद्मदशविधधर्मधुरन्धराणां साधूनां साध्वीनां च कल्प्यकालोचितन्यायागतवस्त्रपात्रान्नपानोपाश्रयादीनां सद्भावपूर्व विधिवदानेन धर्मावष्टम्भजननं, श्रीसम्यक्त्वमूलद्वादशवतविभूषितात्मनां श्रीसर्वज्ञशासनप्रभावनाविर्भावकारिनैकप्राणियोधिबीजनिदानविधिवत्प्रासादाहत्प्रतिमाप्रतिष्ठाश्रीतीर्थयात्राऽऽचार्यादिपदप्रौढोत्सवादिपुण्यानुबन्धिपुण्यकार्यपरम्पराकृतार्थीकृतन्यायार्जितनिजसम्पतशालिनां श्रावकादीनां यथायोग्यं बहुमानपूर्व भोजनवस्त्रताम्बूलफलचन्दनकुसुमादिमिर्वात्सल्यविधानं, भावभक्तिस्तु तत्तद्धर्मकार्येषु सीदतां तेषां यथायुक्ति स्थिरीकरणं, सम्यग्गुणवत्तया निश्छद्मविनयपूर्व बहुमानदानं, तत्तद्गुणानुमोदनया तच्चित्तसंतोषजननं, तद्वैयावृत्यविधानेन समाधिसंपादनं, नमः श्रीप्रवचनायेति पुनः पुनरेकाग्रतया पदध्यानेनात्मनस्तन्मयीकरणं च, यतः-- तवं प्रवक्तीत्येतस्मादन्वर्थादमिधीयते । बुधैः प्रवचनं सङ्घरूपमाहंतदर्शनम् ॥ 1 ॥ तत्र वृद्धशिशुग्लानशिक्षाणां क्ल्प्य्व्स्तुमिः। भक्तिं यः कुरुते साधुही वा जिनदत्तवत् ॥ 2 ॥ स सत्यंकारयित्वाऽऽये, भवे तीर्थङ्करश्रियम् । तात्तीयिके च तां भुक्त्वा, शाश्वतानन्दमश्नुते ॥ 3 ॥ तथाहि * एतस्मिन् पुनिते नास्ति तद्यन्न पूनितं भवति । भुवनेऽपि पूजनीयो न गणी साद्यदन्यः ॥ 1 ॥ For Private Personel Use Only Page #33 -------------------------------------------------------------------------- ________________ द्वीपेऽस्मिन् भरतक्षेत्र, वसन्तपुरपत्तने । आसीदासीकृतारातिररविन्दनरेश्वरः ॥ 1 ॥ तत्रैव जिनदासोऽभूनिवासः सर्वसंप। दाम् । श्रेष्टी सदृष्टितात्मा, राजमान्यः सदग्रणीः ॥ 2 ॥ जिनदासी प्रिया तरय, नानाऽपि गुणतोऽप्यभूत् । वित्तव्ययी विवेकी च, जिनदत्तस्तयोः सुतः । / 3 ॥ यौवने प्राप्तवांश्चन्द्रातपविद्याधराधिपात् । परमात्सुहृदो हृयां, स विद्यां बहुरूपिणीम् ॥ 4 ॥ सोऽन्यदा कारयन्नाट्यमुद्याने सवयोऽन्वितः । चित्रकृधस्तविन्यस्तामपश्यच्चित्रपट्टिकाम् । / 5 ॥ जिनदत्तस्तमाचस्यौ, वक्षोजोल्लाससालसम् । कस्या रूपमिदं भद्र!, प्रोन्निद्रावयवाद्भुतम् ? ॥ 6 ॥ सोऽलपत्पुरि चम्पायां, धनेन धनदोपमः । प्रवाहः पुण्यकृत्यानां, सार्थवाहो धनावहः ॥ 7 ॥ तस्यास्ति भवने वस्तुद्वयमत्यन्तमुत्तमम् । एकमेकावलीहारो, मुक्तानामतिनिर्मलः ॥ 8 ॥ द्वितीयं भाग्यसौभाग्यधन्या vijnyaanshaalinii| कन्या हारप्रभानाम्नी, तस्या रूपमिदं पुनः । / 9 ॥ देवतादत्तविज्ञानवरसिद्धिविलोकनम् । कुर्वता लिखितं वृत्तिकृते दिङ्मावतो मया ॥ 10 ॥ त्रिमिर्विशेषकं । जिनदत्तो निशम्येति, तद्रूपालोकविस्मितः । लक्षमूल्यं ददौ तस्मै, कटिसूत्रं मणिप्रभम् । / 11 ॥ ततोऽसौ गृहमागत्य, तद्रूपगतमानसः । योगीव लयलीनात्मा, विस्मृतान्यक्रियोऽभवत् ॥ 12 ॥ लक्षवित्तव्ययं कुर्वश्चित्रमात्रकृते मुधा । वत्स! मुग्धोऽसि तातेनोपालम्भीति स दुर्वचः । / 13 ॥ विद्याया बहुरूपिण्याः, प्रसादेन गरीयसा । तत्स्वरूपं परिज्ञाय, निखिलं श्रेष्टिमूस्ततः । / 14 ॥ स्वपितृशिक्षासारण, किञ्चिन्म्लानमुखाम्बुजः । एकाकी पुरि चम्पायां, सार्थवाहगृहं गतः ॥ 15 ॥ स्व्प्नालोकित्क्ल्प्द्रुस्ण्वाद्प्रीत्चेत्सा। गौरवं गौरवंशस्य, तस्य तेनापि निर्ममे ॥ 16 ॥ सदाचारतया तिष्ठन्नसौ तत्र पवित्रहृत् । तत्कुटुम्बं व्यधादर्हद्धर्मकमैककर्मठम् ॥ 17 ॥ विज्ञातकुलशीलाय, तद्गुणाकृष्टहृत्क्रमात् । ददी हारप्रभा कन्या, धनस्तस्मै कृतोत्सवम् ॥ 18 ॥ नानायौतकदानेन, तस्मिन् snmaanshaalinaa| जामातुर्व्यतनोत्तस्य, सार्थेशः । For Private Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ निका प्रतिमान्तराम ॥ 19 / / दिनानि कतिचित्तव, स्थित्वाऽसौ स्वजनाग्रहात् । आगच्छन् प्रियया साकं, वसन्तपत्तनं प्रति ॥ 20 ॥ प्रपन्नप्रतिमं दृष्ट्वा, विद्याधरमुनीश्वरम् । रथादुत्तीर्य वेगेन, स ननाम प्रियान्वितः । / 21 / / युग्मं । / स मुनवा ॥ 14 ॥ प्रतिमां दत्वा, दयात्मा सुकृताशिषम् । तयोविनीतयोरग्रे, विदधे धर्मदेशनाम् । / 22 ॥ तद्यथा-धर्मेण धर्मममलं समपार्जयन्ति, धर्मेण च द्रविणमूर्जितमर्जयन्ति । धर्मेण कामसुखमत्र लभन्त एव, धर्मेण मुक्तिमपि यान्ति जनाः कमेण ॥ 23 ॥ श्रीधों दययकथा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्येत्रिविधश्चतर्विधतया ख्यातो तैः पञ्चधा । पोदाऽऽवश्यकपालनेन नयतः सप्ताष्टधा मातृमिः, सत्तच्चनवधा गुणर्दशविधः क्षान्त्यादि मिर्विश्रुतः । / 24 / लक्ष्मीकल्पलताया, भोगः कुसुमं फलं पुनर्दानम् । तस्माद्भवति हि जन्तोः, पुण्यं तद्भद्रबीजमिह । / 25 / / इत्याकये मनेर्वाणी, स प्रणम्य व्यजिज्ञपत् । केनायं भगवन् ! धर्मः, प्रणीतः परमः सुहृत् ? ॥ 26 ॥ मुनिराह महाभाग !, धर्मोऽयं हितहेतवे । अर्हद्भिः केवलज्ञानशालिभिः समुदीरितः । / 27 ॥ श्रुत्वेति श्रेटिनाऽऽख्यायि, धर्मतीर्थकृतां भुवि । पुण्येन केन हे स्वामिन्नईता पदमाप्यते ? ॥ 28 / / तमाख्यत्स मुनिरतीर्थकृत्पदं लभ्यते नृमिः । अर्हद्भक्त्यादिमिः थेष्टिन् !, विंशत्या हेतुभिः शुभैः ॥ 29 ॥ तृतीयेऽय पदे तेष, सङ्गभक्तिर्गरीयसी । विवेकिना विधीयेत, निश्छद्माशयपूर्वकम् । / 30 / / यतःगुणानामिह सर्वेषां, रत्नानामिव रोहणः । श्रीमान् श्रमणसङ्घोऽयमाधारः परमो भुवि ॥ 31 ॥ अर्हन्नपि बदत्युच्चैः, केवलज्ञानवानपि । नमस्तीर्थाय विश्वेषां, समक्षं भक्तिपूर्वकम् । / 32 ॥ एकतः सर्वकार्याणि, सङ्घवात्सल्यमन्यतः । एकतोऽखिलतीर्थानि, पुण्डरीकादिरन्यतः । / 33 / / कुर्वन् विशालदत्ताख्यः, श्रेष्टी सुश्राद्धगौरवम् । तस्मिन्नेव भवे चिन्तारत्नं लेभेऽद्रिदेवतः ॥ 34 ॥ Jain Education Interational Page #35 -------------------------------------------------------------------------- ________________ 0.6o -0. mmsmmmaamimmunaraara0 00r. ooooooooooooo-or सर्वात्मना भवेच्छुद्धं, यस्य श्रीसङ्घगौरवम् । तस्य सम्यक्त्वनर्मल्यं, भवेदहत्पदपदम् ॥ 35 ॥ भूसिज्जइ सम्मत्तं, तह जिणमयभत्तिरायरयणेण । जह तित्ययरसिरीवि हु, सम्मत्तधरं नरं बरै ॥ 36 / / इक्कु(त्त)चिय पुवभवे, जिणपवयणनिविडभत्तिराएणं । पत्तं तित्थयरतं, सिरिसंभवतित्थनाहणं ॥ 37 ॥ इत्याकर्ण्य प्रवचनगरीयस्त्वं विशेषतः । तृतीय स्थानकं तेन, प्रपेदे गुरुसन्निधा ॥ 38 ॥ ततोऽसौ परया भक्तया, महर्षेस्तस्य पारणम् । कारयित्वा स्वयं शुद्धैरन्नाद्यैः समयोचितैः ॥ 39 ॥ क्रमेण स्वगृहं प्राप्य, प्रीणिताशेषसज्जनम् । आरराध यथाशक्ति, सङ्घभक्तिपदं तथा । / 40 ॥ चतुर्विधस्य सङ्घस्य, विदधे विदितागमः । वात्सल्यं प्रत्यहं श्रेष्ठी, नानायुक्ति यथोचितम् ॥ 41 ॥ तपस्विग्लानबालादिमुनीनां स विशेषतः । कल्प्यराहारैर्वसतिवस्त्रपात्राषधादिभिः ॥ 42 ॥ यतः--संधे तित्थयामि य, सूरीसरसीसगणमहग्धेसु । जेसिं चिय बहुमाणो, तेचि चिय दंसणं सुद्धं ॥ 43 ॥ मूर्खाः कुटुम्बं पुष्णन्ति, भोज्यौर्गत्यकृद्धरैः । विवेकिनः प्रवचनं, पुनःर्गत्यनाशनम् । / 44 ॥ स्वदेहं रङ्कवदोज्यरहश्चिन्वन्ति बालिशाः । बुद्धाः प्रवचनं स्वर्गापवर्गसुखदं पुनः ॥ 45 ॥ कुपात्रेषु धनं न्यस्तं, कुपथ्याहारवन्नृणाम् । सुखाभास मुखे पुष्णत्, परिणामे न सुन्दरम् ॥ 46 ॥ यः श्रीश्रमागराङ्घस्य, वात्सल्यं निर्ममेऽनवम् । बभूव संपदा साकं, तेषां जन्म + भूप्यते सम्यक्त्वं तथा जिनमतभक्तिरागरजनेन । यथा तीर्थकरश्रीरपि च सम्यक्त्वधरं नरं वृणुते । / 36 / / एकेनैव पूर्वभवे जिनप्रवचननिविडभक्तिरागेण । प्राप्तं तीर्थकरत्वं श्रीशम्मवतीर्थनाथेन ॥ 37 / / सङ्घ तीर्थकरे च सूरीश्वरशिष्यगणरात्निकेषु । येषामेव बहुमानस्तेषामेव दर्शनं शुद्धम् । / 43 ॥ 1 वि लागतः । Fa-207 1. lamamameramanarayaurewwarenesiandian marwa // 14 // HOE0086005 For Private & Personel Use Only Page #36 -------------------------------------------------------------------------- ________________ viMzati- // 15 // Des Hidoao0-1000005/06-2600%. phalegrahi / / 47 // शृण्वन्निति फलं पात्रदानस्य गुरुसान्नधौ । श्रीमत्यवचने भक्ति, श्रेष्ठी चक्रे निरन्तरम् ॥ 48 ॥ अथ ! स्थान । रत्नावलीहारप्राभृतप्रीतचेतसः । राज्ञः श्रेष्टिपदं प्राप्य, जिनदत्तः पुरे महत् ॥ 49 ॥ चकारोबोषणापूर्वमाहूय निजवेश्मनि । सम्यग्दृष्टिजनश्रेणिं, रिताशं सगौरवम् ॥ 50 ॥ युग्मम् उच्चैर्मानं गतोऽप्येष, प्रसादात्पृथिवीभुजः । न मानं विदधे क्वापि, लक्ष्मीभाग्यकुलोद्भवम् ॥ 51 ॥ व्यवहारविशुद्धश्रीविधिवद्दाननिर्मलः । निरीहं निरहङ्कारमहदा कतत्परः ॥ 52 ॥ अन्तःसभं दिवः स्वामी, प्रशशंस तमन्यदा । अहो धन्यायणीः श्रेष्ठी, जिनदत्तः सदुत्तमः ॥ 53 ॥ भक्तिः शक्यनुसारेण, यस्य प्रवचनेऽवुना । निर्व्याजं हृदि जागर्ति, सम्यग्मार्गानुसारिणी ॥ 54 ॥ युग्मं । असहिष्णुगिरं तस्य, त्रिदशो रत्नशेखरः । छद्मना श्रावकीभूय, तत्रागात्तं परीक्षितुम् ॥ 55 ॥ गृहागतं तमालोक्य, श्रावकं श्रावकाग्रणीः । बन्दित्वाऽवम् महाभाग !, किमर्थं त्वमिहागमः ? ॥ 56 ॥ सोऽवादीद्भवतः श्रुत्वा, भक्तिं प्रवचनेऽनवाम् । कुटुम्बप्रेरितोऽत्यर्थं, सम्यग्दृष्टिरणवती ॥ 57 ॥ एकावलीमहाहार, दुःखबातापहारकम् । अहमागां कृपाम्भोधे !, प्रार्थयितुं त्वदन्तिके ॥ 58 ॥ न भवान् प्रार्थनाभई, विधाता कस्यचित्पुनः । तेनार्थित्वं प्रपन्नोऽस्मि, प्रति त्वां स्वपियागिरा ॥ 59 ॥ यतः--किं न कुर्यान्नरः प्राज्ञः, प्रियया प्रेरितोऽधिकम् । मन्थाः सुवंशजातोऽपि, मथ्नाति रनेहलं दधि । / 60 ॥ श्रुत्वेति मुदितवान्तः, श्रेष्टी सददृष्टिकामधुक् । तस्मै तमार्पयद्वेगादहो आहतगौरवम् ॥ 61 ॥ तस्यौदार्य तदालोक्य, स नाकी विस्मितोऽधिकम् । पुष्पवृष्टिं सृजन् शीर्षे, साक्षाद्भूतः स्तुतिं जगौ ॥ 62 ॥ धन्यपत्वं सुकृतिवातावतंसो जिनशासने । यस्य प्रवचने भक्तिरीदृशी तब चेतसि । / 63 ॥ श्राइमात्रस्य सद्भ क्या, भवतकावलिमिमाम् । ददता सत्यता नीतो, नाकिनां परमेश्वरः ॥ 64 ॥ श्रीमन्तः सन्ति सर्वत्र, विश्रुताः स्वीयसंपदा । न परं त्वादृशः ko'pi, 222225- in Education International Page #37 -------------------------------------------------------------------------- ________________ / saddhabhakto'sti साम्प्रतम् ॥ 65 / / पूर्व विमृश्य पानास्यान्यालोक्य च यथोचितम् । दत्ते दानं खलु प्रायो, न तचके भवान् परम् ॥ 66 / / तस्येति स्तुतिमासूश्य, दवा चिन्तामणिं पुन्ः। स देवस्त्रिदिवं प्रापदिन्द्रोक्तयाख्यानपूर्वकम् ॥ 67 ॥ चिन्तारत्नं तदासाद्य, जिनदत्तः सुधीस्ततः । सर्वेषां पूरयामास, सदृष्टीनां मनोरथान् । / 68 / / अन्यदा श्रेष्ठिना तेन, पृष्टो रत्नप्रभो गुरुः । स्वां भवस्थितिमाचख्यौ, चतुर्ज्ञानवराग्रणीः ॥ 69 ॥ आये ग्रैवेयके देवो, भवान् भूत्वा महर्दिकः । विदेहे तीर्थकृलक्ष्मी, प्राप्य मुक्तिं गमिष्यति ॥ 70 ॥ निशम्येति गुरोः पाव, सप्तक्षेत्रेषु sNpdH। vyayena सफलीकृत्य, जिनदत्तः प्रियान्वितः ॥ 71 ॥ तपस्यामाददेऽनेकमहेन्यैरभितो वृतः । तादृशानां यतो जन्म, सर्वत्रोदयसंपदे । / 72 ॥ स तत्रापि प्रवचने, भक्तिं निर्माय निर्मलाम् । विशुद्धाहारपानाद्यैः, प्राप्तैः कालोचितैः स्वयम् । / 73 / / तीर्थकृत्पदवीं पुण्यां, वशीकृत्य शमी क्रमात् । आये देवोऽनवद्यात्मा, श्रीमान् ग्रैवेयकेऽजनि ॥ 74 ॥ युग्मं । ततश्चयुतो विदेहेषु, स भावी तीर्थनायकः । नामतो जगदानन्दी, जगदानन्दिरूपभृत् ॥ 75 ॥ हारप्रभा च गणभृत्पदमासाद्य निर्मलम् । तस्यैव तीर्थनाथस्य, तीर्थे मुक्तिं गमिष्यति । / 76 ॥ एवं तृतीयपदभक्तिफलप्रकाशं, वृत्तं निशम्य जिनदत्तमहार्हतस्य । भक्तिं दृढां प्रवचने रचयन्तु हर्षायेनार्हतं पदमदम्भतया भवेद्वः ॥ 77 ॥ इति श्रीविंशतिस्थानकाधिकारे श्रीजिनदत्तपरमाहतस्य तृतीयस्थाने कथानकं संपूर्णम् ॥ अथ चतुर्थस्थानके चतुर्थपुमर्थसाधनैकसाधनभूता सकलश्रेयोराजधानी निखिलसमग्रधर्मानुष्ठानजीवितरूपा निवद्यविद्याप For Private & Personel Use Only Page #38 -------------------------------------------------------------------------- ________________ स्थान विंशति-वित्रमन्वसिद्धिबीजं श्रीगुरुभक्तिर्विवेकिना शुद्धाशयपूर्व विधेया, यतः- भत्तीइ जिणवराणं, खिज्जती पुचसंचिया क्म्मा। आय- रियनमुक्कारेण, विज्जा मंता य सिझंति ॥ 1 ॥ सापि द्रव्यभावाभ्यां द्वेधा, तत्र विशुद्धद्रव्यक्षेत्रकालोचितानपानपात्रवस्त्रकम्बलोषधवसतिदानादिना द्रव्यभक्तिः, एषाऽपि भावभक्तिहेतुतया महते सुकृतोदयाय धनसार्थवाहवज्जायते, भावभक्तिस्तु विधिवद्वन्दनप्रदक्षिणाद्वादशावर्त्तवन्दनप्रदानविश्रामणांहिप्रक्षालनत्रयस्त्रिंशदाशातनावर्जनषट्त्रिंशद्गुरुगुणानुभावनागुरूक्तक्रियासम्यकपालनादिना, तथा नमो आयरियाणमिति पदस्य सहस्रशः स्मरणेन, सुवर्णवर्णषोडशाहद्वन्दनपूजनतः, तथा चौदस सया दुवन्ना, सबके गणहरा वंदे इत्यागमोक्तश्रीपुण्डरीकादिगणधरस्मरणादिना वा भ्व्ति। यतः---गुणैः पत्रिंशता युक्तस्याचार्यस्य महात्मनः । पञ्चधाऽऽचारपूतस्य, युगार्हागमवेदिनः । / 2 / / वसत्यौषधवस्त्रादिदानैरञ्जलियोजनैः । वैयावृत्येन चित्तानुवृत्त्या वैनयिकेन च ॥ 3 ॥ प्रत्यक्षवत्परोक्षेऽपि. सद्गुणग्रामकीर्तनैः । समीपात्यजनैराज्ञाऽऽराधनैः कार्यसाधनैः ॥ 4 ॥ विपत्सु प्राणदानेन, बहुमानोपदर्शनैः । वात्सल्यं सुधिया कार्य, पुरुषोत्तमभूपवत् ॥ 5 ॥ चतुर्भिः कलापकं । तथाहि-अत्रैव भरतक्षेत्रे, ख्याति तन्वति भारतीम् । | पद्मावतीति पूरासीज्जन्मभूभिरिव श्रियः । / 6 ॥ तस्यां विश्वम्भराभारधुरन्धरभुजोऽजनि । अच्युतस्थितिमातन्वन् , भूपतिः पुरुषो त्तमः ॥ 7 ॥ विश्वं गुणमयं तन्वन् , विश्वगैरात्मनो गुणैः । द्रव्याश्रयी गुण इति, ख्याति यो निर्ममे वृथा ॥ 8 ॥ अन्वयेनापि । नानाऽपि, मुमतिस्तस्य धीसखः । धर्मस्येव विवेकोऽभूत, सद्विचारमनोहरः ॥ 9 ॥ आजन्म सद्गुरोयोगात्तत्वातचावबोधतः । 4 भक्तया जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि । आचार्यनमस्कारण, विद्या मन्त्राश्च सिध्यन्ति ॥ 1 ॥ * चतुर्दश शतानि द्विपल्या शतं च मडिकेन गणधरान banda । Moof6000000000 - *oxo0OAROO For Private & Personel Use Only Page #39 -------------------------------------------------------------------------- ________________ अभूतामर्हतो धर्मे, राजा मन्त्री च निश्चलौ ॥ 9 ॥ अन्यदाऽभ्यर्च्य सर्वज्ञप्रतिमां भक्तिनिर्भरम् । सिंहासनमलङ्कृत्य, विशाशो न्यवीविशत् ॥ 10 ॥ नृदेवं तं नमस्कृत्य, श्रेष्टिसामन्तमन्त्रिणः । पर्षदं पूरयामासुः, स्वस्वस्थाननिवासिनः ॥ 11 ॥ तस्मिन्नवसरे तत्र, विद्याविकटविग्रहः । कपाली रुद्रनामाऽऽगात्, कूटकोटिनिकेतनम् ॥ 12 ॥ तमाशीर्वचसाऽऽनन्द्य, योगी नृपमुपाविशत् । राजाऽपि तोषयामास तं श्रेयोवार्त्तया पुनः ॥ 13 ॥ जगौ योगी महाराज !, त्वयि राशि हि राजति । श्रेयांसि कुमुदानी, विजृम्भन्ति निरन्तरम् ॥ 14 ॥ राजाऽऽख्यद्भवतो योगिन् !, निःस्पृहैकशिरोमणेः । आगतिर्निकषा भूपभवत्प्रियोजना ? ॥ 15 ॥ सोऽवम् नरेन्द्र ! षण्मासी, विद्यां साधयतो मम । पूर्वसेवाविधानेन, निर्विघ्नाऽभूदतः परम् ॥ 16 ॥ अपेक्षतेऽचुना तस्याः, सिद्धिरुत्तरसाधकम् । मेदिन्यां धान्यनिष्पत्तिर्यथा सत्पवनोदयम् ॥ 17 ॥ युग्मं ॥ विश्वोपकारधौरेयस्ततो दाक्षिण्यदीक्षितः । भव त्वं नृपते ! विद्यासिद्धिसांनिध्यदायकः ॥ 18 ॥ राजन् ! मिथ्यादृशां सङ्गो, नायतौ गुणहेतवे । सम्यदृशां भवेन्नूनं, सम्यच्वत्रदूषणात् ॥ 19 ॥ मन्त्रिणेत्युच्यमानोऽपि, दाक्षिण्येन नरेश्वरः । वचनं योगिनस्तस्य तत्ववेत्ताऽप्यमन्यत । / 20 / / ततः कपालिना तेन साकं भूपाकशासनः ! असिपाणिर्निशि प्रापदेकाकी प्रेतकानने ॥ 21 ॥ समग्रहोमसामग्रीं कृत्वा योगी जगौ नृपम् । एकं मृतकमानीहि कुतश्चिद्वीरकुञ्जर ! ॥ 22 ॥ ततस्तद्वचसा राजा, पुरीपरिसरे भ्रमन् । साहसी तरुशाखाग्रालम्बि वीक्ष्य शत्रं क्वचित् ॥ 23 ॥ मण्डलाग्रेण तद्बन्धरज्जुं चिच्छेद तत्क्षणात् । नाथः पपात तद् भूमी, कुतश्चित्कारणादो ॥ 24 ॥ युग्मं ॥ त्रिरेवं भूभुजा छिन्ने, बन्धरज्जौ निजासिना । दिव्यानुभावतो नाथः, पतत्येतत्कथञ्चन ॥ 25 ॥ ततोऽसौ तरुमारुह्योत्तारयेद्यावदात्मना । सत्पुण्योदयतोऽवादीत्तं तावत्कुलदेवता ॥ 26 ॥ भवन्तं जगदाधारं हत्वा दुष्टतमाशयः । ॥ 16 ॥ Page #40 -------------------------------------------------------------------------- ________________ विंशति- ॥ 17 ॥ साधयिष्यति योग्येष, गाङ्गेयपुरुषं नृप ! ॥ 27 ॥ सावधानतया तेन, भाव्यं भूप ! त्वयाऽधिकम् । योगिभालस्थले धूमवर्गों-1 स्थान. कारस्य जापतः ॥ 28 ॥ निशम्य तद्वचस्तथ्यं, सावधानमना भृशम् । गृहीत्वा मृतकं भूमान् , सन्निधौ योगिनो ययौ ॥ 29 ॥ तत्पाणौ दक्षिणे खड्गं, निवेश्यार्चनपूर्वकम् । उपाविश्याग्निकुण्डस्य, निकटे कपटे पटुः ॥ 30 ॥ अष्टोत्तरशतं विद्याजापं योगी विनिर्ममे । ध्यानलीनमना मौनी, कणवीरादिहोमतः ॥ 31 ॥ युग्मं ॥ अभ्यजस्तत्पदौ पद्ममृदुना निजपाणिना । योगिभालेऽथ सोऽपश्य-धूमं श्यामलतेजसम् ॥ 32 ॥ सस्मार देवतादेशादोंकारं वैरिवृन्दहम् । ध्यातवान् ध्याननि/तचेतास्त्राता भुवः स्थिरम् ॥ 33 ॥ OMkArasphAramAhAtmyAt, पूर्ण विद्याजपावधौ । शबोऽपि सहसोत्थाय, पश्चात्तत्र निपेतिवान् ॥ 34 ॥ विधेयूंनाङ्गता ज्ञात्वा, योगी जापं पुनर्व्यधात् । तथैवोत्थाय तझ्यानाल्लुलोठोर्वीतले शबः ॥ 35 ॥ एवं पुनः पुनः कुर्वन् , योगी राजजिघांसया । विद्यादेवतयाऽक्षेपि, कुण्डमध्ये विभावसौ ॥ 36 ॥ स मृत्वाऽजनि गाङ्गेयपुमान् भूपशुभोदयात् । परद्रोही हि किं क्वापि, स्वार्थसिद्धिमवाप्नुयात् ? ॥ 37 ॥ यतः-द्रुह्यन्ति ये महात्मभ्यो, द्रवन्त्यात्मन एव ते । सूर्येन्दुवोहकृद्राहः, शीर्षशेषोऽभवन्न किम् ? ॥ 38 ॥ ततो हर्षविषादाम्यागन्वितः kaashypiiptiH। अहो विद्यानुभावोऽयमिति स्वान्ते व्य्चिन्त्य्त्॥39॥ तं निधाय क्वचिद् गुप्तस्थाने रैपुरुषं नृपः । आगत्य धवलागारे, ललौ निद्रासुखं क्षणम् ॥ 40 ॥ युग्मं ॥ मन्त्रिणः प्रातराख्याय, वृत्तान्तं तं यथास्थितम् । स्ववेइमन्यानयामास, नरेन्द्रः काञ्चनं नरम् ॥ 41 ॥ वसुधां वसुधाधीशो, वसुधाराभिवर्षणैः । सर्वतः शीतलां चक्रे, तृष्णातापापहैस्ततः ॥ 42 ॥ काञ्चनप्रतिमावन्ति, जैनचैत्यानि निर्ममे । निर्ममेशमतोक्तेषु, कृत्येषु निरतो नृपः ॥ 43 ॥ उपोषितश्चतुर्दश्या, पुण्यकार्यपवित्रहृत् । सुखसुप्तोऽन्यदा भूमानद्राक्षीत्स्वप्नमीदृशम् ॥ 44 ॥ कस्याञ्चित्पुरि विख्यातं, कलाकौशल For Private Personel Use Only Page #41 -------------------------------------------------------------------------- ________________ PooooooooooctoarcornococcroscoECE0000030 लील्या। वर्तते बकुलीरत्नादेव्याख्यं तापसीद्वयम् ॥ 45 ॥ तत्समीपे नृपस्यैका, कन्या विज्ञानशालिनी । शास्त्रपाटोद्यता 8 रूपाद्भुताऽस्ति प्रतिभान्विता ॥ 46 ॥ पाणौ करोति यो जाग्रदुग्रभाग्योदयेन ताम् । धर्मार्थकामास्तस्यैव, भवन्ति भुवना द्भुताः । / 47 ॥ त्रिमिर्विशेषकं ॥ ततः प्रबुद्धो मन्त्रीशं, समाहूय नृपोऽलपत् । समग्रं स्वप्नवृत्तान्तं, तत्पाणिग्रहणोत्सुकः ॥ 48 / / मन्त्री कर्णातियीकृत्य, भूभृतोक्तं ततोऽब्रवीत् । कः प्रययः प्रभो ! स्वप्नप्राप्ते वस्तुनि धीमताम् ॥ 49 ॥ वातपित्तिकफोद्रेकचिन्तास्वप्नो हि निष्फलः । मूर्खतापसवृत्तान्तमत्रार्थे शृणु भूपते ! ॥ 50 ॥ धनपुराभिधे ग्रामेऽभिरामे ग्राम्यसंपदा । तपस्वी तापसः कश्चित, पशुमेर्3हाहयोऽभवत् ॥ 51 ॥ मठापवरकः सिंहके सरैमोदकैर्मतः । स्वप्ने तेनान्यदाऽदर्शि, ताहक चिन्तातुरात्मना । / 52 / / हृष्टोऽसौ प्रातरुत्थाय, सच्छायवदनाम्बुजः । कुलालादिषु शिष्येषु, मूर्खमुख्येषु तज्जगौ ॥ 53 / / तैश्चाथ तद्विचारेण, भोजनाय जनावली । ग्रामीणाऽऽकारिता वेगा-मट प्राप्ताऽब्रवीदिति ॥ 54 ॥ तपोवना जनाः सर्वे, प्राप्ता एते भवन्मठे । परं भोजनसामग्री, न मनागपि दृश्यते । / 55 ॥ जगुरते गुरुणाऽस्माकं, मटोऽयं मोदकैर्मृतः । स्वमेऽदर्शि अल् ततोऽस्माभिस्तइओ भक्तिः करिष्यते । / 56 ॥ निशम्येति गिरं तेषां, ग्रामीणास्ते परस्परम् । कुर्वन्तो हास्यमायाता, निजं धाम बुभुक्षिताः । / 57 ॥ एवं स्वप्नोपलब्धार्थे, सत्यासत्यत्वसंशये । मन्विणोक्तोऽपि भूनेता, न मुञ्चति तदाग्रहम् । / 58 / / स्वप्नदृष्टार्थसंवादितापसीद्वयसन्निधौ । पठन्त्या नृपकन्याया, दिव्यरूपेण मण्डितम् ॥ 59 ॥ नानाविदेशजश्रेणिभोजनाय नृपा-17" ज्ञया । पुरीपरिसरे मन्त्री, सत्रागारं ततो व्यधात् । / 60 ॥ युग्मं । / भोज्यन्ते विविधैर्भोज्यैः, पान्थास्तत्र दिने दिने । श्रूयते मन्त्रिणा तेभ्यो, देशोदन्ता नवा नवाः ॥ 61 ॥ दूरदेशागतौ पान्यौ, श्लथकन्थासमन्वितौ । अन्येधुर्मन्त्रिणा वीक्ष्य, भुजानौ For Private Personel Use Only Page #42 -------------------------------------------------------------------------- ________________ विंशति ॥ 18 ॥ साश्रुलोचनौ ॥62॥ जगदाते कुतो हेतोर्भवतोः साश्रुनेत्रता ? / दृश्यते कुर्वतोः स्वादु, भोजनं गौरवोज्ज्वलम् ॥ 63॥ युग्मम् ॥ तावूचतुर्महामन्त्रिन्नेतच्चित्रविलोकनात् । अस्मत्पुरी समायासीत्साम्प्रतं स्मरणाध्वनि । / 64 / / तेनावयोः स्वबन्धूनां तत्स्थानस्मरणादभूत् । तद्वियोगातिसंसर्गान्नेत्रयोरनुपात्रता ॥ 64 ॥ युग्मम् ॥ अथ तौ सचिवः स्माह, भवत्पुर्या किमद्भुतम् । तस्यामस्तीति तौ श्रुत्वा वदतः स्म समादृतौ ॥ 65 ॥ अस्त्युत्तरस्यां विख्याताऽसंख्यातगुणशालिनी । पुरी प्रियङ्करीनाम, धाम धर्मनयस्थितेः । / 66 / / यस्याः पुरो महामात्य !, पुरी पौरन्दरी ध्रुवम् । स्वान्ते सुमनसां शश्वदरीव प्रतिभासते ॥ 67 ॥ महीपाल इति ख्यातो, महीपालनलालसः । साम्राज्यं कुरुते तस्यां यथा दिवि दिवस्पतिः । / 68 / / विश्वाद्भुताङ्गसौन्दर्या, पद्मश्रीस्तस्य नन्दिनी । अस्त्युन्मादपदं यूनामनूना गुणसंपदा ॥ 69 ॥ अधीत्याखिलशास्त्राणि, तापसीद्वयसन्निधौ । वाग्वादिनीव विख्याता, याऽजनि त्रिजगत्यपि ॥ 70 ॥ श्रुत्वेति धीसखः स्वर्णदानेनानन्द्य तौ ततः । तत्स्वरूपं नृपस्याग्रे, मुदितात्मा व्यजिज्ञपत् ॥ 71 ॥ निशम्य पान्यवृत्तान्तं नितान्तं कौतुकाकुलः । ततो राज्यवरं गुर्वी, तस्मिन् विन्यस्य मन्त्रिणि ॥ 72 ॥ स्वोपलम्भं मन्वानः, समयक्कन्यादिदृक्षया । उदीच्यां प्रस्थितः स्वामी, स्थिरायां मण्डलाग्रवान् ॥ 73 ॥ युग्मं ॥ स्थावरेतरतीर्थानि नमस्कुर्वन्नराग्रणीः । पुरीं प्रियङ्करीं प्रापतु, क्रमात्प्रीतिकरीं नृणाम् । / 74 / / तत्रोद्याने सुरागारे, नृपतिर्मणिनिर्मिते । कन्यारत्नं तदालोक्य, तापसीद्वयसन्निधौ ॥ 75 ॥ किमिदं जगदानन्दपुण्यलावण्यसंपदः । निधानं कामभूभर्त्तर्मुदितात्मा व्यचि - न्तयत् ॥ 76 ॥ युग्मं ॥ ताभ्यां समं विनिर्माय, निर्मायं शास्त्रसंकथाम् । तस्यां नरेन्द्रकन्यायां गतायां निजवेश्मनि ॥ 77 ॥ पुष्पपाणिर्नमस्कृत्य, विनयी तापसीद्रयम् । उपविशाद्विशामीशस्तदग्रे वशिनां गुरुः ॥ 78 ॥ तं वीक्ष्य स्पृहणी स्थान0 Page #43 -------------------------------------------------------------------------- ________________ 00 00-0050000- o0:5600-00-00%अथ-000-00- याङ्गं, गाङ्गनीरमिवामलम् । तापस्यातूचतुर्वत्स !, कुतोऽत्र त्वमिहागमः ? / / 79 ॥ कुसुमेरसमामोदः, सप्रमोदमना नृपः । अभ्य N चरणाम्भोज, तयोरेवं न्यवेदयत् ॥ 80 ॥ पद्मावत्या अहं पुर्याः, पृथिव्यालोक्कौतुकी। भवत्पदाम्बुजद्वन्द, नन्तुमवागतोऽस्म्यहम् ॥ 81 / / नूनं महानुभावोऽयमिति निध्याय ते उभे । सुभोज्यैश्चक्रतुस्तस्य, वात्सल्यं विद्ययाऽऽहृतैः । / 82 ॥ भोजनानन्तरं तवोद्याने छायातरुवृते । सुष्वाप भूपती रत्नपट्टिकायां तयोगिरा ॥ 83 ॥ अथ विद्याधरस्तव, कश्चित्क्रीडार्थमागतः । निदायमाणमुर्वीशं, सौन्दर्यजितमन्मथम् ॥ 84 ॥ दृवैतपसौन्दर्य, निजस्त्री मोहसंभवम् । मा कार्षीदौषधीचन्धाद्, युवती कृतवान्नृपम् ॥ 85 ॥ युग्मं ॥ तत्कान्ता कान्ततां तस्य, वीक्ष्य विश्वातिशायिनीम् । संभाव्य च तदालोकात्, खकान्ते मोहमूढताम् ॥ 86 ॥ औषधीवलयेनाशु, तां पुमांसं पुनर्व्यधात् । पुण्याश्रयो यतः प्राणी, भवेत्सर्वत्र सौख्यभाक ॥ 87 ॥ युग्मं ॥ मुक्तनिद्रो नरेन्द्रोऽथ, निजयोः पाणिपद्मयोः । औषधीवलयद्वन्द्र, बद्धं दृष्ट्वा सविस्मयः । / 88 ॥ पुंरूपवलयं दैवात्, पृथक चके स्वपाणितः । आत्मानं वनिताकारं, दृष्ट्वा चागात्स विस्मयम् ॥ 89 ॥ ततो द्वितीयं तत्काण्डे, वामहस्तात् पृथग व्यधात् । निजात्मरूपमासाद्य, मुमुदे च महीपतिः ॥ 90 / / युग्मं । / ततस्तदौषधीयुग्मं, संस्थाप्य क्वापि भूपतिः । आयासीत्तापसीपार्श्व, सायं विश्रामकाम्यया ॥ 91 ॥ त्रैलोक्याद्भुतसौभाग्यां, वीक्ष्य तस्याकृति तदा । तापस्याबूचतुर्वत्स !, कोऽपि त्वमसि भूप्तिः॥92॥ सोऽवक पद्मावतीपुर्याः, शास्ताऽस्मि पुरुषोत्तमः । स्वप्नानुसारतः प्रापं, द्रष्टुं राजसुतामिह ॥ 93 / / परं पुण्योदयः कोऽपि, प्रादुरासीन्ममाधुना । भवत्योर्दर्शनं तत्र, येन संजातमर्तिहत् ॥ 94 ॥ तस्यां विज्ञाय भूजानि, कन्यायामनुरागिणम् । तापसी रत्नदेव्याख्यत्, तमीषस्मितपूर्वकम् ॥ 95 ॥ पुरुषद्वेषिणी राजन्!, राजकन्योऽस्ति सा पुनः । करग्रहं न कस्थापि, manyate manyu- 11 ani raaNkN uNdaaN ani nuNci uNddaa au18 // y For Private Personel Use Only Page #44 -------------------------------------------------------------------------- ________________ विंशति- ॥ 19 ॥ नाऽन्विता ॥ 96 ॥ तत्कथं भवता भद्र !, जनमात्रेण सा कनी । पाणौ करिष्यते शीघ्रं, दुहा युसदामपि ॥ 97 ॥ जजल्प: स्थान जगतीनेता, प्रसच्या ते तपस्विनि ! / स्त्रीरुपेण करिष्यामि, तां वश्यां स्ववशामहम् ॥ 98 ॥ ताभ्यामुक्तं कथं राजन् !, स्त्रीरूपं त्वं करिष्यसि ? / सोऽब्रवीदौषधी मेऽस्ति, नारीरूपविधायिनी ॥ 99 ॥ ततस्तां दर्शयामास, तापस्योरौषधीं नृपः । / तस्थौ तत्र तदादेशाद्रूपं कृत्वाऽय योषितः ॥ 100 ॥ अथ प्रातः समायातां, तामालोक्य नृपात्मजा । स्वामिन्येषाऽस्ति का योषा ?, दत्तहषैत्यभाषत ॥ 1 ॥ सोवाच तां मम मातुस्तनयाऽसौ सुलोचना । नाम्ना पद्मावतीपुर्या, मिलनार्थ समागमत् ॥ 2 ॥ अगण्यपुण्यलावण्यां, तदेहातिसंपदम् । सा स्वनेत्रपुटैः पीत्वा, तापस्यौ विस्मिताऽवदत् ॥ 3 ॥ स्वामिन्येषा मनस्तुष्टि, दत्ते दृष्टा ममाधिकम् । मत्पार्श्वे तिष्ठतां तस्मादेवमस्त्विति सा जगौ ॥ 4 ॥ तदादेशात्ततो राजा, तया साकं नृपालयम् । आयातः परमं पापगौवं गुणगौरवात् ॥ 5 ॥ नानाग्रन्थकथाक्रीडासुधास्वादकतृप्तयोः । क्षीरनीरोपमा प्रीतिरतयोरासीत्परस्परम् ॥ 6 ॥ यतःक्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वाऽथ मित्रापदं, युक्तं तेन जलेन शाम्यति पुनमैत्री सतामीदृशी ॥ 7 ॥ व्याजहारान्यदा राजा, राजकन्यां रहस्यदः । नरोपरि कथं द्वेषो ?, यौवनेऽप्यस्ति ते सखि ! ॥ 8 ॥ जामे ! सा स्माह मे जातिस्मृतेषोऽस्ति पूरुषे । राजाऽऽख्यत्ते कुतः ! प्राच्यजन्मज्ञानमजायत ॥ 9 ॥ लज्जानम्राननाचख्यौ, सा ततस्तां मृदुध्वनिः । दृष्ट्वभमिथुनं क्रीडाम। स्मार्ष प्राक्तनं भवम् ॥ 10 ॥ तद्यथा हस्तिमिथुन, विन्ध्याचलवनावनौ । अन्योऽन्यं निविडनेहमन्यरं समभूत्किल ॥ 11 ॥ तत्रान्यदा स्फुरज्ज्वालाकराले वनपावके । जाते प्रत्यूषरक्षेवं, तत्प्रापद्धीतिविवलम् ॥ 12 / / तीक्ष्य शूकरव्यालमृगादिप्राणि For Private Personal use only Page #45 -------------------------------------------------------------------------- ________________ v N N uN - 2017 mitam / जीवानुकम्पया त्यक्त्वा तद्गतं द्रुतमन्यतः ॥ 13 ॥ भयातुरः करी मुक्त्वा, ततः कान्तां kvcidgtH। आगतायां मृतौ जन्तोः, कः कस्य स्यात् किल प्रियः ? ॥ 14 ॥ वज्रं पततु zIrSa'sya, धातुर्यस्तादृशेष्वपि । पुंस्त्वं विधत्ते स्वप्राणकृते मुश्चन्ति ये प्रियाम् ॥ 15 ॥ इति ध्यात्वा स्वयं स्वान्ते, निःस्नेहा सा मृता स्ती। प्राणिनां कृपया जाता, सुताऽहं पृथिवीभुजः ॥ 16 ॥ ततो नान्यं समीहेऽहं, वरीतुं पुरुषं सखि ! / प्राच्यजन्मप्रियं त्यक्त्वा, समानसुकृतोदयम् ॥ 17 ॥ तत्स्वरूपं नृपः श्रुत्वा, स्मृत्वा च प्राग्भवं निजम् । चिन्तामेवं दधौ स्वान्ते, कट रे धर्मवैभवम् ! / / 18 ॥ अभूवं पुनरप्येवंविधः श्रीमानहं नृपः । यस्यानुभावतः प्राणित्राणाभिप्रायजन्मतः ॥ 19 ॥ युग्मं ॥ कृपा निर्व्याजमायाता, यस्य जन्तुषु चेद हृदि । बोधिलाभस्तदा भावी, तस्यावश्यं भवान्तरे ॥ 20 ॥ यतः-महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते । / 21 ॥ स्वाकारगोपनं कृत्वा, भुवो गोप्ता ततोऽखिलम् । तापस्योः कथयामास, वृत्तान्तं कन्ययोदितम् । / 22 ॥ सस्नेहं हस्तिना हस्तदण्डेन shiitlaambunaa। हस्तिनी सिच्यमानाङ्गी, पतिभक्तितरङ्गिताम् ॥ 23 ॥ लिखित्वा तापसी चित्रपट्टिकायां पुरेऽखिले । दर्शयामास सर्वेषामाप्तपुंसा विवेकिना ॥ 24 ॥ युग्मं ॥ क्रमेण नृपतेः पुत्री, तां दृष्ट्वा चित्रपट्टिकाम् । किमस्त्येतन्महाभागेत्यवोचत्तं सविस्मया ॥ 25 ॥ सोवाच तामसौ पद्मावतीपुर्या अधीश्वरः । सोमान्वयी कृपाम्भोधिपः श्रीपुरुषोत्तमः । / 26 / / अयं प्राच्यभवे हस्ती, जातो विन्ध्याचलावनौ । दग्धो दवाग्निना प्राप्य, मृत्युमन्याङ्गिरक्षणात् ॥ 27 ॥ नरेन्द्रपदवी प्राप्तो, जातजातिस्मृतिः पुनः । इदं चित्र विनिर्माय, ज्ञातुं प्राच्यप्रियां वशाम् । / 28 ॥ समानसुकृतारम्भनिर्दम्भगुणशालिनीम् । पृथिव्यां दर्शयामास, सर्वत्र मम पाणिना ॥ 29 ॥ विभिर्विशेषकं । अथ नेत्रपुटैः पीत्वा, सा तद्रूपसु aNgN mNci nrN ani kuuddaa aa aa aasraaNpurN anuraaNnu kNgaa unn sN For Private Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ vizati- // 20 // धारसम् । गलत्सर्वाङ्गसंतापा, सत्वरं तं वुवूर्षति ॥ 30 ॥ तत्स्वरूपं पिता तस्या, विज्ञाय प्रीतिभन्मनाः । निर्मायोद्वाहसामग्री, स्थान0 समग्रां स्वर्गसन्निभाम् ॥ 31 ॥ समं स्वमन्त्रिराजेन, परिवारपुरस्कृताम् । तां सुतां प्रेषयामास, प्रति पद्मावती पुरीम् ॥ 32 ॥ | ॥ युग्मं ॥ सा प्रणम्य पितुः पादाम्भोजं गन्तुं समुत्सुका । इति शिक्षाश्रयीचके, भूभुजा हितहेतवे ॥ 33 ॥ कुर्याः प्रमादं मा धर्म, तस्मिन् पुत्रि ! गुणाधिके । दत्ते भव्येषु यो मुक्ति, जीवावृष्टिं विनाद्भुतम् ॥ 34 ॥ प्राणेभ्योऽप्यधिकं शीलं, पालनीयं । prytntH। शीलमुक्तो यतो दुःखं, लभतेऽङ्गी भवे भवे ॥ 35 ॥ भर्तुः प्रसादमासाद्य, गर्वः सर्वगुणापहः । न विधेयः कदाप्युच्चैः, पूज्यपूजाव्यतिक्रमात् । / 36 ॥ ततोऽसौ तापसीयुग्मं, भक्तिपूजापुरस्सरम् । अमिवन्द्याचलद्राजाऽऽदेशतरता पुरीं प्रति ॥ 37 ॥ तया समं नरेन्द्रोऽपि, तादृग्वेस्स्विभूस्सित्ः। प्रीतिमान् कार्यसंसिद्धया, तापस्यादेशतोऽचलत् ॥ 38 ॥ कथाविनोदं तन्वाना, स्त्रीरूपोर्वीभुजा समम् । क्रमात्पद्मावतीपुर्यो, सा प्रापत्सपरिच्छदा ॥ 39 ॥ अवद्यमिव योगीन्द्रः, स्त्रीत्वं हित्वा ततो नृपः । सायं प्रापन्निजं धाम, लब्धलक्षगणाग्रणीः ॥ 40 ॥ राजसौधागतं वीक्ष्य, राजानं कुशलेन तम् । आनन्दं परमं प्रापुः, श्रेष्टिसामन्तमत्रिणः । / 41 / / तदागमसुधास्वादप्रमोदोद्गममेदुराः । प्रतिवेइम व्यधुः पौरास्तदा तत्र महोत्सवान् ॥ 42 ॥ ततो वृत्तान्तमाख्याय, राजा स्वं मन्त्रिणः पुरः । तस्याः सपरिवाराया, भक्तिं भोज्यैरचीकरत् ॥ 43 ॥ उपयेमे ततो भूमान् , महोत्सवमनोहरम् । पद्मश्रियं श्रियं साक्षात्, संपदा पुरुषोत्तमः ॥ 44 ॥ पुत्रः पुरुषसिंहोऽभूत्, सिंहस्वप्नोपलम्भभृत् । तयोः क्रमेण सर्वाङ्गसुखसागरमग्नयोः ॥ 45 ॥ तत्कजन्मोत्सवश्रेणि, प्रीणिताखिलमार्गणाम् । स्वजनानन्दिनी चके, मुदितो मेदिनीपतिः ॥ 46 ॥ पद्मश्रियः प्रमोदार्थ, पृथ्वीशो विषये निजे। विनिर्ममे दयादान, निदानं सर्वसम्पदाम् ॥ 47 / / वल्परिव देवीमिनन्दने in Education International For Private Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ जनका नृपनन्दनः । धानीभिः पञ्चभिः पाल्यमानो वृद्धिमवाप सः ॥ 48 ॥ असो राजसुता अथे, विशिष्टगुणसंपदः देशतः पाणी, चकार नवयौवनः ॥ 49 ॥ कालान्तरे महादाहज्वरार्त्ता नामशेषताम् । पद्मश्रीरगमत्कर्मपरतन्त्रं यतो जगत् ॥ 50 ॥ तद्वियोगविभूद्वात्मा, रोदिति प्रत्यहं नृपः । रवद्विपदं प्राप्तो, धीरः कोऽप्येव जायते ॥ 51 ॥ तस्मिन्नवसरे तत्र, सर्वदेवमुनीश्वरः । चतुर्ज्ञानः समायासीत्, प्राणिश्रेणिशुभोदयात् ॥ 52 ॥ पञ्चाभिगमवान् राजा, तं नमस्कृत्य भक्तितः । भाव देशनामेवं भवक्लेशविनाशिनीम् ॥ 53 ॥ मानुष्यार्यक्षेत्र देशान्वयायुनीरोगत्वाचार्यबुद्ध्यादिसंपत् । संसारेऽस्मिन् मानवानां समग्रा, सामग्रीयं दुर्लभा धर्ममार्गे ॥ 54 ॥ दुर्लभमिति मानुष्यं चतुरधिकाशीतियोनिलक्षेषु । भ्रमति हि यदेष जीवः षु ॥ 55 ॥ प्रत्येकं क्षितितोयवह्निमस्तां कायेषु सप्तोदिताः प्रत्येकाख्यवनस्पतौ दश चतुर्युक्ताश्च साधारणे । प्रत्येकं विकलेन्द्रियेषु युगले सप्ताहृते ते नृणां तिर्यग्मारकदेवयोनिगणना लक्षाचतुष्कं पृथक ॥ 56 ॥ अनन्तपुद्रावर्त्तान् भ्रमता प्राणिनाऽमुना । अतन्तशो भवाम्भोधो, प्रत्येकं पूरिता अमूः ॥ 57 ॥ भ्रमन्नेतासु संसारी, कथञ्चित्कर्मलाघवात् । चत्वारि परमाङ्गानि नृजन्मादीनि लब्धवान् ॥ 58 ॥ यतः संप्राप्य दुर्लभतरं नरजन्म सारं, दानोपवासनियमेषु मनो विषेयम् । यस्मादुपैति हृत मृत्युरयं क्षणेन, यत्ने कृतेऽप्यसुमतां विविधैरुपायैः ॥ 59 / / नानन्वेनापि कालेन, नृसुरासुरसंभवैः । तृप्तिभोगेर्भवेज्जन्तोर्नद्यो वैरिव वारिधेः । / 60 / / यत्स्वतन्त्राभिमानस्य, सुखं तदपि किं सुखम् ? / स्वकर्मपरतन्त्रस्य, भोगतृष्णाकुलात्मनः ॥ 61 ॥ सांसारिकमहादुःखविमोक्षोऽत्र तदा भवेत् । सम्यग्धर्भविधायित्वं यदा स्याद्बोधिपूर्वकम् ॥ 62 ॥ इत्यादिदेशनां श्रुत्वा प्रबुद्धः पृथिवीपतिः । नत्वा विज्ञपयामास, श्रीगुरून् रचिताञ्जलिः । / 63 / / दुःखत्रयमहा } ॥ 20 ॥ Page #48 -------------------------------------------------------------------------- ________________ विंशति- वते. दोषत्रयमहोरगे । भव मे भ्रमतो भर्तः !, कर्णधारो भवार्णवे । / 64 ॥ ततो गुरुनिदेशेन, प्राप्तः संवेगवान् गृहम् । सप्त- स्थान0 क्षेत्रेषु निर्माय, वित्तव्ययमनेकधा । / 65 ॥ न्यस्य राज्यधुरं ज्येष्टपुत्रे सुत्रामविक्रमे । स समन्त्री गुरोः पार्थे, नृपो दीक्षामुपाइदे । / 66 ॥ तपस्यां पालयत्नेवं, स्थितः समितिगुप्तिषु । अनगारगुणश्रेणिं, बभार विनयाद्भुताम् ॥ 67 ॥ राजर्विव पूर्वाणि, बीजबुद्धिरधीतवान् । तपस्यनेकधा पष्टाष्टमादीनि व्यधात्पुनः ॥ 68 ॥ अन्यदा स मुनिर्दध्या, धौलचेताः शगाम्नुमिः । गुरोरप्रतिकार्यत्वमस्त्युपकारकोटिमिः ॥ 69 ॥ यतः-दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । ता गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥ 70 ॥ स गुरुः स पिता माता, स च चिन्तामणिः स्मृतः । यः शास्त्रोपायमाख्याय, नरकेभ्यः समरेन् ॥ 71 ॥ इति ध्यायन् स्वयं साधुः, सिन्धुः संवेगसंपदाम् । जग्राह गुरुवात्सल्याभिग्रहं दुर्यहं परः ॥ 72 ॥ तद्यथा--विविध त्रिविधेनाशातनाः स त्रयस्त्रिंशतम् । पर्यहार्षीत्प्रमथनीः, पुण्याब्धेः पुरुषोत्तमः ॥ 73 ॥ भक्तमानौषधैर्वस्वैर्देशकालोचितः शुभैः । स कल्पतरुवत्कल्प्यैर्गुरोत्सिल्यमातनोत् ॥ 74 ॥ अङ्गमईकवच्चाङ्गं, स गुरोः सममर्दयत् । यथाऽवसरमुत्सर्गापवादज्ञोऽखिलं व्यधात् ॥ 75 ॥ षट्त्रिंशतं गुरुगुणानन्तःस्वान्तं सदा स्मरन् । प्रत्यक्षेऽपि परोक्षेऽपि, चकाराचारसंस्तुतिम् ॥ 76 ॥ एवं समाधिसिद्धान्तविधिनाऽऽज्ञाविधानतः । तयानलयलीनात्मा, कुर्वन्निश्छद्मद् गुरोः ॥ 77 ॥ राजर्षिरर्जयामास, तीर्थकृत्पदसंपदम् । यदत्तिः सद्गुरोः सर्व धर्माणां जीवितं परम् ॥ 78 ॥ युग्मम् । अत्रान्तरे गुरोर्भक्तिं, सुधर्माधिपतिः स्वयम् । अश्याधिष्ट नरेन्द्रः , समाजे दनुजद्विषाम् ॥ 79 ॥ / यथाऽत्र भरतक्षेत्रे, राजर्षिः पुरुषोत्तमः । धत्ते विश्वाद्भुतां चित्ते, गुरुभक्तिनदीशताम् ॥ 80 ॥ न तथा साम्प्रतं कोऽपि, निष्कोपहृदयोऽनिशम । यथाशक्ति गुरौ भक्तिं. निआ जां जनयन्य हो ॥ 81 ॥ नदा कार्य सुरः कश्चिदीर्यालर्जिनशासने । प्रवर्तकमने न Page #49 -------------------------------------------------------------------------- ________________ रूपं, निर्माय भुवमागतः ॥ 82 ॥ नानापवाददोषादिकरणैः कदभाषणैः । गुरुभक्तिरतस्वान्तं, निर्दम्भं तं पदे पदे ॥ 83 ॥ निष्ठुरं तर्जयामास, जातिनिन्दनपूर्वकम् । न भावभङ्गस्तस्यासीन्न चाकुप्यत्स तं प्रति ॥ 84 ॥ त्रिभिर्विशेषकं । ततः प्रदक्षिणकृत्य, तं मुनिं प्रणिपत्य च । इन्द्रस्वरूपमाख्याय, स नाकी नाकमासदत् ॥ 85 / / ततः श्रीगुरुवात्सल्याभिग्रहं परमं मुनिः । प्रतिज्ञाकोटिमारोप्य, निःस्पृहः शुद्धसंयमः । / 86 / / सम्यक् श्रीगुरुराजेभ्यो, नमोऽस्त्वेवं पठन् सुधीः । मासानशनमाराध्य, देवोऽभूच्ते महान् । / 87 / / युग्मम् । ततश्च्युतो विदेहो, राजा श्रीपुरुषोत्तमः । भावी तीर्थकरः श्रीमान्, गुरुभक्तिप्रभावतः ॥ 88 ॥ इति पुरुषोत्तमनरपतिचरितं श्रुत्वा सहर्षसुखवसतौ । यतितत्र्यं गुरुभक्तौ भवति यतस्तीर्थकर लक्ष्मीः ॥ 89 ॥ इति चतुर्थस्थानको परि गुरुभक्तिविषये नृपश्री पुरुषोत्तमावनिनायकचरित्रं संपूर्णम् ॥ अथ पञ्चमस्थानके लौकिकलोकोत्तर मेदाभ्यां द्विविधेषु स्थविरेषु सर्वगुणश्रेणिप्राप्तिकारणं भक्तिर्विवेकिना विधेया, तत्राद्याः स्थविरा जनकजनन्यादयः, एतेष्वपि भक्तिर्लोकद्वयसुखावहत्वेन महते गुणोदयाय जायते, यतः - गुणवृद्धेषु वृद्धेषु, यो भक्ति कुरुतेऽनघ । भवद्वयी भवेत्तस्य, सर्वदाऽपि सुखावहा ॥ 1 ॥ मातृपित्रादिवृद्धानां, नमस्कारं करोति यः तीर्थयात्राफलं तस्य, तत्कार्योऽसौ दिने दिने ॥ 2 ॥ इति, लोकोत्तरवृद्धाश्च पञ्चमहावतभूषिता निस्सङ चित्तवृत्तयो यतय एव परमार्थतः, यतः- तपः श्रुतधृतिध्यानविवेकत्रतसंयमैः । ये वृद्धारतेऽत्र शस्यन्ते, न पुनः पलिताङ्कुरैः ॥ 3 ॥ श्रीभागवतेऽपि - महत्सेवां महतोद्वारं योषितां सङ्गमङ्गम् । महान्तरते समचित्ताः प्रशान्ता, विमन्यवः सुहृदः साधवो ये ॥ / 4 ॥ ते ॥ 21 ॥ Page #50 -------------------------------------------------------------------------- ________________ विंशति ॥ 22 ॥ आचार्यादिभेदेः पञ्चवा, यतः - आयरियौवज्झाए पति थेर तहेव रायणिए । एएस किसम्म काथचे निज्जरठ्ठा । / 5 / / इति, तत्र सम्यक्संयमयोगेषु सीदतां बालग्लानादिसाधूनां यथार्हसाहाय्यदानेन स्थिरताविधायिनः स्थविरा भवन्ति यतः - xthirakaraNA पुण थेरे, पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीदै जई संतबलो तं थिरं कुणै । / 6 / / तेषां विशुद्धान्नपानवस्त्र पात्र मेषजोपाथयादिदानविश्रामणपर्युपासनसंमुखागमनसंप्रेषणमार्गदर्शनाभ्युत्थानासनोपढौ कनविनयाञ्जलिविधानद्वादश । वर्त्तयन्दनसुखसंयमयात्रानिर्वाह पृच्छादिमिरनेकधा द्रव्यक्षेत्रकालाद्यौचित्येन विधीयमाना भक्तिर्नयसारस्येव सर्वश्रेयोनिबन्धनबोधिबीजलाभाय भवति, यतः - स्त्रं पात्रं भक्तपानं पवित्रं स्थानं ज्ञानं भेषजं पुण्यहेतुः । ये यच्छन्ति स्वात्मभावैकसारं, ते सर्वाङ्गं सौख्यमासादयन्ति ॥ 7 ॥ तथा स्थविरभक्तये नमो लोए सदसाहूण मिति पदं श्रीमुनिसुव्रत श्रीने मिध्यानेन सहस्रशः स्मरणीयं, सर्वार्हत्परिवारसाधुवन्दनं साम्प्रतसमये महाविदेह प्रवर्त्तमानद्वि कोटी मितोत्कृष्ट केवल ज्ञानिद्विसहस्रकोटी मितोत्कृष्टसंयमधरसाधुवन्दनं विधेयं, साधुगुणानामनुमोदना च तद्गुणप्राप्तये विधेया, साधुगुणास्त्वमी, यथा - + वयछर्कमिंदियाणं निग्गहो" भावकरणसचं चै । ख I आचार्योपाध्यायाः प्रवर्त्तकः स्थावरस्तथैव रत्नाधिकः । एतेषां कृतिकर्म कर्तव्यं निर्जरार्थाय ॥ 5 ॥ * स्थिरकरणात्पुनः स्थविरः प्रवर्तकज्यापारितेष्वर्थेषु । यो यत्र सीदति यतिः सतं स्थिरीकरोति ॥ 6 ॥ पटुकमिन्द्रयाणां निग्रहो भावकरणसत्यं च । क्षमा विरागताऽपि च मनआदीनां निरोधश्च ॥ 8 ॥ कायानां पटक योगे युक्तता वेदनाध्यासना । तथा मारणान्तिक्यध्यासना चैतेऽनगारगुणाः ॥ 9 ॥ + स्थान * Page #51 -------------------------------------------------------------------------- ________________ 200-30atmenDef.no.to..indi.000jalitoobodoo भयों विरागयावि में, मणमाईगं निरोहो a॥8॥ कायाण छक्क जोगंमि जुत्तयों वेयणाहिआसणया~ / तह मारणतियहियासणी य एएऽणगारगुणा ॥ 9 ॥ इति, तथा-पर्यायेण विंशत्यब्दा, वयसा पष्टिवार्षिकाः । श्रुतेन समवायाङ्गधराः स्युः स्थविरात्रिधा ॥ 10 ॥ स्थविराणां विभेदानां, तेषामन्नादिवस्तुभिः । वात्सल्यं भक्तिनिरतुल्यं, कुर्वाणोऽङ्गी गुणो-| ज्ज्वरः ॥ 11 ॥ वियूय सहसा नीचैगोवकोंदितोदयम् । लभते तीर्थकुलश्मी, पद्मोत्तरन्पो यथा ॥ 12 / / युग्मम् । तथाहि-क्षेत्रेऽन भरते पुर्या, वाराणस्यामजायत । वसुधाऽवीश्वरः पद्मोत्तरः सुकृतिमत्तरः ॥ 13 ॥ लावण्यामृतकूपामे, यस्य रूपे नतमुवाम् । विश्रान्ताः परमानन्दं, दशः प्रापुरिवावगाः ॥ 14 ॥ न गजे नाङ्गजे यस्य, स्त्रियां नैव न च श्रियाम् । / उपकार विना सान्त, नितान्तं वापि मोदते ॥ 15 ॥ इतः शुभनिधानायां, पुर्या वर्यविभाऽर्यमा । जयोऽजनि जगज्ज्यायान् , न्यायधर्मगुणपः ॥ 16 ॥ पहिनी पशिनीवासीन, सुता तस्यालिशालिनी । अन्या कुमुदिनीनाम, धाम सौभाग्यसंपदः ॥ 17 ॥ तथा गजरे सिंहस्थस्य पृथिवीपतेः । आद्या भोगावती कन्या, परा विभ्रमवत्यभूत् ॥ 18 ॥ कन्या एताश्चतस्रोऽपि, पद्मोत्तरनरेशितुः । वीश्य चित्रपटे रूपं, लिखितं विश्वतोऽदभुतम् ॥ 19 ॥ खयंवराः समायाताः, प्राचीनसुकृतोदयात् । परिणीता नरेन्द्रणा, तेनोत्सवपुरस्सरम् ॥ 20 / / युग्मं ॥ सपत्नीनामपि प्रीतिस्तासामासीत्परस्परम् । सोदरीणामिव स्वान्ते, नासूया तु मनागपि ॥ 21 / / मैथ्यादिभावनाभिः स्यात्, संयतस्य यथा धृतिः । तथा चतसृमिस्ताभिः, प्रियाभिः पृथिवीभुजः ॥ 22 ॥ अन्यदा कोशलास्वामी, कामी सुग्रीवभूपतिः । तासां लीलायितं श्रुत्वा, भृशं सस्पृहमानसः ॥ 23 ॥ ताः कान्ताः कान्तिभिः कान्ताः, कुवीयतेन याचते । पझोत्तरस्तु सत्तेजा, न दत्ते क्षत्रियोत्तमः ॥ 24 ॥ ततोऽन्योऽन्यं तयो 22 ॥ Page #52 -------------------------------------------------------------------------- ________________ विश ॥ 23 ॥ PHOSPI2005-50002 रासीत् , क्रोधोद्रोधान्धनत्रयोः । धुसदामपि दुर्लक्ष्यरतदर्थ दारुणो रणः ॥ 29 ॥ परं पद्मोत्तरः kaantaashiilliilaanubhaaktH| भरकोदीविनिर्जिय, जयश्रियमशिश्रियत् ॥ 26 ॥ काममेव पुमर्थेषु, ततोऽधिकतया नृपः । सेवमानश्चिरं कालं, निन्ये तद्रूपमूह ॥ 27 ॥ अथेन्द्रजालिको द्रष्टुमिन्द्रशर्मा नरेश्वरम् । समीहते परं तर, न दत्तेऽसौ खदर्शनम् ॥ 28 ॥ खद्गपाणिरततो भूत्वा, पुमान पुन्न्य्त्माकृतिः। दिव्यदिव्याङ्गनायुक्तः, स प्राप नृपसंसदम् ॥ 29 ॥ तमालोक्य नृपः प्राह, भद्र! त्वमसि कः पुमान् ? / का न्वेषा युवती रेखां, रूपेण स्त्रीषु बिभ्रती ॥ 30 ॥ केन प्रयोजनेनागाद्राजसंसदि सम्पति । स प्राञ्जलीनगरकृय, भूयमेवं न्यवेदयत् ॥ 31 ॥ अहं विद्याधरस्वामी, राजनामा मणिप्रमः । इयं सुलोचना मेऽस्ति, माणेभ्योऽपि प्रिया पिया ॥ 32 ॥ लीला। वनं विनोदेन, वजन्ती वैरिणा पुनः । हृताऽसौ वज्रनादेन, खेचरेण दुरात्मना ॥ 33 ॥ समं संग्राममाधाय, तेनेयं यालिता मया । स ततो हन्तुमागच्छन्नस्ति मां प्रति कोपभृत् ॥ 34 ॥ गतवाणामिमां प्राणपियां मे रक्ष भूपते ! / यथा यामि समं तेन, विधातुं दारुणं रणम् । / 35 ॥ यतः-शास्त्रं सुनिश्चितधिया परिचिन्तनीय, स्वात्मीकृताऽपि युवतिः परिरक्षणीया । आराधितोऽपि नृपतिः परिशङ्कनीयः, शास्त्रे नृपे च युवती च कुतः स्थिरत्वम् ॥ 36 ॥ इत्युक्त्वा नृपतेः पार्श्व, तां मुक्त्वा सोऽगमत्क्षणात् । स पुनः स्थापयामास, स्वसारमिव वेश्मनि ॥ 37 ॥ ततोऽहिप्रमुखा देहावयवाः खेचरेशितुः । निपेतुर्नभसस्तस्य, क्षणेन शोणिमण्डले ॥ 38 ॥ तदङ्गावयवान् सास्तानालोक्योपलक्ष्य च । पूत्कारं कुर्वती तीवं. तद्भार्या भूपमब्रवीत् ॥ 39 ॥ प्रतीको मन्त्रियस्यैते, 01000202012 ? अवयवाः Join Education International For Private Personel Use Only Page #53 -------------------------------------------------------------------------- ________________ 0 708 Hostoodio.proofa. oooooooooo prabho / sarve'pi nizcitam / करिष्ये तदहं साकममीभिः काष्टभक्षणम् । / 40 / / ततो नरेश्वरामात्यमुख्यानापृच्छय सा दतम् । ज्वलद्वह्निप्रवेशेन, स्वात्मानं भस्मसाव्यधात् । / 41 / / सविस्मयमना यावत्तस्थौ राजाऽऽसने स्थितः । तावत् स खेचरः प्राप्तो, याचते दयितां निजाम् ॥ 42 / / सखेदं भू भुजाऽऽख्याते, तद्वृत्तान्ते यथास्थिते । आचख्यौ तीवदुःखातः, खेचरोऽपि क्षितीश्वरम् ॥ 43 / / त्वादृशा अपि भूपालाः, शरणागतवत्सलाः । गरीयांसः स्खलन्त्येवं, प्रतिज्ञातार्थवर्त्मनः ॥ 44 ॥ कस्याधारे तदा लोके, लोकेश्वर ! विचारय । चराचरजगगन्धुर्धर्मः शर्मनिधिर्भवेत् ॥ 45 ॥ इत्याकर्ण्य सकर्णानां, गुरुवर्णाग्रणी शम् । हीणः प्रतिवचो दातुं, तस्य नासीन्मनागलम् । / 46 ॥ अथागत्य क्षणाद्वाला, बालादित्योपमप्रभा । कुर्वती विस्मयं तत्र, तद्वामा मशिश्रियत् । / 47 / / किमेतत्तं नृपः प्राह, सोऽवक तं विद्यया म्या। त्वत्प्रबोधाय राजेन्द्र !, माया ह्येवं विनिर्ममे ॥ 48 ॥ दृष्टन क्षणाद्राजन्निन्द्रजालमिदं यथा । तथा स्त्रीराजऋयादि, सर्व संसारवमनि । / 49 / / यतः-न्यस्तो हन्त यदेन्द्रजालविदुषा मोहेन बन्धो दृशां, दृष्टाः काञ्चनचन्द्रचम्पकनिभाकारास्तदा योषितः । सम्प्रत्यत्र विवेकमन्त्रपयसा ध्वरते यथावस्थितं, तत्कायेषु वसात्वगस्थिपिशितस्तोमादि संलक्ष्यते ॥ 50 ॥ ततः संजातसंवेगरङ्गः सङ्गपराङ्मुखः । हेमकोटिप्रदानेन, तमानन्दपदं व्यधात् ॥ 51 ॥ तत्रोद्याने समायासीदेवप्रभगुरुस्तदा । भूपालोऽपि नमस्कर्तुमाययौ तं प्रमोदवान् । / 52 ॥ तस्मै विनयनमाय, सुधामधुरया गिरा। मुनीन्द्रोऽपि व्यधादेवं, सम्यक् श्रीधर्मदेशनाम् । / 53 ॥ यथा-लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो, 1 गर्वथाऽधाक्षीत् 2 ममत्वः 407-08-06-70 BYo0-150005000 For Private & Personel Use Only Page #54 -------------------------------------------------------------------------- ________________ vizati स्थान ॥ 24 ॥ लोभादेव हठाभिमानविनयात् शृङ्गारकीर्यादितः । दुःखात्कौतुकविस्मयव्यवहृतेर्भावात्कुलाचारतो, वैराग्याच्च भजन्ति धर्मममलं तेषाममेयं फलम् ॥ 54 ॥ धर्मः श्रुतोऽपि दृष्टोऽपि, कृतोऽपि कारितोऽपि च । अनुमोदितोऽपि राजेन्द्र !, पुनायासप्तमं कुलम् ॥ 55 ॥ निशम्येति क्षमारवामी, शान्तमोहो मुनीश्वरम् । अप्राक्षीकि विभो! प्राच्यभवे पुण्यमहं व्यधाम् ? / / 56 / / गुरुराह महाराज!, त्वमासीनन्दने पुरे । मृत्यः शङ्खमहेभ्यस्य, सन्मतिनन्दनाभिवः । / 57 ॥ स्मेराम्बुजत्रजोपेतं, वजन्तं त्वां गृहं प्रति । कन्याभियुगसंख्याभिनिरीक्ष्य जगदे मुदा ॥ 58 ॥ स्फुरत्सौरभसंभारसाराणि करपङ्कजे । अर्हत्पूजोपयोगीनि, सन्त्यस्य कमलान्यहो ॥ 59 ॥ निशम्येति प्रशान्तात्मा, नन्दनोऽपि जगाद ताः । साधु साधु वचः प्रोनुर्भवत्यो मे शिवावहम । / 60 / / यतः-सद्यस्कपुष्पसत्पत्रमनोरमफलादयः । धन्यस्यैवोपयुज्यन्ते, भावतो जिनपूजने ॥ 61 ॥ ततोऽसौ निर्मलीभूय, तद्वचःप्रेरितोऽधिकम् । अर्हतो निर्ममे पूजां, निममेन स्वचेतसा । / 62 ॥ भूमौ न्यस्तं यथा बीजं, सुवायुजलयोगतः । शतशो बईते भावविधिसारा तथाऽर्चना ॥ 63 ॥ यतः-श्रेयस्तनोति दुरितानि निराकरोति, लक्ष्मी करोति शुभसंचयमातनोति । पूज्यत्वमानयति कर्मरिपनिहन्ति, पूजा जिनस्य रचिता निजभावसारम् । / 64 ॥ चक्रेऽनुमोदनास्तामिः, कन्यामिनिनिभाशयम् । नृपतिस्त्वं ततो जातस्ता एतास्तु तव प्रियाः ॥ 65 ॥ धर्मः स्वल्पोऽपि सद्भावानिर्विकल्पेन चेतसा । निर्मितः कुरुते प्रेत्य सर्वाद्भुतसुखश्रियम् ॥ 66 ॥ एवं गुरुगिरं श्रुत्वा, जातजातिरमृतिपः । स्वसाम्राज्यपदे न्यस्य, पुत्र श्रीपद्मशेखरम् ॥ 67 ॥ अर्हच्चैयेषु सर्वेषु, विधायाष्टाहिकोत्सवम् । 1 विधी 2 निर्ममत्वन 3 अमाधारणाध्यवसायपूर्वकम् Jain Education Interational For Private Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ सकलवः परि ज्यां, सकलत्रों समाददे ॥ 68 ॥ युग्मं ॥ पठन्नेकादशाङ्गानि, राजर्षिविधिवत्सुधीः । आउषीत्स्वगुरोः पार्श्व, ज्येष्ठभक्तिभवं फलम् ॥ 69 / वयःपर्यायसूत्राथरिटेषु तपस्विषु । तनोतिच्छद्मना मुक्तो, यो भक्तिं शक्तितोऽनिशम् । / 70 / / स ॥ विश्कर्म निःशेष, विधूय सहसाऽऽत्मनः । उच्चैर्गो समासाद्य, मोदते तीर्थकृतश्रिया । / 71 ॥ युग्मं ॥ श्रुत्वेति स मुनिः प्रीतस्वान्तोऽभिग्रहमग्रहीत् । भोजनादनु भोक्तन्यं, मया ज्येष्ठानगारिणाम् ॥ 72 ॥ विधेया च यथाशक्ति, भक्तिरतेषु विशेषतः । अनपानौषधपायैः, प्रायोग्यजीवितावधि । / 73 / / प्रशशंस यतिस्वामी, ततस्तं बहुमानतः । धन्योऽसि त्वं महाभाग !, यस्य ते भतिरीहशी । / 74 ॥ जायद्गुणगरिष्ठानां, येशनां भक्तिरुत्तमा । न वै ग्रन्थिकसवेन, विधातुं शक्यते क्वचित् । / 75 / / गच्छे तब गरीयांसो, भूयांसः सन्ति साधवः । वयसा तपसा पूर्वश्रृतेनाद्भुतलब्धयः । / 76 ॥ भक्तितो भक्तमानीय, पानीयं वा नवं नवम् । औषधं भेषजं वस्त्रपात्राणि च दिने दिने ॥ 77 ॥ निर्मीयं ददतस्तस्य, राजतिसंततेः । न क्वापि जिह्मतां प्राप, उद्यमो विषमेऽप्यहो ॥ 78 ॥ अन्यदेन्द्रकृतां तस्य, राजगुणसंस्तुतिम् । श्रुत्वा रत्नाङ्गदो देवः, सदृष्टिः साधुभक्तिभृत् ॥ 79 ॥ हेमाङ्देन देवेन, समं मिथ्याशा भुवि । आयासीत्तत्परीक्षार्थ, नगरे पोतनाहये ॥ 80 ॥ राजर्षों शृण्वति प्राह, मित्रं हेमाङ्गदः सुरः । शवास्तपोधना लोके, पवित्रा दुष्करखताः ॥ 81 ॥ जैनास्तु यतयः सर्वे, शौचाचारपराङ्मुखाः । सन्त्येते मलिनाकाराः, ॥ 24 ॥ सासूयाः स्वादुभोजिनः ॥ 82 ॥ युग्मं ॥ रत्नाङ्गदस्तदाऽवादीद्, हसन् हेमाङ्गदं पुनः । भव्येतरपरिज्ञानं, नो वेत्सि यतिनां यतः 1 मा राशिका 2 मनः प्र. 3 यावजी 4 आचार्यः । येन कर्मगन्धिन भिन्ना स ग्रन्थिकसावः 6 मायावर्जनपूर्वकम् । Jan Educat an interne For Private Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ विंशति-MIReal ॥ 83 ॥ जैनस्याभिनवस्यापि, मुनेनहिन्ति पोडशीम् । कलां शैवाः शरल्लक्षतपालशविधायिनः ॥ 84 ॥ निन्दास्तुती तयोरे, स्थान ॥25 ॥ / श्रुत्वा राजर्षिरात्मवित् । कोपं दत्ततपोलोपं, प्रमोदं च न हि व्यधात् ॥ 85 ॥ ततो निर्माय तौ कीरद्वन्द्ररूपं रफुरद्युति । समीपे जग्मतुः शैवमार्गावगतपस्विनां ॥ 86 ॥ कीरेण निर्ममे कीर्या, पुरो वाचा प्रगल्भया । निन्दा तपस्विनां तेश, निजाचारविधादिनाम् ॥ 87 ॥ शैवास्तपोधना एते, सदारों अविवेकिनः । भक्ष्याभायपरिज्ञानपरित्यक्ताः pshuupmaaH॥ 88 // कीरः क्रूरगिरा कुर्वनेवं तन्मतगहणाम् । केनचिन्मुनिनाऽमारि, शैवेन कुपितात्मना । / 89 ॥ नाङ्गयोऽक्ददेवं, मित्रं हेमा प्रति । वरूपं भवला दृष्ट, शैवाहततपस्विनाम् ? / / 90 ॥ वर्षकोट्याऽर्जितस्यापि, दत्ते तिलजला जलिम् । यतिः खतपसो नूनं, परमाणजिवांसया ॥ 91 ॥ ततः परीश्य राजर्षेज्येष्टभक्तिस्थिरात्मताम् । नानोपसर्गनिर्मागविमायासमयः । / 92 / / मिथ्यात्वमोहनीयस्य, क्षयो। pshmyogtH। समन्वं दुर्लभं लेमे, तदा हेमाङ्गदः सुरः । / 93 ॥ युग्मम् । / साक्षाभूय ततो नत्या, तं राजर्षि shmaambudhim। निवेद्यन्द्रगुणख्योतिस्वरूपं तौ दिवं गतौ । / 94 ॥ स्थविरश्रेणिवात्सल्यविधानसुकृतेन सः । निबद्धतीर्थकृत्कर्म, शुक्रे कल्पे सुरोऽभवत् ॥ 95 / / ततश्युत्वा विदेहेषु, पद्मोत्तरनरेश्वरः । अर्हतः पदमासाद्य, समेष्यति महोदयमं । / 96 ॥ एवं निशम्प गुणवृद्धमुनीन्द्रशश्वद्वात्सल्यदर्शितफलं चरितं सहर्षम् । पद्मोत्तरस्य नृपतेः किल भव्यलोका !, ज्येठेषु भक्तिमनिशं रचयन्तु सग्यम् ॥ 97 ॥ इति श्रीपञ्चमस्थानके वृद्धभक्त्युपरि नृपश्रीपद्मोत्तरनरेन्द्रकथानकम् ॥ 1 शुक0 शैयमा निमारिणां तपोधनानाम् 3 पृष्टया मर्यकाः 5 गायन0 वर्ग 7 मोक्ष ..500-900OUP अन् Page #57 -------------------------------------------------------------------------- ________________ अथ षष्टस्थानकाधिकारः, तत्र बहुश्रुतानामाचार्योपाध्यायादिसर्वसाधूनां वात्सल्यं विधिवद्विधेयं श्रुतं तु बद्धाद्धभेदाभ्यां द्विविधं यतः - * बद्धमबद्धं तु सुअं, बद्धं (तु) दुवालसंगि निहिं । तद्विवरीयमत्रद्धं, निसीहमनिसीह बद्धं च ॥ 1 ॥ बद्धं च तत् सम्यक् श्रुतं योगोद्वहनविधिनोद्देशसमुद्देशानुज्ञापूर्वको पसंपदा प्राप्तं बहु- सूत्रार्थीभयभेदैः कालिकोत्कालिकाङ्गमविष्टादि मे दैश्चानेकधा श्रुतं येषां ते बहुश्रुताः, ते च द्वादशाङ्गीधरदशपूर्वरादि मे दैरनेकथा, तेक्षं भक्तिर्विशुद्धवस्त्रपात्रभक्तपानादीनां यथोचितदानेन 'नमो उवज्झायाणं, नमो चौदसपुर्वीणं चेत्यादिपदानां बहुशः पटनेन तथा द्वादशावर्त्तवन्दनप्रदान विश्रामणादिना च भवति, बहुमानसारं बहुश्रुतेषु विधीयमाना भक्तिरतीर्थङ्करनामकर्मोदयाय जायते, यतः -- बहुश्रुतानां यो भक्ति, विधत्ते वस्तुभिः शुभैः । महेन्द्रपालमूपाल, इव स्यात्स जगत्प्रभुः ॥ 2 ॥ तथाहि-- अधित्यकायां सिद्धादेः, श्रीसोपारकपत्तने । महेन्द्रपाल भूपाल, आसीद्विद्याविग्रणीः ॥ 3 ॥ अधीती दर्शनथेष्वरोधी शब्दवर्त्मनि । यो बभूव भुवोर्त्ता, विनयी गुरुसेवया ॥ 4 ॥ परिच्छदो ऽपि तस्यासीकलासु कुशलोऽखिलः । लोकोक्तिस्तदसौ सत्या, यथा राजा तथा प्रजा ॥ 5 ॥ मन्यते सद्गुरोर्योगाऽभावान्मिथ्यामतिः परम् । सद्भूततया पञ्च भूतान्येव महीपतिः ॥ 6 ॥ विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि । आकर्णदीर्थोंज्ज्वललोचनोऽपि, दीपं विना पश्यति नान्धकारे ॥ 7 ॥ तस्य वाचस्पतिर्वाचस्पतिर्वत्प्रतिभाद्भुतः । सर्वज्ञधर्मपूतात्मा, समभू * बद्धमवद्धं तु श्रुतं बद्धं तु द्वादशाङ्गी निर्दिष्टम् । तद्विपरीतमबद्धं निशीथम निशीथं बद्धं तु ॥ 1 ॥ 1 पर्वत तलासन्ना भूमिः अधित्यका 2 विद्याधराधीशः 3 अभ्यासयुतः 4 अल्ब्धमध्यः 1 राजा 6 परिवारः 7 वर्त्तमानतया 8 नाम्ना 9 सुरगुरुवत् 10 नवनत्रो लेख ॥ 25 ॥ Page #58 -------------------------------------------------------------------------- ________________ विंशति- स्थान ॥ 26 ॥ सचिवाणीः ॥ 8 ॥ तस्यास्ति श्रुतशीलारयः, सोदरः sundraashyH। मागेभ्योऽपि प्रियः पृथ्वीभर्तुः शश्वत्सहर्वजः ॥ 9 ॥ अन्यदा कुर्वतीं गानं, श्रोतृश्रोत्रसुधास्रवम् । सुवर्णकुण्डलोद्योतविद्योतितमुखाम्बुजाम् ॥ 10 ॥ मातङ्गस्वामिनी वीक्ष्य, स्निग्धमुग्धतनुद्यतिम् । मोहग्रहगृहीतात्मा, कामातोऽज्ञि भूमिभृत् ॥ 11 ॥ युग्मं ॥ तद्भावमिश्रितैत्विआ , श्रुतशीलो विवेकवान् । उपदेशैः सुधासारदेश्यस्तं सिक्तवानिति । / 12 / / मा दृश्यतां हृदय ! हन्त तमस्करोऽयमेणीदृशो बदनरूपधरो मुङ्गाकः । आच्छाध निर्मलविवेकशं विसारि, यस्मादिदं स्फुरति मोहमहान्धकारम् ॥ 13 ॥ यो विशुद्धान्वयी नारों, पुमान् कामयतेऽधमाम् । सोऽधमा गतिमानोति, शतशः पापपूरितः ॥ 14 ॥ व्यसनकनिवासमन्दिरं, कुलमालिन्यविधानकज्जलम् । जनतावचनीयताऽऽस्पदं, परनारीगमनं न शोभते ॥ 15 ॥ सा बुद्धिः प्रलयं प्रयातु कुलिशं तस्मिन् श्रुते पात्यतां, वल्गन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः । यैः सर्वैः शरदिन्दुकुन्दविशदैः प्राप्तैरपि प्राप्यते, भूयोऽप्यत्र पुरन्निगर्भनरकको डाधिवासस्पृहा ॥ 16 ॥ इति । तथापि कामदावाग्निसंतप्तं नृपते मनः । न मनाग शीतलीभूतमहो तापो मनोभुवः ॥ 17 ॥ राज्याधिष्ठायिका देवी, ततो मन्त्रिरमृता सती । तं शशास दुराचार, वपुषि व्याधिसंक्रमात् ॥ 18 ॥ तदोगव्यथयाऽत्यर्थ, व्यथिताङ्गो नरेश्वरः । विलापं रवत्कुर्वन् , व्यरमत्पाप्मनस्ततः ॥ 19 ॥ ततो निर्णिक्तसद्भक्त्या, तामानीय प्रसन्नताम् । निरामयं नृपं मन्त्री, कृपालुर्विदधे पुनः ॥ 20 ॥ भूभृता स्वात्मशुद्धयर्थ, पश्चात्तापं वित्न्व्ता। पापव्यपगमोपायं, मन्त्री पृष्टोऽन्यदाऽवदत् ॥ 21 ॥ लोके जलमयान्येव, सन्ति तीर्थानि शालिनी मतिः 1 अमात्योत्तमः 2 सदा महनरः 3 0 भद्रका 4 गजा 50ममानैः 6 यत्रम् 7 अनौ 8 कामभ्य For Private Personel Use Only Page #59 -------------------------------------------------------------------------- ________________ भूपते ! / तेषु स्नानेन कायस्थ, शुद्धिः स्यान्मनसो न हि । / 22 / / यतः -- चित्तमन्तर्गतं दृष्टुं मलिनं कर्मरेमिः । शतशोऽपि 'जलैर्धोतं, सुराभाण्डमिवाशुचि ॥ 23 ॥ तथापि विदुषां पञ्चशती प्रातः सभागता । प्रष्टव्या पाप्मनामात्मलग्नानां शुद्धिहेतवे । / 24 / / ततः प्रातः समाहूय, विद्वत्पञ्चशतीं नृपः । अमाक्षीत्पापनिर्मुक्तिनिमितं, साऽपि तं जगौ । / 25 / / गङ्गापगापयःपानात्तीर्थतोयभिषेकतः । विद्यया वह्निहोमेन, दानैः शास्त्रोदितैस्तथा ॥ 26 ॥ नर्मदाया मृदालेपाद्, व्रतैर्नानातपोमयैः । शुद्धयन्ति प्राणिनः प्रायः, पापकर्ममलीमसाः । / 27 / / यतः -- कालेन स्नानशौचाभ्यां संस्कारैस्तपसे ज्यया । शुद्धयन्ति दानैः संतुष्ट्या, द्रव्ये - मातु विद्यया । / 28 / / तथा क्षान्त्या शुद्धयन्ति विद्वांसो, दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन, तपसा वेदवित्तमाः ॥ 29 ॥ रथ्याकर्दमतोयानि, स्पृष्टान्यन्त्यैश्च वायसैः । मारुतैरेव शुद्धयन्ति, पक्वष्टक्वाथतानि च ॥ 30 ॥ पन्थानश्च विशुद्धयन्ति, सोमसूर्यामारुतैः । अद्भिर्गात्राणि शुद्धयन्ति, मनः सत्येन शुद्धयति ॥ 31 ॥ विद्यातपोभ्यां भूतात्मा, बुद्धिर्ज्ञानेन शुद्धयति । ब्रह्मचारिगतं भैक्ष्यं नित्यं शुद्धमिति स्मृतम् ॥ 32 ॥ इत्याकर्ण्य नृपः प्राह सर्वेषां संमतं मतम् । किमस्त्ये तज्जगुस्तेऽपि, सयन्नराधिप । ॥ 33 ॥ अन्येद्युस्तत्परीक्षार्थे, दुग्धकुम्भान् विभुर्भुवः । पण्डितान् प्रार्थयामास, कस्मिंश्चित्पुण्यकर्मणि ॥ 34 ॥ भक्षावृतस्वान्ता, अम्भःकुम्भांस्तु केवलान् । निश्यानीय नृपात्रासे, न्यस्ते तुल्यबुद्धयः ॥ 35 ॥ अम्भ एव नृपः प्रातद्विदुषोऽखिलान् । भवन्तोऽत्र यथा जाता, लोभान्वा विप्रलम्भकाः ॥ 36 ॥ तथाऽत्र पाप्मनः शुद्धिविधौ मूढधियो 10 2 जल0 3 पूजया 4 मार्ग स्थापयामासुः 9 राजा 7 प्रतारकाः ॥26 ॥ Page #60 -------------------------------------------------------------------------- ________________ स्थान vishti॥27॥ अवम् । ततो विवादो विद्वद्भिः, सहाभूद् भूभृतश्चिरम् ॥ 37 ॥ तस्मिन्नवसरे तत्र, पुरे पुण्योदयात्सताम् । श्रीपेणमुनिरायासीदसीममहिमोदधिः ॥ 38 ॥ तमानम्य नृपोऽमाक्षीत्, पाप्मनः शुद्धिकारणम् । मुनिराख्यत् द्विधा शुद्धिर्बाद्याभ्यन्तरभेदतः ॥ 39 ॥ शुद्धिर्जलादिमिर्बाह्या, जडैरेव विधीयते । अशुद्धः पाप्मनाऽन्तश्चेदहिःशुद्धया हि किं भवेत् ? ॥ 40 ॥ यतः-न मृत्तिका नैव जलं, न चाग्निः कर्मशोधनम् । शोधयन्ति बुधाः कर्म, ज्ञानध्यानतपोजलैः । / 41 ॥ सत्यं शौचं तपः शौचं, shaucbhindriynigrhH| सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् । / 42 ॥ कामरागमदोन्मत्ताः, स्त्रीणां ये वशवर्तिनः । न ते जलेन शुद्धयन्ति, स्नानातीर्थशतेष्वपि ॥ 43 ॥ अन्तरङ्गा भवेच्छुद्धिमनोमलविशोधनम् । सम्यग्ज्ञानक्रियायोगाद्भावतीर्थावगाहनात् ॥ 44 ॥ यतःआलोचनानिन्दनगर्हणामिः, सम्यक्रियाबोधतपोमिरुयैः । तत्पापकर्मसुजतस्त्रिधाऽपि, रमाहुर्विशुद्धिं खलु दुष्कृतानाम ॥ 45 ॥ सर्वाश्रवनिरोधेन, संयमेन शमी मुनिः । शोधयेत्तत्क्षणादेव, क्लिष्टकर्मावलीमलम् ॥ 46 ॥ राजन् ! मुहूर्त्तमात्रेण, सर्वसंवररूपया । तपस्यया भवेत्प्राणी, कर्माष्टकमलोज्झितः । / 47 ॥ श्रुत्वेति देशनां तस्य, सम्यक् शुद्धिप्रकाशिनीम् । तपस्याऽऽदायि संवेगात्, श्रुतशीलेन मन्त्रिणा ॥ 48 ॥ गृहीतसंयमं श्रुत्वा, श्रुतशीलं नृपो हृदि । गुरून् प्रति वहन् द्वेष, मन्त्रिणा प्रतिबोधितः । / 49 ॥ तवान्यदा सदाचारवानिन्दुरिव शीतलः । समन्तभद्रनामाऽऽगादाचार्यः श्रुतकेवली ॥ 50 ॥ मन्त्रिप्रेरणया राजा, तवागत्य तमानमत् । गुरुणाऽपि तयोरये, निर्ममे धर्मदेशना ॥ 51 ॥ तथाहि-मत्ताश्च कुञ्जरवरेन्द्रशिरोऽधिरूढा, हारार्द्धहारमणिकुण्डलभूषि -- 00000000000000506100%ओतोओ 1 अपरिमाण 0 2 देशविरतिरूपा, गर्वविररुत्तरत्र स्वीकारवर्णनात् समन्तभद्रागमे मन्त्रिपेरणाकथनाच For Private Personel Use Only Page #61 -------------------------------------------------------------------------- ________________ ताङ्गाः । निर्यान्ति मङ्गलशतः परिपूज्यमाना, धर्मस्य तत्फलमुदारमुदाहरन्ति ॥ 52 ॥ धर्मादधिगतैश्वर्यः सेवते धर्ममेव यः । सत्यं शुभगतिर्भाव, स कृतज्ञशिरोमणिः ॥ 53 ॥ अन्यस्य धर्मार्जनतत्परस्य कुर्वन्ति ये मूढधियोऽन्तरायम् । तस्योपरि द्वेषमथानयन्ति ते दुःखभाजो मनुजा भवन्ति ॥ 54 ॥ ये धर्मकार्योंद्यमतत्पराणां, सहाय्यमुच्चे रचयन्ति तेषाम् । भोगोपभोगोत्तम लक्ष्मीर्वृणोति वै नित्यमनन्तरायम् ॥ 55 ॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्श्रेयसि तावदेव कृतिना कार्यः प्रयत्नो महान्, संदीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः 1 ॥ 56 ॥ निशम्येति गिर सूरेः, पीयूषद्रवसोदराम् । जयन्ततनयं राज्ये, निवेश्योत्सवपूर्वकम् ॥ 57 ॥ महेन्द्रपाल भूपालः, समेतस्तेन मन्त्रिणा । शिश्राय संयमं मुक्तिपथपाथेयमक्षयम् ॥ 58 ॥ पठित्वाऽसौ क्रमादेकादशाङ्गी गुरुसन्निधौ । गीतार्थोऽजनि निष्णांतो, निश्चयव्यवहारयोः ॥ 59 ॥ यतयः सन्ति गच्छेऽत्राध्ययनाध्यापनोद्यताः । नानालब्धिभृतोऽनेके, तपस्यन्तो बहुश्रुताः ॥ 60 ॥ महेन्द्रपालराजर्षिरन्यदा गुरुसन्निधौ । स्थानकानां शृणोति स्म, विचारं विंशतेरिति ॥ 61 / / एतेषु विंशतिस्थानेष्वेकं येनापि सुदृशों । विधिनाऽऽराध्यते सम्यग्, तद्ध्यानाधीनचेतसा ॥ 62 ॥ तस्य जैनेश्वरी संपान्निष्कम्पोदयशालिनी । सम्यक् तत्पुण्यमाहात्म्याद्वशीभवति लीलया ॥ 63 ॥ स मुनिः श्रवणोत्तंसीकृत्येति वचनं गुरोः । बहुश्रुतेषु वात्सल्यामिग्रहं जगृहे ततः ॥ 64 ॥ तथाहि -- सूत्रार्थापेक्षा स्वस्माद्यावत्पूर्वधरानपि । बहुश्रुतानुपीचारीद्भोज्यवस्त्रौषधादिभिः । / 65 ॥ विश्रामणादि तन्नाभूयद्वात्सल्यं 10 सुख0 2 कुशलः 3 अनेकप्रकारलब्धियुताः 4 सम्यग्दृशा 5 श्रवणयोरवतंसो-मुकुटः तथाकृत्वा अवधार्येत्यर्थः 6 असेविष्ट 7 संवाहनादि ॥ 27 ॥ Page #62 -------------------------------------------------------------------------- ________________ // 28 // स्थान नस व्यधात् । का मर्यवार्ताऽरज्यन्त, न के नाकेऽपि नाकिनः ॥ 66 ॥ धनदेनान्यदा चक्रे, शके शृण्वति संसदि । महेन्द्रपालराजर्षेः, सद्गुणस्तुतिरीदृशी । / 67 ॥ धन्यास्ते गृहिणो येषां, गृहं राजर्षिरहिमिः । पुनीतेऽसौ विशुद्धात्मा, श्रुतभृद्भक्तिभावितः । / 68 ॥ असावपि नरेन्द्रर्षिः, श्लाघ्यजन्मा महात्मनाम् । बहुश्रुतेषु वात्सल्यं, विधत्ते योऽहंदाज्ञया । / 69 / / यतः-11 कुर्वन्ति पात्रसादस्वमपि स्वीकृत्य केचन । एके स्वमपि नो वस्तु, धिक् चित्रं जन्मिनां मनः । / 70 ॥ स्थूललक्षन्त्यहो केचिद्; दरिदत्वेऽपि साच्चिकाः । अन्ये कोटीश्वरत्वेऽतिकृपणन्त्यथ ही विधिः ॥ 71 ॥ श्रीदेनेत्युक्तमाकर्ण्य, ततो नाकिविभावसुः । श्रेष्ठीभूय पुरि प्रापोज्जयिन्यां तं परीक्षितुम् ॥ 72 ॥ ग्लानस्य कस्यचित्साधोरुपचारार्थमन्यदा । तस्य वेदमनि कूष्माण्डपाकमार्थनहेतवे ॥ 73 ॥ असौ राजर्षिरायासीद्, धर्मलाभाशिषं ब्रुवन् । सोऽपि तं दातुमुत्तस्थौ, ससंभ्रममनाः स्वयम् ॥ 74 ॥ निमे। पोज्झितनेत्रत्वादनिमेषं विभाव्य तम् । ऋषिनिषिद्धवानेष, देवपिण्डो न कल्पते ॥ 75 / / कुपितेन ततस्तेन, सर्वत्रानेषणा कृता । अन्वेषयन्नमुं शुरूं, बभ्राम प्रतिवेईम सः । / 76 / / क्रमेण स ययौ शूरसार्थवाहस्य वेश्मनि । प्रापत्सुविशुद्ध पाकमनाभोगादिवौ। कसः ॥ 77 / / सुपात्रदानतुष्टेन, नाकिना तेन तद्गृहे । vRSTiya'dhAyi रत्नानां, पौराणां विस्मयावहा ॥ 78 ॥ साक्षाद्य सुरः सोऽपि, नत्वा तं सद्गुरुं मुनिम् । ततो गुणस्तुतिं कुर्वन् , निजसद्मनि जग्मिवान् । / 79 ॥ राजर्षिरर्जितार्हन्त्यकर्मा निर्माय गौरवम् । बहुश्रेयस्यभूद् ग्रैवेयकेऽसौ नवमे सुरः ॥ 80 ॥ ततश्च्युत्वा विदेहेषु, भविताऽसौ जिनेश्वरः । श्रुतशीलमुनि। 1 स्वर्गे 2 देवाः 3 पात्राधीनं 4 परकीयमपि 5 पात्रमादिति गम्यं 6 बद्दलक्षाधिपवदाचरन्ति 7 मन्निति 8 प्रतिगृहं 9 जगाम । For Private & Personel Use Only Page #63 -------------------------------------------------------------------------- ________________ of ooooooooooooo/00000490 ratasya, गणधृच्च भविष्यति ॥ 81 ॥ महेन्द्रपालक्षितिपालवृत्तमिदं समाकर्ण्य बहुश्रुतेषु । निस्तुल्यवात्सल्यविधौ विधेयो, यत्नो जिनेन्द्रप्रभुतापदायी ॥ 82 ॥ इति षष्ठस्थानके भूपालश्रीमहेन्द्रपालकथानकम् ॥ अथ सप्तमस्थानके दुस्तरतपःकरणतत्पराणां विशुद्धाशयपूर्वकमशुभोदयकर्मनिर्जरानिदानं विवेकिना गौरवं विधेयं, yataHxsutavassiyANa पूआप्न्नाम्स्क्कार्विन्न्य्क्ज्ज्प्रो। बद्धपि कम्ममसुह, सिटि लेइ दसारनेया व ॥ 1 ॥ तत्र बाह्याभ्यन्तरभेदाभ्यां द्विप्रकारमपि तपो भूयोभवार्जितनिकाचितकर्मनिर्जराऽवन्ध्यकारणं, यतः-दीप्यमाने तपोवह्नौ, बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुर्जराण्यपि तत्क्षणात् । / 2 / / तत्र बाह्यमुपवासादि षोढा, यतः- * अणसणमूणोयरिया, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बन्झो तवो होई ॥ 3 ॥ तवानशनं चतुर्विधाहारादिपरित्यागरूपं द्विधा इत्वरं यावत्कथिकं च, तवाद्य परिमितकालोपवासरूपं चतुर्थादिषण्मासपर्यन्तमभक्तार्थापरनाम यस्य, उबवासो इह भणिओ, पक्खेवाहावज्जणं चौहा । उत्तरगुणवृढिकए, मुणीण निवज्जवित्तीणं ॥ 4 ॥ यावत्कथिकं त्वाजन्मभाविचेशेपाधिमेदतस्त्रिप्रकार-पादपोपगमनं इङ्गितमरणं भक्तपरिज्ञा च, चाय व्यावातवनिशितबच्च, व्यायाते सिंहादिरूपे सति यत्तत्, उक्तं च-'सीहाइसु अभिभूओ, पाउवगमणं सुतपस्विनां पृजाप्रणामसत्कारविनयकार्यपरः । बद्धमपि कर्माशुभं; शिथिलयति नेतेव दशार्हाणाम् ॥ 1 ॥ * 3.नशनमवमीदर्य वृत्तिसंक्षेपणं रसत्यागः । कायक्लेश: मलीनता च बाह्यं तपो भवति ॥ 3 ॥ : उपवास इह भणितः प्रक्षेपाहारवर्जनं चतुर्धा । उत्तरगुणवृद्धिकृते मुनीनां निरवद्यवृत्तीनाम् ॥ 4 ॥ सिंहादिभिरभिभूतः पादपोपगमनं करोति स्थिरचित्तः । आयुपि प्रभवात विज्ञाय परं गीतार्थः ॥ 5 ॥ चत्वारि (वर्षाणि) विचित्राणि विकृतिनि!दानि चत्वारि । ॥ 28 ॥ Page #64 -------------------------------------------------------------------------- ________________ विंशतिन करोड थिर्चित्तो। आउमि पहुप्पंते वियाणि नवरि गीयत्यो ॥ 5 ॥ चत्तारि विचित्ताई, विगैनिज्जूहियाइ चत्तारि । इत्या-1: स्थान दियुक्त्या क्रियमाणं निक्वातं, इङ्गितप्रदेशे मरणमिजितमरणं, एतच्चतुर्विधाहारपरित्यागरूपं चाणिक्यर येव, यतः- इंगियदेसमि ॥ 29 ॥ सया, चउविहाहारचायनिष्फन्नं । उच्चत्तणाइजुत्तं तं णेयं इंगिणीमरणं ॥ 6 ॥ भक्तपरिज्ञा त्रिविधचतुर्विधाहारत्यागादिभे दैरनेकथा, यतः- भत्तपरिणाणसणं, तिविहाहाराइचायनिष्फणं । सप्पडिक्कम नियमा, जहासमाहिं विणिदिळं ॥ 7 / / अथोनोदरता द्रव्यभावाभ्यां द्विप्रकारा, तवाद्या उपकरणभक्तपानादिविषया, तत्रोपकरणोनोदरता जिनकल्पिकमुन्यादानां, न पुनरन्येषां, उपकरणाभावे समग्रसंयमाभावात्. यतः- जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जठ्ठा, धारति परिहरंति य ॥ 8 ॥ जं वै उवयारे, उबगरणं तंपि होइ उबगरणं । ऐरेगं अहिगरणं, अजओ अजयं परिहरंतो ॥ 9 ॥ भक्तपानोनोदरता निजाहारपानादूनाहारग्रहणेन ज्ञातव्या, यथा-'बत्तीसं किर कवला, आहारो कुच्छिपूरओ भ्न्निओ। पुरिसस्स महिलियाए, अठ्ठावीसं भवे कवला ॥ 10 ॥ कालाण य परिमाणं कुक्कुडिअंडप्पमाणमित्तं तु । जो वा अविगि यवयणो, कवलं निक्खिवै * इङ्गितदेशे सदा चतुर्विधाहारत्यागनिप्पन्नम् । उद्वर्तनादियुक्तं तज्ज्ञेयमिङ्गिनीमरणम् ॥ 6 ॥ - भक्तपरिज्ञाऽनशनं त्रिविधाहारादित्यागनिप्पन्नम् । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥ 7 ॥ यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोच्छनम् । तदपि संयमलजार्थं धारयन्ति परिहरन्ति (उपभुञ्जते) च ॥ 8 ॥ यद्वर्त्तते उपकारे उपकरणं तदेव भवत्युपकरणम् । अतिरेक अधिकरणमयतोऽयत परिहरन् । ॥ 9 ॥ द्वात्रिंशत्किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिः भवेयुः कवलः ॥ 10 ॥ कवलानां च प्रमाणं कुक्कट्याटकममाणमात्रं तु । यो वा अविनवनः कवलं निक्षिपति विधानः ॥ 11 ॥ For Private Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ उदां अनुरा नित्य्ण् shN uN uN uN वीसत्थो ॥ 11 ॥ एषाऽल्पाहारादिभेदतः पञ्चधा, + अप्पाहार अवड्ढा, दुभाग पत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस ca3-1 वीस तहेक्कतीसा य ॥ 12 ॥ भावोनोदरता कषायत्यागतो भवति, यथा- कोहाईणमणुदिणं, चाओ जिणवयणभावणाओ । सा भावोणोदरिया, पन्नत्ता वीयरागेहिं ॥ 13 ॥ इत्यूनोद्र्ता। अथ वृत्तिसंक्षेपः स च साधूनां गोचरामिग्रहरूपः, श्राद्धादीनां द्रव्यादिसंक्षेपरूपः, अमिग्रहः पुनद्रव्यक्षेत्रकालभावैश्चतुर्धा, द्रव्यतो निर्लेपादिद्रव्यग्रहण, यतः- लेवडमलेवर्ड वा, अमुगं दई च अज्ज विच्छामि । अमएणं दवेणं अह दद्दाभिग्गहो नाम ॥ 14 ॥ क्षेत्राभिग्रहः पुनः स्वग्रामपरग्रामनियतगृहावलिनियमरूपः, कालाभिग्रहः प्रथमद्वितीयतृतीयपौरुष्यादिकालरूपः, यतः- काले अमिग्गहो पुण AI मज्झे तहेव अवसाणे ॥ 15 ॥ | गायंतो रोअंतो, जं देइ निसन्माइओ वावि । ओसक्कण अहिसक्कण परंमुहालंकीयरो वा ॥ 16 ॥ इत्यादिरूपो भावामिग्रहो ज्ञातव्यः । अथ रसत्यागः, तत्र रसाः- ॥ खीर 1 घय 2 दहि 3 तिल्लं 4 गुलं 5 पक्कन्नं 6 छ भक्खविगइओ' ति वचनात् क्षीरादिषदविकृतयः, तासां त्यागः, 'लू हवित्तीसुसंतु-ण ' ' अमिक्खणं निविगई गया य ' इत्याद्यागमवचनात्, प्रत्यहं विकृतीनां + अल्पाहारा अपार्धा द्विभागा प्राप्ता तथैव किश्चिन्यूना । अष्ट द्वादश षोडश चतुर्विशतिस्तथैकत्रिंशश्च ॥ 12 ॥ * क्रोधादीनामनुदिनं स्यागो जिनवचनभावनातश्च । सा भावावमौदर्यता प्रज्ञप्ता वीतरागैः ॥ 13 ॥ लेपकृदलेपकृद्धाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि । अमुकेन द्रव्येन असौ द्रव्याभिग्रहो नाम ॥ 14 ॥ * कालेऽभिग्रहः पुनरादौ मध्येतथैवावसाने ॥ 15 ॥ गायन् रुदन् यद्ददाति निषण्णादिको वापि। अवष्वष्कणमभिष्वष्कणपराङ्मुखालङ्कृतेतरोवा ॥ 17 ॥ ॥ क्षीरं घृतं दधि तैलं. गुडः पक्वान्नं षड् भक्ष्यविकृतयः । रूक्षवृत्तिसुसंतुष्टः । अभीक्ष्णं (पुष्टालाबनमन्तरा ) निर्विकृतिगताश्च Jain Education Intematon For Private Personal use only Page #66 -------------------------------------------------------------------------- ________________ विंशति 113011 ग्रहणं नानुज्ञातं यतः -- + दुद्धदहीविगईओ, आहारेइ अभिक्खणं । अरए अ तवोकम्मे पावसमणत्ति वुच्च ॥ 17 ॥ विग विगईभीओ, विगैगयं जो अ भुंजए साहू । विगई विगैसहावा, विगई विगई बला नेइ ॥ 18 ॥ सुश्रावकाणां शक्तौ पर्वणि विकृतिवर्जनं, शेषकालं नियतविकृतिग्रहणं च वाच्यं यतः * जहा दवग्गी पौवणे वणे, समारुओ नोवसमं उवेइ । एवंदि - यग्गीवि पयामभोइगो, न बंभयारिस्स हियाय कप्पइ ॥ 19 ॥ कायक्लेशः पुनर्वीरासनादिरूपः, यतः + वीरासणउक्कुडुअआसलोआइओ अ विन्नेओ । कायकिले सो संसारवासनिय उत्ति ॥ 20 ॥ वीरासणाइस गुणा कायनिरोहो दया य जीवेसु । परलोअमई य तहा, बहुमाणो चेव अन्नेसिं ॥ 21 ॥ तथा-- आसनेन रुजं हन्ति, प्राणायामेन पातकम् । प्रत्याहारेण योगीन्द्रो, विकारं हन्ति मानसम् ॥ 22 ॥ अथ संलीनता - इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्धा, यतः -- इंदियकसायजोए, पडच्च संलीणया + दुग्धदधिनी विकृती आहारयति अभीक्ष्णम् । अरतश्च तपःकर्मणि पापभ्रमण इत्युच्यते ॥17॥ विकृति विगतिभीतो विकृतिगतं यस्तु भुङ्क्ते साधुः । विकृतिर्विकृतिस्वभावा विकृतिर्विगतिं बलान्नयति ॥ 18 ॥ * यथा दवाग्निः प्रचुरेन्धने वने समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनः न ब्रह्मचारिणो हिताय कल्पते ॥ 19 ॥ + वीरासनोत्कटुकासन लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिवेदहेतुरिति ॥ 20 वीरासनादिषु गुणा: कायनिरोधो दया व जीपेषु । परलोकपतिश्च तथा बहुमान एवान्येषाम् ॥ 22 ॥ * इन्द्रियकषाययोगान् प्रतीत्य संलीनता मुणितव्या । तथैव विविक्ताचर्या प्रज्ञप्ता वीतरागैः ॥23॥ स्पर्शनेन्द्रियदोषेण गतशूकरत्वं यान्ति जीवाः । जिह्वालोलो व्याघ्रः घ्राणवशात् रुर्पजातिषु ॥24॥ नयनेन्द्रियेण पतङ्गा भवन्ति मृगाः परं श्रवणदोषेण । एते पञ्चापि निधनं व्रजन्ति पञ्चेन्द्रियैः पुनः ॥ 29 ॥ स्थान0 Page #67 -------------------------------------------------------------------------- ________________ mA0000EHR मुणेयवा । तह य विवित्ता चरिया, पन्नत्ता वीयरागेहिं ॥ 23 ॥ फासिंदियदोसेणं, वियडसूअरतणमि जंति जिया । जीहालोलो । वको घाणवसा सप्पजाईसु ॥ 24 ॥ नयाणदिएणं पयगा, होति मिया नवरि सवणदोसेणं । एए पंचवि निहणं, वयंति पंचिंदिएहि पुणो ॥ 25 ॥ तथा-इन्द्रियैर्विजितो जन्तुः, कषायैरमिभूयते । वीरैः कृष्टेष्टकः पूर्व, वप्रः कैः कैर्न खण्ड्यते ? ॥ 26 ॥ तदिन्द्रियजयं कुर्यान्मनःशुया महामतिः । यां विना यमनियमैः, कायक्वेशो वृथा नृणाम् ॥ 27 ॥ इत्यादीन्द्रियवशताविपाकं विज्ञाय शब्दादिसुन्दर घु विषयेषु रागद्वेषाकरणमिन्द्रियसंलीनता, कषायोदयनिरोधोदीर्णविफलीकरणलक्षणा कषायसंलीनता, यतः* उदयरसेव निरोहो, उदयंपत्ताण चाफलीकरणं । जं इत्य कसायाणं, कसायसंलीणया एसा ॥ 28 ॥ योगसंलीनताऽकुशलयोगनिरोधः कुशलयोगोदीरणादिरूपा, यतः--+अपसत्याण निरोहो, जोगाणमुदीरणं पसत्थाणं । कज्जंमि य विहिगमणं, एसा संलीणया भणिया ॥ 29 ॥ विविक्तचर्या स्त्रीपशुपण्डोज्झितालयसेवन, यतः-- आरामुज्जाणाइस, थीपसुपंडयविवज्जिए ठाणे । फलगाइणं गहणं तह भणियं एसणिज्जाणं ॥ 30 ॥ इति बाह्यं तपः, अस्य फलं- पोरसीचउत्थछट्टे, काउं कम्मं खवंति * उदयस्यैव निरोधः उदयप्राप्त नां चाफलीकरणं । यदव कपायाणां कपारसलीनतैषा ॥ 28 ॥ + प्रमानां निराधो योगानामुदीरणा प्रशानाम् । काय च विधिगमनमेगा मलीनता भणिता ॥ 29 ॥ आगमोयानादिषु लीपशुपण्डकविवर्जिते म्याने । फलकादीनां ग्रहणं तथा भणितमेषणीयानाम् ॥ 30 ॥ / पौरपीयर्थषष्ठान् कृत्वा कर्म क्षपयन्नि यमुनयः । तन्नो नारकजीवा वर्षशतमहसूलौः ॥ 31 ॥ नमस्कारादिभिर्दशमानौर्मुनयः कर्म क्षपयन्ति यद । गुप्तः नन्नो वर्षशतादिभिः कोटीकोट्या नैरयिकाः ॥ 32 ॥ यन्नारकाश्च जीवाः क्षपयन्ति भुभिर्व्र्स्स्म्हौः। तच्चतुर्थभोज्येव जीबो निर्नरयति शुभभावः 33 ॥ A TION:008 - Jan Education International For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ स्थान विशति- ज मुणिणो । तं नो नारयजीवा, वाससयसहस्सलक्खेहिं ॥ 31 ॥ नमुआईदसमेहिं, मुणिणो कम्म खवंति जं गुत्ता । तं नो । वाससयाईकोडाकोडीहिं नेरझ्या ॥ 32 ॥ जं नारया य जीवा, खवंति बहुएहिं वाससहसेहिं । तं खलु चउत्थभोई जीवो ॥ 31 ॥ निज्जरै सुहभावो ॥ 33 ॥ तथाभ्यन्तरतपो यथा-- * पायच्छित्तं विणओ. वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि य, अभितरओ तवो होइ ॥ 34 ॥ तत्र पापं छिनत्तीति पापच्छिन्, प्रायो यथावस्थितं चित्तमस्मिन् तत्प्रायश्चित्तं, जओ--+ पात्र छिंदै जम्हा, पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं, विसोहए तेण पच्छित्तं ॥ 35 ॥ तत्पुनरालोचनादि दशवा यथा-- आलोयण पडिक्कमणे, मीस विवेगो तहा विउस्स्ग्गो। तब छेय मूल अणवठ्ठया य पारंचिए चेव ॥ 36 ॥ अथ विनयः-स चाहंदादिदशपदेषु विधिवद्विधीयमानः क्लिष्टकर्मनिर्जरायै भवति, यतः-- ॥ अरिहंतसिद्धचेइयमुए य धम्मे य साहु * प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । dhyAnamutsagoM'pitra अभ्यन्तरं तपो भवति ॥ 34 ॥ ___ + पापं छिनत्ति यस्मात् पापच्छिदिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥ 35 ॥ + आलोचना प्रतिक्रमणं मिश्रं विवेकः तथा व्युत्सर्गः । तपश्छेदः मूलमनस्थाप्यं पाराश्चिकं चैव ॥ 36 ॥ / अर्हत्सिद्धचैत्यश्रुते च धर्म च साधुवगें च । आचार्य उपाध्याये प्रवचने दर्शन विनयः ॥ 37 ॥ अर्हन्त:-विहरन्तः सिद्धाः-कर्मक्षये शिवं प्राप्ताः । प्रतिमाश्चैत्यानि श्रुतमिति सामायकादिकम् ॥ 38 ॥ धर्मः चारित्रधर्मः आधारस्तस्य माधुवर्ग इति । आचार्या उपाध्याया विशेपगुणसंगतास्तत्र ॥ 39 ॥ प्रवचनम् अशेषसङ्घः दर्शनमिच्छन्ति अत्र सम्यक्त्वम् । विनयो दशानामेषां कर्तव्यो भवत्येवं तु ॥ 40 ॥ भक्तिर्वहुमानो वर्णपंज्वलनं अकरणमवर्णवादम्य । आशातनापरिहारो, विनयः संक्षेपत एषः ॥ 11 ॥ yoREE0%aelowittorney Adivaroka For Private Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ vggey| आयरियौवज्झाए, पंत्रयणे दंसणे विणओ ॥ 37 ॥ अरिहंता विहरता, सिद्धा कम्मखए सिवं पत्ता । पडिमा उ चेइयाई सुयंति सामाइयाईयं ॥ 38 ॥ धम्मो चरित्तधम्मो, आहारो तस्स साहूवग्गत्ति । आयरियौवज्झाया, विसेसगुणसंगया तत्थ ॥ 39 ॥ पत्रयणमसेससंचो, दंसणमिच्छंति इत्य सम्मत्तं । विणओ दसहमेसिं, कायद्दो होइ एवं तु ॥ 40 ॥ भत्ती बहुमाणो वष्णसंजलणमकरणमत्रन्नवायस्स । आसायणपरिहारो, विणओ संखेवओ एसो ॥ 41 ॥ इति विनयः । तथा व्यावृतस्य भावो वैयावृत्यं यतः - * वेयावञ्चं वावडभावो इह धम्मसाहणनिमित्तं । साहम्मियकुलगणसंघसंगयं तमिह कायवं ॥ 42 ॥ स्वाध्यायः पञ्चधा वाचना 1 पूच्छना 2 परावर्त्तना 3 अनुप्रेक्षा 4 धर्मकथा 5 रूपतः, तथाऽर्त्त 1 रौद्र 2 धर्म 3 शुक्ल 4 ध्यानभेदाद्वयानं चतुर्धा, तत्र - राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाऽभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदार्त्तमिति तत्प्रवदन्ति धीराः ॥ 43 ॥ संछेदनैर्दहनभञ्जनमारणैश्च बन्धप्रहारदमनैर्विनिकृन्तनैश्च । ये यान्ति रागमुपयान्ति न चानुकम्पां, ध्यानं रौद्रमिति तत्प्रवदन्ति धीराः ॥ 44 ॥ सूत्रार्थसाधनमहात्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्यपगमश्च दया च भूते, ध्यानं तु धर्म्यमिति तत्प्रवदन्ति धीराः । / 45 / / यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, संकल्पकल्पनविकल्पविकारदोषैः । योगैः सदा त्रिमिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥ 46 ॥ आर्तें तिर्यगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्म्ये देवगतिः शुभं बहुफलं शुक्ले तु जन्मक्षयः । तस्माद्वयाधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लवरे रजःप्रमथने * वैयावृत्थं व्यावृतभावः इह धर्मसाधननिमित्तम् । साधर्मिककुल सङ्घसंगतं तदिह कर्त्तव्यम् ॥ 42 ॥ 1 संसारात् भवात् निर्वाहको निम्तारकस्तस्मिन् ॥ 31 ॥ Page #70 -------------------------------------------------------------------------- ________________ विंशति ॥ 32 ॥ कुर्यात्प्रयत्नं बुधः ॥ 47 ॥ तथा आर्त्तस्मृतेः प्रापदपापकोऽपि, मण्डूकतां से डकनामविप्रः । श्रीवीरनामश्रवणात्मणामध्यानं धोगतिमन्वयात् ॥ 48 ॥ रौद्रस्मृतेस्तण्डुलनाममीनो, हिंसादिदुष्कर्म विनापि याति । असंख्यदुष्कर्म करालभूतं, तमेवे भूयो नरकं दुरन्तम् ॥ 49 ॥ दुर्ध्यानसंधानमहानिदानमाहुः कषायान् विषयान्मुनीन्द्राः । पार्श्वेऽपि ते सन्ति सदैव दुष्टध्यानं तदाधिक्यभवं नराणाम् ॥ 50 ॥ तेनागमानाममृतं निपीतं, शुश्रूषिताः सद्गुरवश्च तेन । पञ्चेन्द्रियार्थांश्चतुरः कषायाने कैकवीरानपि यो जिगाय । ॥ 51 ॥ द्रव्यभावाभ्यां व्युत्सर्गे द्विधा, तत्र द्रव्यतश्चतुर्धा - गणशरीरोपध्याहारत्यागतः, भावतोऽनेकधा क्रोधादिपरित्यागरूपः, यतः - दच्चे भावे य तहा, दुहा उसग्गो चौहि दवे । गणदेहोवाहभत्ते, भावे कोहाइचाओत्ति ॥ 52 ॥ अष्टच्छ्वासमात्र देहोत्सर्गस्यापि ज्ञानोपयोगयुक्तस्यैतत्फलं भवति - एगूणवीसं लक्खा, तेसट्टिसहस्स दुसयसत्तडी । पलियाई देवाउं, बंधै नवकारउस्सग्गे ॥ 53 ॥ एकस्मिन्नपि चतुर्विंशतिस्तव कायोत्सर्गे फलं यथा - * लक्खिगसठ्ठी पणतीस 1 आर्त्तव्यानात् 2 अप्रतिष्ठानाख्यम् 3-4 नकारो गम्यः * द्रव्ये भावे च तथा द्विधा व्युत्सर्गश्चतुर्विधो द्रव्ये । गणदेहोपाधिभक्तेषु भावे क्रोधादित्याग इति ॥ 52 ॥ $ एकोनविंशतिलक्षाः त्रिपष्टिः सहस्राणि द्विशताधिका सप्तषष्टिः । पल्योपमानां देवायुर्वघ्नाति नमस्कारकायोत्सर्गे ॥ 12 ॥ * एकषष्टिक्षा: पञ्चत्रिंशत्सहस्राणि द्वे शते ह्यधिके ( पल्योपमानां देवायुः) वनात्यधिकं जीवः पञ्चविंशत्पुच्छ्वासकायोत्सर्गे ॥ 54 ॥ कालेगणदेहयोः अतिरिक्ताशुद्धभक्तपानानाम् । क्रोधानां सततं कर्त्तव्यो भवति व्याग इति ॥ 19 ॥ स्थान0 Page #71 -------------------------------------------------------------------------- ________________ सहस्स दुसयदु अपलिअदेवाउं । बंधै अहियं जीवो, पणवीसूसासौस्सग्गे । 54 ॥ काले गणदेहाणं, ऐरित्तासुद्धभत्तपाणाणं । कोहाइयाण सययं, कायद्यो होइ चाओत्ति ॥ 55 ॥ षड्विधान्तरतपांसि धारयन् , यस्त्रिधा भवति तत्वजागरः । संयमस्य च शमस्य साधकस्तस्य न स्युरिह भाववैरिणः ॥ 56 ॥ इत्यभ्यन्तरं tpH। एवंविधद्वादशविधतपोवन्तस्तपस्विनस्तेषु भक्तिः, तथा -पूर्वक्षमाधराकारास्ते जीयासुस्तपस्विनः । यत्रोदेति तपोभास्वान्, द्वादशात्मा तमंश्छिदः ॥ 57 / / AmA~SadhimukhyAH स्युर्यत्तपोमहिमोदयात् । भूयस्यो लब्धयस्ते स्युः, श्रेयसे श्रीतपस्विनः ॥ 58 ॥ तेषां तपस्विनां शुदैर्भक्तपानमहोषधैः । वस्त्रपात्रादिदानैश्च, वात्सल्यं विदधाति यः । / 59 / / स तत्प्रभावतो लक्ष्मी, तातीयिक्भ्वेऽह्ण्त्ः। प्राप्य सिद्धिपदं यायावीरभद्रमहेभ्यवत् ॥ 60 ॥ तथाहि-नगरी श्रीविशालाऽस्त्यवन्तिमण्डलमण्डनम् । पूज्यन्ते कौतुकं यस्यां, सकलवा महर्षयः ॥ 61 ॥ तस्यां वृषभदासोऽभूद्, भूतातिहरणोद्यतः । श्रेष्ठी सनन्दनः श्रीमानुम्नंतो मेरुवक्षितौ । / 62 / / तस्यासीद्दयिता वीरमती भाग्यवती सती । तयोः सूनुरनूनश्रीर्वीरभद्रामिधोऽजनि ॥ 63 ॥ विज्ञानेषु समग्रेषु, कलासु सकलास्वपि । कौशलं कुशली भेजे, स पुनर्योवनोदये ॥ 64 ॥ इतश्च पद्मिनीखण्डपत्तने परमार्हतः । श्रेष्ठी सागरदत्तोऽभूद्, भूरिभूतिर्महेशवत् ॥ 65 ॥ सम्यग्दष्टिशिरथूढारनेनाद्भुततेजसा । रत्नगर्भाऽभवन्नूनं, यथार्या श्रेष्टिनाऽमुना । / 66 / / तदीयतनया वीरभद्रेण प्रियदर्शना । zrIgu~rvA1 ज्ञानावरणादिध्वान्तच्छेदित्वात् 2 सर्वजन्तुरक्षकाः कौतुकार्थे कलत्राणि स्त्रियः 3 नन्दन-वनं नन्दनः-पुत्रः 4 पक्षे गम्भीरः उत्साहयुक्तो वा 5 पक्षे हानावपि. सौख्ययुक्तः 2 मातापित्राद्यानामाज्ञायाः pNpNddNgaa nrN aanNdNgaa uNdni aa For Private Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ विंशति ॥ 33 ॥ देशतः पाणौ, चक्रेऽतिप्रियदर्शनः । / 67 ॥ सर्वाङ्गसुखदायिन्या, संगतः प्रियया तया । वीरभद्रोऽन्यदा दध्यौ, स्थितः सुधीः ॥ 68 ॥ कलासु कौशलं मेऽत्र, पुरे स्वजनशालिनि । विफलं सकलं जातं, दुर्भगाभरणं यथा । / 69 / / ततो विदेशमासाद्य, स्वकलोत्कर्षसंपदः । फलं ग्राह्यं मया कल्पलताया इव निर्निर्भम् ॥ 70 ॥ ततो निर्वाद्य सौख्येन, कतिचिदिवसानसौ । प्रियालापैः प्रियां पुण्यां सन्मान्य प्रियदर्शनाम् ॥ 71 ॥ आत्मपुण्यपरीक्षार्थ, गुटिकायाः प्रयोगतः । कृत्वा रूपान्तरं प्रापद्, द्वीपे सिंहलनामनि ॥ 72 ॥ युग्मं । शङ्खश्रेष्टिगृहे तत्र, पवित्रे वज्रपाणिवत् । सुखेन पुत्रवत्तस्थौ, कलाकौशलदर्शनात् । / 73 / / तत्र रत्नाकरक्षोणीभर्तुः सौन्दर्यशालिनीम् । अनङ्गसुन्दरीं नाम, सुतां विज्ञानविश्रुताम् ॥ 74 ॥ श्रुत्वा श्रेष्ठिमुखाम्भोजाद्यौवनोदयमन्थराम् । गुटिकाभावतो योषिद्रूपं निर्माय कौतुकात् । / 75 / / शङ्खस्यात्मजेया साकं द्रष्टुं सहमानसः । राजवेश्म ययौ वीरभद्रोऽन्येद्युर्वराकृतिः ॥ 76 ॥ त्रिभिर्विशेषकं । वीणायास्तत्करस्थाया, नादं कृत्वा सुधाश्रवम् । तत्क्षणाद्रञ्जयामास वीरभद्रो vazA~kRtiH । / 77 / / राजकन्याऽपि तद्रूपं निरूप्य प्रीतिमत्तरा । सगौरवं निजे पार्श्वे, स्थापयामास तं पुनः ॥ 78 ॥ तत्र स्थितवता तेन तादृगुरूपवता सुखम् । गीतनृत्यकथोदन्तकलाभिः प्रीणिता सती ॥ 79 ॥ स्वस्वरूपं परिज्ञाप्य क्रमाद् भूमिभृदाज्ञया । जाग्रत्पुण्यानुभावेन, परिणिन्ये कृतोत्सवम् ॥ 80 ॥ युग्मं । अथालेख्य जिनेन्द्रस्य, प्रतिमाश्चित्रपट्ट । तथा रूपाणि साधूनां दर्श दर्शमनेकशः ॥ 81 ॥ वसन्नसौ नृपावासे, सम्यग्धर्मनिवेदनात् । क्रमा 1 सम्यक्त्वं 2 गृहम् 3 असाधारणं 4 प्रसिद्धाम् 5 पुत्र्या 6 मा 7 वनितारूपः 8 अभीक्ष्णं दर्शयित्वा स्थान0 20 Page #73 -------------------------------------------------------------------------- ________________ दाहृतधर्मज्ञां, चकारानङ्गसुन्दरीम् ॥ 82 ॥ युग्मं । कृतौन्नत्यगुणग्रासे, निवासे श्वशुरौकसः । श्रीमतोऽपि किमन्यस्य, महिमा हीयते ध्रुवम् ॥ 83 ॥ यतः - उत्तमाः स्वगुणैः ख्याता, मध्यमाश्च पितुर्गुणैः । अथमा मातुलैः ख्याताः, श्वशुरैश्वाचमाधमाः ॥ 84 ॥ इति ध्यात्वा नृपादेशादादायानङ्गसुन्दरीम् । महेभ्यं शङ्खमापृच्छ्य, प्रतिपत्तिपुरस्सरम् ॥ 85 ॥ यानपात्रं समारुह्य, निभृतं सारवस्तुभिः । वीरभद्रः प्रशस्तेऽह्नि, प्रतस्थे स्वपुरं प्रति ॥ 86 ॥ दुर्दैवोदयतस्तोयंनिधौ दुर्वातयोगतः । पोतोऽभज्यत वेगेनापुण्यस्येव मनोरथः । / 87 / / सद्दर्शनमिवासाद्य, फलकं नृपतेः सुता । उत्तीर्य तटिनीनाथं, तटं प्रापत्रिभिर्दिनैः । / 88 / / कश्चित्कुलपतिः प्रेक्ष्य, तां दयाऽऽर्द्रमनास्ततः । आनीय पालयामास, स्वाश्रमे पुत्रकामिव । / 89 / / नवीनयौवनोन्मादसौरभाद्भुतविग्रहाम् । तां निरीक्ष्यान्यदा दध्यौ, स्वान्तेऽसौ तापसाग्रणीः । / 90 / / सर्वाङ्गचङ्गसौभाग्यनिभृताया नतभ्रुवः । नास्याः सङ्को गुणाऽऽधायी, यतीनां ब्रह्मचारिणाम् ॥ 91 ॥ यतः - मदिराया गुणज्येष्ठा, लोकद्रयविरोधिनी । कुरुते दृष्टमात्रापि, महिला ग्रहिलं जगत् ॥ 92 ॥ यथाऽग्निसंनिधानेन, लाक्षाद्रव्यं विलीयते । धीरोऽपि कृशकायोस्पि, तथा स्त्रीसंनिधौ नरः ॥ 93 ॥ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । चापाकृष्टमुक्ताः श्रवणपथजुषो लोलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 94 ॥ एवं विमृश्य पूतात्मा, ततः कुलपतिः स्वयम् । समीपे पद्मिनीखण्डपत्तनस्य मुमोच ताम् ॥ 95 ॥ यूथेश्वरपरिभ्रष्टा, 1 महिमाभक्षणे 2 हस्तिप्रमाणधनयुक्त श्रीमद्येसरः 3 प्रणामादिपूर्वकम् 4 दुष्कर्म. 5 समुद्रे 6 कायः 6 ॥ 33 ॥ Page #74 -------------------------------------------------------------------------- ________________ विंशति ॥ 34 ॥ मृगी तरक्षणा । इतस्ततो भ्रमन्ती सा पुरीपरिसरे क्षणम् ॥ 96 ॥ विलोक्य सुव्रतां नाम, गणिनां सुकृतोदयात् । साध्वीरूपपरिज्ञानाद्ववन्दे सा तपस्विनीम् ॥ 97 ॥ युग्मं । कस्यासि तनया वत्से !, कस्य वा सहचारिणी । गणिन्येत्युदिताऽवादीत्, सा स्वरूपं यथास्थितम् ॥ 98 ॥ तद्वृत्तान्तं परिज्ञाय सा साध्वीमिरुपाश्रये । आनीय शिक्षिता दक्षा, धर्म श्रीअर्हतोदितम् ॥ 99 ॥ आस्तिकाकृतसान्निघ्या, तत्र सा नृपनन्दिनी । पठन्ती पुण्यशास्त्राणि, प्रापद् धृतिमनुत्तराम् ॥ 100 ॥ शमामृतरसास्वादामुदिता सा दिने दिने । श्रुतज्ञानोपयोगेन, क्लिष्टकर्मक्षयं व्यधात् ॥ 1 ॥ यतः - * जं अन्नाणी कम्मं, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं ॥ 2 ॥ तत्रान्यदा तथारूपां तां वीक्ष्य प्रियदर्शना । स्वामिन्येषाऽस्ति का योषेत्यवादीत्संयतीश्वरीम् ॥ 3 ॥ सोवाच तामसौ भद्रेऽभिधयाऽनङ्गसुन्दरी । श्रेष्ठिनो वीरभद्रस्य सिंहलेश्वरनन्दिनी ॥ 4 ॥ सपत्नीति ततो ज्ञात्वा, तद्गिरा प्रियदर्शना । प्रीता प्रीतिसुधासारमुग्वाचा तामतोषयत् ॥ 5 ॥ ततस्तस्याः पितुर्गेहे तिष्ठन्ती सा त्दाग्र्हात्। सुखेन कुरुते धर्म, चतुर्थान्तरभुक्तिभृत् ॥ 6 ॥ ते उभे संयतीप्रख्यां, विश्रुतिं शीललीलया । प्राप्नुतस्तत्र पौरेषु, गुणसौरभवारिषु ॥ 7 ॥ श्रेष्ठी सागरदत्तोऽपि, सुकृती स्वसुतामिव । सारनेपथ्यभोज्याद्यैः प्रीणयामास तामपि ॥ 8 ॥ इतोन्निर्द्रसद्भद्रोदयेन फलकाप्तितः । तीरं सप्तदिनैर्वार्द्धवीरभद्रोऽपि लब्धवान् ॥ 9 ॥ एलालवङ्गकर्पूरकदलीचारुचारुषु । वेलाकुलेषु स भ्राम्यन्, रतिं नापत्तया विना ॥ 10 ॥ अथ रत्नपुरस्वामी, खेचरो रत्नवल्लभः । तत्र क्रीडार्थमायातस्तमालोक्य कलोज्ज्वलम् 1 श्राविका 0 2 उत्कृष्ट 0 3 0 चारुकुली 0 * यदज्ञानी कर्म क्षपयति बटुकाभिर्वर्पकोटीभि: / तज्ज्ञानी त्रिभिर्गुप्तः क्षपयति उच्छवासमात्रेण ॥ 4 ॥ स्थान0 Page #75 -------------------------------------------------------------------------- ________________ // 11 // आनीय स्वगृहेऽसौ च, सूनुवत्कृतगौरवम् । स्थापयामास यन्नूनं, सर्वत्र सुकृती सुखी ॥ 12 ॥ स्वकीयं बुद्धदासेति, तब नाम प्रकाशयन् । रत्नप्रभा गुणकीतां, पाणौ चक्रे तदङ्गजाम् ॥ 13 ॥ अथ विद्याधराधीशो, विद्यां गगनगामिनीम् । आभोगिन्या समं तरमै, जामात्रे प्रददौ मुदा ॥ 14 ॥ दशोपवासतपसा, साधयित्वा जिनाग्रतः । विद्याद्वन्द्वं पवित्रात्मा, सोऽभूद्विद्याधरस्ततः ॥ 15 ॥ नत्वा नत्वा जिनेन्द्राणां, मूर्तीस्तवानुवासरम् । स रत्नप्रभया साकं, श्रीसिद्धायतनादिषु ॥ 16 ॥ विद्याचारणसाधूंश्च, सेवं सेवं स्वभक्तितः । सम्यक्त्वं विमलीचके, फलं लेभे च जन्मनः ॥ 17 ॥ आभोगिन्या परिज्ञाय, विद्यया स प्रियायुगम् । सुनतासंयतीपायें स्थितं निर्मलशीलयुग ॥ 18 ॥ अहानि कतिचित्तन, भुञ्जानः पञ्चधा सुखम् । समं तया समुतस्थी, देवो दोगुन्दको यथा ॥ 19 ॥ युग्मं । वीरभद्रोऽन्यदा तत्र, पद्मिनीखण्डपत्तने । सपियः कौतुकेनागात्, प्रियायुग्मदिदृक्षया ॥ 20 ॥ सुबतोपाश्रयाऽऽसत्तौ, मुक्त्वा तामपि स प्रियाम् । देहचिन्तामिषात् क्वापि, वामनीभूय जग्मिवान् ॥ 21 ॥ भ्रमन्ती साऽपि सत्पुण्यात्, सुत्रताया उपाश्रयम् । प्राप्ता ताभ्यां समं तस्थौ, तब धर्मोद्यता सुखम् ॥ 22 ॥ सोऽपि सूक्तः सुधासारैर्गी तैर्नृत्यैश्च कौतुकैः । अपीपृणत्पुरे तत्र, पौरलोकं पदे पदे । / 23 / / अथ रत्नप्रभानङ्गमुन्दरी प्रियदर्शनाः । तुल्यदुःखतया भेजः, प्रीतिं HI तिस्रोऽपिता मिथः । / 24 ॥ पठन्ति पुण्यशाखाणि, साध्वीनां सन्निधौ समम् । ताः पूजयन्ति प्रतिमां, त्रिवेल विजगद्गुरोः ॥ 34 ॥ ॥ 25 // भक्त्या मुपावदानेन, मुसाघुप्द्व्न्द्न्ः। पोढाऽऽवदककृत्यैश्च, ता भजन्ति जन:फलम् ॥ 26 ॥ संतुष्टेन क्षितीशेन, तद्विज्ञानकलादिमिः । दवा प्रसादमस्थापि, सोऽपि वामनरूपवान् ॥ 27 / / विदधे कौतुकी कश्चिदन्यदा नृपपर्षदि । तासां ता वसन्तीनां, सतीनामिति संस्तुतिम् । / 28 ॥ धर्मध्यानस्थिरस्वान्ताः, साध्वीनां सन्निधौ स्थिताः । पठन्त्यः पुण्यशास्त्राणि, I For Private & Personel Use Only Page #76 -------------------------------------------------------------------------- ________________ vizati // 35 // स्वाभावित ॥ 29 ॥ समानाकार सौन्दर्या, विषयेषु पराङ्मुखाः । तिस्रोऽय प्रमदाः सन्ति, मुक्तनकुतूहलाः ॥ 30 ॥ न कदाचन जल्पन्ति, पुम्भिरालापिता अपि । मौनवत्यो महासत्यो, यौवनेऽपि जितेन्द्रियाः ॥ 31 ॥ त्रिभिर्विशेषकं । तत् श्रुत्वा विस्मितः स्माह, तदा संसदि भूपतिः । यः कश्चिज्जल्पयत्येतास्तस्य यच्छामि वाञ्छितम् ॥ 32 ॥ वामनेन तदावादि, दर्पमति संसदि । भाषणीया मया तिस्रोऽप्येताः पश्यत कौतुकम् ॥ 33 ॥ ततो नखरादेशात, संयतीनामुपाश्रये । आगत्य यतिनीः सर्वा, नत्वा द्वारि निविष्टवान् ॥ 34 ॥ कथां कथय सार्या कामपीति प्रणोदितः । पूर्वसंकेतितैः पुम्भिः, सोऽपि तायिभाषत ॥ 35 ॥ अभूद् वृषभदासाख्यविशालावासिनः सुतः । वीरभद्रः कलाशाली, पद्मिनीखण्डपत्तने ॥ 36 ॥ सागरस्य सुतां त्यक्त्वा स प्रियां प्रियदर्शनाम् । क्वाप्यगादिति साद्यन्तं स्वमेव चरितं जगौ ॥ 37 ॥ तन्मुखादिति ताः श्रुत्वा, स्वस्य निश्चित्य चेतसि । एकवल्लभसंवाद, मुदिता वामनं जगी ॥ 38 ॥ वीरभद्रः स कुमारित, साम्प्रतं वद वामन ! / सोऽप्याख्यन्न परस्त्रीभिर्बुवेऽहं पृच्छयतां परः ॥ 39 ॥ कथञ्चिदुपलक्ष्याथ, तमेव दयितं निजम् । श्यामत्वं वामनत्वं च ता जवेन व्यमोचयन् ॥ 40 ॥ ततः सागरदत्तेन श्वशुरेण सगौरवम् । आनीय स्थापितो गेहे, निजेऽसौ सौख्यमन्त्रभूत् ॥ 41 ॥ यथा साबुः क्षमामैत्रीकृपाभिभूषितो भवेत् । जगतो भूषणं तामिः स प्रियाभिस्तथा पुरः ॥ 42 ॥ तत्स्वरूपं परिज्ञाय नृपतिविंस्मिताशयः । प्रसन्नहृदयस्तस्मै, प्रसादं विदधेऽनघम् ॥ 43 ॥ अरनाथोऽन्यदा तत्र, श्रीमानष्टादशो जिनः । सर्वज्ञः समवासाधत्, सेव्यमानः सुरासुरैः ॥ 44 ॥ वीरभद्रः स्वपत्नीभिः, सागरेण च संयुतः । तत्रागत्य जगन्नाथं, त्रिःपरीये नमोऽकरोत् ॥ 45 ॥ 1 तिस्रः प्रदक्षिणा: कृत्वा स्थान0 Page #77 -------------------------------------------------------------------------- ________________ 18 सर्वभाषानुगामिन्या, सुधामधुरया गिरा। भगवान् विदधे धर्मदेशनां तत्र तद्यथा ॥ 46 ॥ मानुषं भवमवाप्य दक्षिणावर्त्तशङ्ख बदमुं भ्वाम्बुधौ। पूरयेत्सुकृतगाचारिणा, पापवृत्तिसुरया न चोत्तमः ॥ 47 ॥ सुरासुराणां सर्वेषां, मानुष्यमतिदुर्लभम् । तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥ 48 ॥ धर्मो जगति सारं सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजात् सारं तेनैव मानुष्यम् ॥ 49 ॥ मानुष्यं यः समासाद्य, स्वर्गापवर्गसाधकम् । द्वयोर्न साधयत्येकं, स मृतस्तप्यतेऽधिकम् ॥ 50 ॥ जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । तच्च ज्ञानक्रियाभ्यां स्याद्यतध्वं तत्र भो जनाः ! ॥ 51 ॥ धर्मोपदेशनामेवं, विधाय विरतेऽर्हति । प्रणम्य सागरः श्रेष्ठी, प्राञ्जलिस्तं व्यजिज्ञपत् ॥ 52 ॥ अमुना वीरभद्रेण, जामात्राऽथ जिनेश्वर ! / कीटक । प्राच्यभवे पुण्यं, निर्ममे' मे निवेदय ॥ 53 / / आदिदेश जिनाधीशस्तमेवं श्रेष्ठिपुङ्गवम् । इतो भवे तृतीयेऽभूत, पुरे रत्नपुराभिधे ॥ 54 ॥ जिनदासाभिधः श्राद्धः, श्रद्धावान्निर्धनोऽपि हि । धर्माथीं व्यवहारेण, सत्यपूतधनार्जकः ॥ 55 ॥ अन्यदा स ददौ दानं, चतुर्मासोपवासिने । भक्त्याऽनन्तजिनेन्द्राय, शुचिशुझानपानयोः ॥ 56 ॥ द्वादशस्वर्णकोटीना, तदा वृष्टिः सुरैः कृता । वेश्मन्यानन्दितैस्तस्य, ततोऽसौ धनवानभूत् ॥ 57 ॥ तदानार्जितपुण्येन, ब्रह्मलोके सुरश्रियम् । प्राप्यासौ वीरभद्रोऽभूदीदृशां संपदां पदम् ॥ 58 ॥ सुपाचे श्रद्धया दानं, स्वल्पमप्यद्भुतं फलम् । पुण्यानुबन्धिपुण्यत्वादत्ते शिवसुखावधि ॥ 59 ॥ श्रद्वया साध्यते धर्मो, न महद्भिर्धनोत्करैः । निष्किञ्चना हि मुनयः, श्रद्धावन्तो दिवं ययुः ॥ 60 ॥ सर्वस्वं जीवितं वापि, दत्त। मश्रद्धया न्रैः। निष्फलं जायते सर्व, तुषाणां वपनं यथा ॥ 61 ॥ अकृत्वा परसंतापमगत्वा खलभावताम् । अनुत्सृज्य -202010008270015600AMRIDOMORRORM OECTOB-%CEM00-1200000 // 35 // www.ainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ विंशति- सतां मार्ग, यदल्पमपि तद्वहु ॥ 62 ॥ अत्रान्तरे नमस्कृय, वीरभद्रो जिनं जगौ । कियद्भोगफलं स्वामिनद्यापि मम वर्तते : ॥ 63 ॥ वर्षाणां विंशतिर्भद्र!, दानभोगफलं तव । ततो भोगफले क्षीणे, तपस्या ते भविष्यति ॥ 64 ॥ इत्याकर्ण्य जिनेन्द्रोक्तं, वीरभद्रो जिनाधिपम् । प्रणम्यागानिजं वेश्म, सागरश्रेष्टिना समं ॥ 65 ॥ स्थित्वा कतिपयान्येष, दिनान्यथ सगी। खम् । वेदमनि श्रेष्टिनस्तस्य, सुखास्वादनवनवैः ॥ 66 ॥ साधर्मिकेषु वात्सल्यमहद्भक्तिपुरस्सरम् । निर्माय भूभुजादेशात्. सागरानुमतेस्तदा ॥ 67 ॥ विधापि सकलवोऽसौ, प्राप्तवान् स्वपुरं ततः । निर्ममे जनकेनोचैरुत्सवानां परम्परा ॥ 68 ॥ आराध्य पितरौ तत्र, तीर्थवद् हार्दभक्तितः । चक्रे फलेग्रहिरतेन, श्रीमता गृहमेधितों ॥ 69 ॥ विधिवत्पुण्यतीर्थेषु, सम्मेताष्टापदादिषु । वीरभद्रस्य साहायानत्वा नत्वा जिनेश्वरान् ॥ 70 ॥ आराध्य निरतीचारां, देशतो विरति तथा । क्रमतः पितरौ तस्य, देव यमुपेयतुः ॥ 71 ॥ युग्मं । ततः श्रेष्टिपदं प्राप्य, प्रसादान्मेदिनीभुजः । वीरः क्षीरयशाश्चक्रे, परोपकृतिसंततिम् ॥ 72 / / कैलासगिरिसंकाशं, प्रासादं परमर्हितः । अचीकरत्पुरे तत्र, स्वर्णकोटिव्ययादयम् ॥ 73 ॥ वीरदेववीरदत्तवीरचन्द्रामिधाः क्रमात् । अजायन्त सुतास्तस्य, प्रियाणां तिसृणामपि ॥ 74 / पुमर्थेषु समर्थेषु, तेषु न्यस्य पदं निजम् । प्रियामिस्तिसृमिः साकं, वीरभद्रो विरक्तवान् । / 75 ॥ श्रीसमुद्रगुरोः पार्श्व, srvshrutmhoddheH| तपस्यामाददे श्रेष्टिशतैः पञ्चभिरन्वितः । / 76 ॥ पालयन् स्थान संयमं सम्यक्, पठन् पूर्वगतं श्रुतम् । तपस्विनामसौ भक्तरश्रौषीत्फलमन्यदा । / 77 ॥ * सहेसिं पयडीणं । परिणामवसा 1 सस्त्रीकः सर्वरक्षकः कलावस्त्राता इति त्रिधा 2 फलपती0 3 गृहस्थता देवभावं. 5 परमश्रावक 1 वैराग्यमाप्तवान् 7 दीक्षाम् * मर्वासां प्रकृतीनां परिणामवशादुपक्रमो भवति । प्रायोऽनिकाचितानां तपसा तु निकाचितानामपि ॥ Jan Education International For Private Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ raat ho / पायमनिकाइयाणं, तवसा उ निकाइयापि ॥ 78 ॥ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमङ्गस्य, जगृहे तत्ववेदिभिः । / 79 / / तपः प्रभावतो नैका, लब्धयः स्युर्महात्मनाम् । तेजोलेश्यादयो वोरा, दुस्सहा सदामपि ॥ 80 ॥ त एव मुनयो धन्या, मान्याश्च जगतामपि । दुस्तपं यैस्तपस्तप्तं, निःस्पृहाशयवृत्तिभिः । / 81 / / क्षेत्रकालाविरोधेनाशनपानौषधादिभिः । शुद्वैस्तपस्विनां भक्ति, कुरुते छद्मनोज्झितः ॥ 82 ॥ राजहंसीव तीर्थेशलक्ष्मीरागामिजन्मनि । तस्य लीलायते पाणिपङ्कजे जगदद्भुता ॥ 83 ॥ युग्मं ॥ महर्षिवीरभद्रोऽथ श्रुत्वेति स्वगुरोर्वचः । तपस्वियतिवात्सल्याभिग्रहं जगृहे सुधीः ॥ 84 ॥ ततस्तपस्विनां भक्तपानकादीनि भक्तितः । आनीयानीय सर्वेषां दत्ते चित्तेप्सितानि सः । / 85 / / वैयावृत्यं व्यधात्तेषां वपुर्विश्रामणादिभिः । प्रायोग्यदधिदुग्धादिसारवस्तुन्यौ कयत् । / 86 / / युग्मं ॥ नवकल्पविहारेण, विहरन् गुरुणा समम् । शालिग्रामेऽन्यदा प्रापद्वीरभद्रमहामुनिः । / 87 / / मासोपवासिनस्तत्र, पुण्येनातिथिपुङ्गवाः । सूरयो मुनिचन्द्राख्याः, प्रापुर्निष्पापचेतसः । / 88 / / भक्तितः स्थापयित्वा तान्, पारणार्थं गुरून् मुनिः । स्वयं प्रायोग्यभिक्षार्थ, तदासन्ने पुरे ययौ ॥ 89 ॥ अतिक्रम्यान्तरालस्थां नदीं संक्रमणाच्वना । गुरुप्रायोग्यभक्तादि, विहृत्योऽऽशु पुरात्ततः । / 90 / / स पश्चाद्यावदायाति, गुरुभक्तितरङ्गितः । दुरुत्ताराऽभवत्तावत् पयः पूरेण सा सरित् ॥ 91 ॥ अशक्तः शीघ्रमायातुं ततोऽसौ जगदे जनैः । मुनेऽयं सरितः पूरचिरस्थायी दुरुत्तरः ॥ 92 / / अत्रैव भोजनं तेन, विधेहि विजने क्वचित् । पश्चात्तापं ततस्तन्वन्निति चिन्ताः मुनिर्व्यधात् । / 93 / / युग्मं ॥ ममैव भाग्ययोगेन प्राप्ता मासोपवासिनः । गुरवोऽतिथयो ज्येष्ठाः पारणार्थं स्थितास्तथा 1 देवानां0 2 शीघ्रम् 0 3 नदी - 4 कुर्वन् ॥ 36 ॥ Page #80 -------------------------------------------------------------------------- ________________ विंशति ॥ 37 ॥ ॥ 94 // तादृक्पुण्योदयाभावान्नदीपूरो रेयोल्वणः । विधत्तेऽद्यान्तरायं मे, कुर्वेऽहं किमतः परम् ? ॥ 95 ॥ प्राय: पुण्यात्मनामेव, पारणार्थं तपस्विनाम् । भवेत्सद्वस्तुसामग्री, सफला सिद्धिसाधनम् ॥ 96 ॥ पत्रिंशता गुरुगुणैर्गुरुः पूर्वविदग्रणीः । अतिथिः प्राप्यते पुण्योदयादेव तपोनिधिः ॥ 97 ॥ इत्यादिभावनां तस्य, सावोर्भावयतस्ततः । आविर्बभूव हृशत्मा, लवणाधिपतिः सुरः ॥ 98 / / तं नमस्कृत्य संहृत्य, सरित्पूरं स्वयंकृतम् । स स्वागः क्षमयामास, पप्रच्छेति गुरुं पुनः ॥ 99 ॥ भावनां भावयन्नेष, किं फलं प्राप्तवान्मुनिः ? / गुरुराख्यत्सुरपृष्टस्तीर्थकृत्कर्म निर्मलम् ॥ 100 ॥ सर्वेषु धर्मकार्येषु तपोदानार्चनादिषु । यादृग्भावो भवेज्जन्तोः, स तादृक् फलमश्रुते ॥ 1 ॥ यतः - ज्ञाने ध्याने दाने, मौने देवार्चने तथा तपसि । यदि निर्मलो न भावस्तदा हृतं भस्मनि समग्रम् ॥ 2 ॥ ततस्तं सद्गुरुं हो, नत्वाऽऽगात्स्वपदं सुरः । पारणं कारयामास स पुनर्भतितो गुरून् ॥ 3 ॥ एवं तपस्विवात्सल्यं, निर्मायामायया मुनिः । आराध्य संयमं स्वर्गे, देवोऽभूदच्युते क्रमात् ॥ 4 ॥ आगामिनि भवे भावी, वात्सल्येन तपस्विषु । विदेहे तीर्थकृद्वीरभद्रो भद्रङ्करः सताम् ॥ 5 ॥ श्रीतीर्थकृत्पदविधायितपस्विवर्गवात्सपुण्यपदवीमधिगम्य सम्यग् । श्रीवीरभद्रमुनिवद्विधिना विधेयं स्थानं हि सप्तममिदं शिवसौख्यहेतुः ॥ 6 ॥ इति सप्तमस्थानके वीरभद्रश्रेष्ठिकथानकम् ॥ अथाष्टमस्थानके विवेकिना मूरितरक्लिष्टकर्मनिर्जराकारणत्वान्निखिलसद्नुष्ठान संपूर्णफलदायी प्रतिक्षणं ज्ञानोपयोगो विधेयः, 1 वेगवान् 2 खापराधम् 2 सुरसुरोतम स्थान0 Page #81 -------------------------------------------------------------------------- ________________ यतः-क्षपयेन्नारकः कर्म, बहीभिर्वर्षकोटिमिः । यत्तदुच्छ्वासमात्रेण, ज्ञानोद्युक्तस्त्रिगुप्तिमान् ॥ 1 ॥ छठ्ठमदसमदुवालसेहिं अबहुसुअस्स जा सोही । इत्तो अ अणेगगुणा, सोही नाणिस्स जिमिअस्स ॥ 2 ॥ सम्यग्ज्ञानोपयोगेन, स्वात्मतत्त्वविचारिणाम् । नृणां जीर्यन्ति कर्माणि, दुर्जराण्यपि तत्क्षणात् ॥ 3 ॥ इत्यहत्प्रणीतक्रियासु ज्ञानोपयोग एव महनिर्जराकारणं, तद ज्ञानं पुनर्मतिश्रुतावधिमनःपर्यायकेवलज्ञानैः पञ्चप्रकार, तत्र मतिज्ञानमष्टाविंशतिभेदं, तद्यथा-व्यञ्जनावग्रहो मनोनयनवर्जनाच्चतुर्धा, अर्थावग्रहेहापायधारणानां प्रत्येकं पञ्चेन्द्रियमनसां संबधित्वेन षैविधतया चतुर्विंशतिधा, इत्यष्टाविंशतिविधं मतिज्ञानं, तथा सामान्येन चतुर्दशभेदं श्रुतज्ञानं अक्षरसंज्ञिसम्यक्सादिसपर्यवसानगमिकाङ्गप्रविष्टरूपप्रकारैः सप्रतिपक्षैर्भवति, अनुगामिवर्द्धमानप्रतिपातिरूपभे दैः सप्रतिपक्षैः कृत्वा षड्विधमवधिज्ञानं, ऋजुमतिविपुलमतिभेदाभ्यां द्विविधं मनःपर्यायज्ञानं, सकलावरणव्यपगमादेकविधं केवलज्ञानं, अत्र च स्वपरोपकारितया श्रुतोपयोगाधिकारः, यतः-मूकं ज्ञानचतुष्टयं स्वविषयं नैवामिधातुं क्षम, दक्षं चात्मपरप्रकाशनविधौ सम्यकश्रुतं दीपवत् । तद्दाने ग्रहणे श्रुतस्य न पुनः शेषाणि कश्चित्क्षमो, दातुं ज्ञानवराणि निर्मलगुणप्राप्तानपि प्राणभृत् ॥ 4 ॥ तत्र श्रुतं बद्धाबद्धभेदाभ्यां द्विविधं, यतः- बद्धमबद्धं तु सुअं, बद्धं तु दुवालसंगि * निद्दिढे । तबिवरीयमबद्ध, निसीहमनिसीह बद्धं तु ॥ 5 ॥ बद्धं तु सूत्रार्थतदुभयप्रकारैः पुनस्त्रिधा, ततस्तेन श्रुतज्ञानेन सर्वत्रोपयोगिना सकल +पष्ठाष्टमदशमद्वादशभक्तैः अबढुश्रुतस्य या शुद्धिः । इतश्चानेकगुणा शुद्धिर्ज्ञानयुक्तस्यजिमितस्य ॥ 2 ॥ 4 बद्धमवद्धं तु श्रुतं बद्धं तु द्वादशाङ्गी निर्दिष्टा । तद्विपरीतमबद्धं निशीथमनिशीथं वद्धं तु ॥ 5 ॥ ॥ 37 ॥ Page #82 -------------------------------------------------------------------------- ________________ viNshti||38|| कार्येषु सावधानता, 'अनुपयोगो द्रव्य मिति वचनादुपयोगं विना सर्वानुष्ठानं द्रव्यरूपतां भजति अतः सम्यक्सूत्रार्थोयोगपूर्व सततं सदनुष्टानं विधिवद्वधेयं, यतः - सम्यक् श्रुतोपयोगेन द्रव्यक्षेत्रानुसारतः । यो विधत्ते क्रियाकाण्डताण्डवाडम्बरं सुधीः ॥ 6 ॥ जयतदेवराजर्षिरिवासाद्य जगद्धिताम् । स श्रीतीर्थकृतो लक्ष्मीं, लभते सिद्धिसंपदम् ॥ 7 ॥ युग्मम् । तथाहि - जयन्तदेवनामाऽऽसीत्, सीमा प्रत्यर्थिजेतृषु, भूपतिर्मथितारांतिः, कौशाम्ब्यां पुरि विश्रुतः ॥ 8 ॥ दरिद्रान् सृजइतो धातुः, कृतार्थान् कुर्वतोऽर्थिनः । परस्परं विवादोऽभूद्, भूभर्त्तर्यस्य सर्वदा ॥ 9 ॥ पुरीपरिसरोद्यानदीर्घिकास्वनुवासरम् । सान्तःपुरः स्फुरत्तेजा, मीनध्वजं इवाङ्गवान् ॥ 10 ॥ चन्दनागुरुकर्पूकस्तूरी भरसौरभैः । परितः परिपूतासु, जलकेलिं करोत्यसौ । / 11 / / युग्मं । / अन्यदाऽसौ विशामीशो, जलकेलिं यथारुचि । विनिर्माय निजावासमागच्छन्नन्तराऽध्वनि । / 12 / / कुर्वतः कनकाम्भोजे, निविशन् धर्मदेशनाम् । अपश्यद्विश्ववन्यान्रीन्, यशोदेवमुनीश्वरान् । / 13 / / युग्मं । उत्तमत्वात्समुत्तीर्य, गर्वादिव करीटिनः । तान्नमस्कृत्य मूजीनिरधोजानुरुपाविशत् । / 14 / / दच्चाऽऽशीर्वादमानन्दाद्, गुरुः कल्पतरुः सताम् । सुधासारमुचा वाचा, विदधे धर्मदेशनाम् । / 15 / / ज्ञानाद्विदन्ति खलु कृत्यमकृत्यजातं, ज्ञानाच्चरित्रममलं च समाचरन्ति । ज्ञानाञ्च भव्यभविनैः शिवमाप्नुवन्ति ज्ञानं निदानमखिलोत्तमशर्मलक्ष्म्याः । / 16 / / अज्ञातस्याज्ञया हा धिग्, देहभाजश्चराचराः । स्वीकृत्य भूमिकास्तास्ता, भवर नटन्त्यमी ॥ 17 ॥ 4 विधेः 1 मार्गणान 6 प्रतिदिवमं 7 कामः 1 शत्रुजयनशीलेषु 2 निर्णाशितशत्रुः 8 नराणां 9 हस्तिनः 10 नृपः 3 विधायकस्य 11 भव्यजीवाः स्थान0 Page #83 -------------------------------------------------------------------------- ________________ अज्ञाना एव बहवो, हृदयन्ते ज्ञानिनोऽल्पकाः । यथा तारापये ताराः स्युस्तथा नेन्दवो निशि ॥ 18 ॥ क्षण रक्तादिरताश्च क्षणं सर्वेषु वस्तुषु । अज्ञानेनैव कार्यन्ते, प्राणिनः कपिचापलम् ॥ 19 ॥ अज्ञानतिमिरग्रस्ता विषयामिपलम्पटाः । ... भ्रमन्ति शतशो जीवा, नानायोनिषु दुःखिताः ॥ 20 ॥ श्रुत्वेति नृपतिः स्माह, प्रणम्य मुनिपुङ्गवम् । भगवन्नहमज्ञानी, * ज्ञानवान् वा निवेद्यताम् ॥ 21 ॥ गुरुः प्रोवाच राजेन्द्र, भवान् भर्त्ता सुवोऽनिशम् । आस्तामज्ञानिनः प्रायः, सन्ति केचित्रा अपि ॥ 22 ॥ मृत्युं मृतं जरा जीर्णान्, व्याधींश्च व्याधितान् हृदि । मत्वैवं निर्भरं वल्गन्, कथं ज्ञानी भवेजनः 1 ॥ 23 ॥ विषयैर्व्याकुलीभावं ज्ञानवानपि चेद्रजेत् । अज्ञानिज्ञानिनोके, को विशेषरतदा भवेत् 1 ॥ 24 ॥ ततः संजातसंवेगः, श्रीजयन्तक्षितीश्वरः । जयवर्मामिवं न्यायधर्माध्वनि घुरन्वरम् ॥ 25 ॥ अनुंजं मनुजेधे, पदे संस्थाप्य सोत्सवम् । शिवाय संयमाराममभिरामं गुरोर्गिरा । / 26 / / पालयन्निरतीचार, चारित्रं स यतिस्ततः । बभाग द्वादशाङ्गानि सूत्रार्थोभयभेदतः ॥ 27 ॥ परं चारित्रयोगेषु, मोहकर्मानुभावतः । सातगौरवमग्नोऽसौ प्रमादी समजायत ॥ 28 ॥ + चौदसपुढी आहारगाय मणनाणिणो वीयरागा य । हुंति पमायपरवसा, तयणंतरमेव चउगईया ॥ 29 ॥ मज्जं विसयकसाय, निहा 1 लघुभ्रातरं 2 राज्ये 0 + चतुर्दशपृर्वणः आहारकाच मनोज्ञानिनो वीतरागाश्च । भवन्ति प्रमादावशास्तदनन्तरमेव चतुर्गतिकाः ॥ 29 ॥ मयं विषयः कपया निद्रा विभणिता प्रदीपयन्ति संसारे ॥ 30 ॥ ॥ 38 // Page #84 -------------------------------------------------------------------------- ________________ स्थान विशात-1 विकहा य पंचमी भ्न्निया। एए पंच पमाया, जीवं पाडन्ति संसारे ॥ 30 ॥ इत्यागमरहस्यानि, निवेद्य गुरुणा ततः । प्रत्य- घोधि जवादेव, सुसाधुर्गुणसिन्धुना ॥ 31 ॥ यतः-सुखेन बोध्यते ज्ञानी, नैवाज्ञानी पुमान् क्वचित् । अयत्नान्मार्गमायाति, ॥ 39 ॥ चक्षुष्मान्नेतरः पुनः ॥ 32 ॥ ततः प्रमादं निःशेष, विधूय ध्वस्तसक्रियम् । जयन्तदेवराजर्षिः, स जग्राहेत्यभिग्रहम् ॥ 33 ॥ अतः परं मया ज्ञानोपयोगो हि प्रतिक्षणम् । विधेयो विकथानिद्राकषायादि विवर्जनात् ॥ 34 ॥ ततः संयमयोगेषु, राजर्दिनिखिलेष्वपि । ज्ञानोपयोगमातन्वन् , यथाकालं व्यधाक्रियाः ॥ 35 ॥ सम्यकविगुप्तिगुप्तात्मा, श्रुतज्ञानोपयोगवान् । मारण्टवक्रियाकाण्डमप्रमत्तोऽनिशं सृजन् ॥ 36 ॥ स मुनि किनाथेन, विस्मयाञ्चितचेतसा । कृत्वा स्वर्गाङ्गनारूपं, दिव्याभरणमपितम ॥ 37 ॥ हावभावनवनवैयौवनोन्मादमेदुरैः । नाक्षुभ्यत् क्षुभ्यमानोऽपि, निष्पकम्पः सुमेरुवत् । / 38 / / निभिर्विशेषकं ॥ निर्मायासौ ततो रूपं, विपस्यातिगरीयसः । संनिधौ तस्य राजरिपाक्षीदायुरात्मनः ॥ 39 ॥ सम्यग्ज्ञानोपयोगात्मा, तं मुनिः प्राह वासवम् । सागरोपमयुग्मं ते, नूनमायुरतः परम् ॥ 40 ॥ निगोदाः कीदृशाः सन्ति, श्रीजिनेन्द्रमते मुने! / इतीन्द्रगोदिते प्रोचे, तत्स्वरूपमसौ यथा ॥ 41 ॥ * गोला अ असंखिज्जा, असंखनिग्गोअओ हवै गोलो । इक्विकंमि निगोए, अणतजीवा मुणेयदा ॥ 42 ॥ समयं वक्रताणं, समयं तेसिं स्रीर्निहित्ती। समयं आणगहग, समयं ऊसासनीसासा * गोलकाश्च असंख्येया असंख्यनिगोदो भवति गोलकः । एकैकस्मिन् निगोदे अनन्ता जीवा ज्ञातव्याः ॥ 42 ॥ समकं व्युत्क्रमता समकं तेषां शरीरनिर्वृत्तिः । समकमानग्रहणं, ममकमच्छवासनिःधासौ । / 43 ॥ माधारण आहार: साधारणमानपानग्रणं च । साधारणजीवानां साधारण --0002380060100.00atop- 500 Jan Education International Page #85 -------------------------------------------------------------------------- ________________ // 43 // साहारणमाहारो, साहारणमाणपाणगहणं च । साहारगजीवाणं, साहारणलक्खणं एयं ॥ 44 ॥ जह अयगोलो धंतो, जाओ तत्ततवणिज्जसंकासो । सो अगणिपरिणओ, निगोअजीवो तहा जाण ॥ 45 ॥ इक्कस्स दुण्ह तिण्हवि, संखिज्जाण व न पासिउं सक्का । दीसंति सरीराई, nigoajIvANa'gaMtANaM // 46 // लोगागासपएसे, निगोअजीवं टवेइ इक्क्किं । एवं मवि - ज्जमाणा, हवंति लोगा अनंता उ ॥ 47 ॥ तथा - लोए असंखजोअणमाणे पइजोअण अंगुला संखा । पइ तं असंखांसा, पड् असंखया गोला ॥ 48 ॥ गोलु असंखनिगोओ, सो अगंतजिओ जियं पइ परसा । असंख पैपएस, कम्माणं वगणाणता ॥ 49 ॥ पैवग्गणं अनंता, अणुअ paiaNu अणतपज्जाया । एवं लोगसरूवं, भाविज्ज तहत्ति जिगवुत्तं ॥ 50 ॥ इत्याकर्ण्य निगोदानां, विचारं तद्विरा ततः । प्रीतस्वान्तः सुराधीशः, प्रत्यक्षीभूय तत्क्षणात् ॥ 51 ॥ जयन्तदेवराजर्षि, त्रिः परीय प्रणम्य लक्षणमेतत् ॥ 44 ॥ यथाऽयोगोलको ध्मातो jaatstptpniiysNkaashH| सर्वोऽग्निपरिणतो निगोदजीवस्तथेति जानीहि । / 49 / / एकस्य द्वयोस्त्रयाणामपि न द्रष्टुं शक्तानि संख्येयानामपि । दृश्यन्ते शरीराणि निगोदजीवानामनन्तानाम् ॥ 46 ॥ लोकाकाशप्रदेशेषु, निगोदजीवं स्थापयैकैकम् । एवं मीयमाना भवन्ति लोका अनन्ता एव ॥ 47 ॥ लोके असंख्ययोजनमाने प्रतियोजनमङ्गुलानि असंख्येयानि । प्रतितत् ( अङ्गुलं ) असंख्या अंशाः प्रत्यंशमसंख्या गोलकाः ॥ 48 ॥ गोलोऽसंख्यनिगोदः सोऽनन्तजीयो जीवं प्रति प्रदेशाः । असंख्याः प्रतिप्रदेशं कर्मणां वर्गणा अनन्ताः ॥ 39 ॥ ॥ 49 // प्रतिवर्गणं अनन्तानन्ता अणुकाः प्रत्यगु अनन्ताः पर्यायाः । एवं लोकस्वरूपं भावयेत् तथेति जिनोक्तमिति ॥ 50 ॥ 1 प्रदक्षिणात्रयं कृत्वा Page #86 -------------------------------------------------------------------------- ________________ r sie siri विशात-1 च । गुरुं विज्ञपयामास, प्राञ्जलिजनितस्तुतिः ॥ 52 ॥ युग्म । ज्ञानोपयोगतोऽनेन, किमासादि फलं विभो ! अजितं तीर्थ-स्थान कृत्कर्म, निश्छमेति जगौ गुरुः ॥ 53 ॥ ततः प्रणम्य राजर्षि, मुर्वेशो दिवं ययौ । नित्यं ज्ञानोपयोगेन, स सर्वत्र व्य्धाकि॥40॥ याम् ॥ 54 ॥ क्रमादाराध्य चारित्रं, महाशुक्रे सुरोऽजनि । ततश्च्युतो विदेहेऽर्हनसौ भावी जगद्गुरुः ॥ 55 ॥ एवं जयन्तक्षितिपालवृत्तं, कर्णातियीकृत्य कृतप्रमोदम् । ज्ञानोपयोगे सततं विधेयो, यत्नो यथा तीर्यकरत्वमेति ॥ 56 ॥ इत्यष्टमस्थानके जयन्तदेवराजर्षिकथानकं sNtrnn। aya नवमस्थानकाधिकारः--तत्र सम्यग्दर्शनं विधा शुद्ध पालनीय, तथ यथाऽवस्थितदेवगुरुधर्मसम्यकश्रद्धानरूपं, यतः-- अरिहं देवो सुगुरु, सुसाहुणो जिणमयं मह पमाणं । इच्चाइ गृहो भावो, सम्मत्तं बिति जगगुरुगो ॥ 1 ॥ तवाने कथा परिणामविशेषाद्भवति, यथा--एगविहविहतिविहं, चौहा पंचविहं दसविहं सम्मं ॥ एगविहं तत्तरुई, निरगुग्रएसओ भवे । / दुविहं खइयं खओवसमिय, उपसमियं ई तिहा नेयं ॥ 2 ॥ खइआइ सास्णणजुअं, चाहा * वेयगजुअंच पंचविहं. / दशधा त्वेवं-निरसगुवएसरुई, आणरुई मुत्तबीअरुइमेव । अभिगमवित्थाररुई, किरियासंखेवधम्मरुई । / 4 / / तस्यैव मासिक्रमो अईन् देवः सुगुरुः सुसाधवः जिनमतं मम प्रमाणम् । इत्यादि शुभो भावो जगद्गुरखो ब्रुयते' सम्यक्त्वं ॥ 1 ॥ एकविध द्विविधं त्रिविध चतुर्धा पञ्चविधं दशविधं सम्यक्त्वम् । एकविधं तत्त्वरुचिः, निसर्गोपदेशतो भवेदिविषम् ॥ 2 ॥ क्षायिक क्षायोपशमिक औपशामिक इति' त्रिधा सम्यक्त्वम् । क्षाधिकादि सास्वादनयुतं चतुर्धा वेदकसुतं च पञ्चविधम् ॥ 3 ॥ निसर्गोपदेशरची आज्ञारुचिः सूत्रीजरुनी एव । अभिगमविस्ताररुची क्रिया- 11 manommon 00&ornoot0skooleCHORROP04560thotodockwikia opolitire option sik.roinka androinntowinitiona w ammarma For Private & Personel Use Only Page #87 -------------------------------------------------------------------------- ________________ * mnN 200 l यथा-सुइरं भवेसु भमिङ, पायं चरिमंमि पुग्गलपरट्टे । सन्निपाणिदियपज्जत्तओ य वढंतपरिणामो ॥ 5 ॥ मोहे कोडाकोडी, सत्तरी वीस नाभगोयाणं । तीस अयराण चउण्हं, तित्तीसयराई आउस्स । / 6 ॥ इय कम्मुक्कोसठिई, पलियासंखंसहीणायराणं । कोडाकोडिं इक्कं, मुत्तुं सयलं खविय सेसं ॥ 7 ॥ गिरिसरिउवलनिहेण, जीवो अ अहापवत्तिकरणेणं । अणभोगवत्तिएणं, आगच्छह गंठिदेसंमि । / 8 ॥ गंठित्ति सुदुभेओ, करक्खडघणरूढगूढगंठित्व । जीवस्स कम्मजणिओ, घणरागदोसपरिणामो ॥ 9 ॥ इत्य य अणंतखुत्तो, आगंतुं अभवियावि पार्वति । दबसुअं न उ सम्मं, पुणरवि बंधति जित्थीइ॥10॥ भव्यः पुनः-भिंदिय अपुछकरणेण तं च अनिणट्टीकरणओ त्त्तो। अंतरकरणं काउं, करेइ मिच्छस्स त्थीजुअल्ण्। ॥ 11 ॥ अंतमुहत्तपमाणं, हिडिल्लठिई खवेइ सुहभावो । अंतरकरणद्धाए, पढमे समयमि वटुंतो । / 12 / / ऊसरदेसं दड्ढिल्लियं च विज्झाइ संक्षेपधर्मरुचयः ॥ 4 ॥ सुचिरं भवेषु भ्रान्त्वा, प्रायश्चरमे पुद्गलपरावर्ते । संक्षिपञ्चेन्द्रियपर्याप्तकश्च वर्धमानशुभपरिणामः ॥ 5 ॥ मोहे कोटीकोट्यः सप्ततिर्विशतिर्नामगोत्रयोः । त्रिंशचातराणि चतुर्णा त्रयस्त्रिंशदतराण्यायुषः ॥ 6 / / इति कर्मणामुत्कृष्टाः स्थितयः पल्यासंख्येयहीनाऽतराणां । कोटीकोट्येकां मुक्त्वा सकलं क्षपयित्वा शेषम् ॥ 7 ॥ गिरिसरिदुपलनिभेन जीवश्च यथाप्रवृत्तकरणेन । अनाभोगनिवर्तितेनागच्छति ग्रन्थिदेशम् । / 8 ॥ ग्रन्थिरिति सुदुर्भेदः कर्कशघनरूढगूढग्रन्थिरिख । जीवस्य कर्मजनितो घनरागद्वेषपरिणामः ॥ 9 ॥ अत्र चानन्तकृत्व आगत्य अभव्या अपि प्राप्नुवन्ति । द्रव्यश्रुतं न तु सम्यक्त्वं पुनरपि बध्नन्ति ज्येष्ठस्थितिम् ॥ 10 ॥ भित्त्वाऽपूर्वकरणेन तं चानिवृत्तिकरणतस्ततः । अन्तरकरणं कृत्वा करोति मेथ्यात्यस्य स्थिति युगलम् ॥ 11 ॥ अन्तर्मुहत्तप्रमाणामधस्तनां स्थिति क्षपयति शुभभावः । अन्तरकरणाद्धायां प्रथमे समये वर्तमानः ॥ 12 ॥ Uparadeza lu a mriNt niraash prihnyN nirNtrN nirNtrN ni poo anni paalN // 40 // - For Private & Personel Use Only Page #88 -------------------------------------------------------------------------- ________________ विंशति- वणदयो पप्प । इय मिच्छस्स अणुदए, उबसमसम्मं लहै जीवो ॥ 13 ॥ उवसमसम्मत्ताओ, चइउं मिच्छं अपाव्मान्न्स्स्। सासायणसम्मत्तं, तयंतरालंमि छावलियं ॥ 14 ॥ तौ पडिबडतसम्मो, मिच्छमपत्तो स होइ सासाणो । अहवा उवसमसम्मी, करेइ मिच्छस्स पुण्ज्॥41॥ / तिगं ॥ 15 ॥ परिणामविसेसेणं, पओगओ मयणकुद्दवाणं व । सुद्धो अवविसुद्धो, अविशुद्धो तत्थ पढममि ॥ 16 ॥ वट्टतो वं खओवसमी, बीए मीसो अतईयए मिच्छी। मिच्छमवढपुग्गलपरट्ट छावद्वयर समं ॥ 17 ॥ अंतमुहुत्तं मीसं, उक्कोस जहन्नओ अ सदाणि । पणवारा उपसमियं, असंखवारा खओवसमिअं ॥ 18 ॥ कलुसंबु खओवसमी, पसनसलिलं व उव्स्मिय्स्मी। खाइयसम्मदिछी, विन्नेओ विमलसलिलं व ॥ 19 ॥ खाओवसमोवसमियसंमाणं भन्नए अह विसेसं । उवसमगो नो वेयड, पएसओ बावि मिच्छत्तं ॥ 20 ॥ उक्कोसं सासायणउवसमिया हुंति पंचवाराउ । वेयगखैगा इक्कसि असंखवारा खओवदग्धं च विध्यायति बनदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ 13 ॥ औपशमिकसम्यक्त्वात् च्युत्वा मिथ्यात्वमप्राप्तस्य । सास्वादनसम्यक्त्वं तदन्तराले षडावलिकाः ॥ 14 ॥ ततः परिपतत्सम्यक्त्वो मिथ्यात्वमप्राप्तः स भवति सास्वाद्न्ः। अथवौपशमिकसम्यक्त्ववान् करोति मिथ्यात्वस्य पुनत्रिकम् ॥ 15 ॥ परिणामविशेषेण प्रयोगतो मदनकोद्रवाणामिव । शुद्धोऽर्धविशुद्धोऽविशुद्धस्तत्र प्रथमे ॥ 16 ॥ वर्तमानः क्षायोपशमिको द्वितीये मिश्रश्च तृतीये मिथ्यादृस्स्त्तिः। मिथ्यात्वमपार्धपुगलपरावर्त षट्पष्टयतरं सम्यक्त्वम् ॥ 17॥ अन्तमुहूर्त मिश्रमुत्कृष्टतो जघन्यतश्च सर्वाणि । पञ्चवारान् औपशमिकमसंख्यवारान् क्षायोपशमिकम् ॥ 18 ॥ कलुषाम्बु क्षयोपशमी प्रसन्नसलिलवत् औपशमिकसम्यक्त्ववान् । क्षायिकसम्यक्त्ववान् विज्ञेयो विमलसलिलवत् ॥ 19 ॥ सायोपशमिकौपशमिकसम्यक्त्वयोभण्यतेऽथ विशेषः । औपशमिको न वेदयति प्रदेशतो वापि मिथ्यात्वम् ॥ 20 ॥ उत्कृष्टः सास्वादनौपशमिके भवतः पञ्चवारान् । वेदकक्षायिकावेकवारं असंख्यवारान् क्षायोपशमिकः ॥ 21 ॥ samyaktve ca labdhe Jan Education Intematonal For Private Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ समी ॥ 21 ॥ सम्मत्तंमि य लद्वे, पलियपहुत्तेण सावआ हुज्जा । चरणोवसमखयाणं, सागर संखतरा हुंति ॥ 22 ॥ दुत्तार दूरतीरे, फुडिए जाणंमि मज्जमाणस्स । पुरिसस्स जलहिमज्से, जह फलयासायणं सरणं । / 23 / / तह संसारसमुद्दे, दुत्तारे दुसह ज्ल्हिग्ण्भीरे। जीवस्स होइ सरणं, संमत्तासायणं चेव ॥ 24 ॥ जह दुक्काले काले, असणविहीणस्स कस्सवि नरस्स । छुहियप्स होइ सहसा, परमन्नं किंपि पुन्नेहिं ॥ 25 ॥ तह दूसमए काले, पमायबहुलस्स जीववग्गस्स । दुहियस्स होइ सहसा, सम्मत्ते अमयनिस्संदं ॥ 26 ॥ चिंतामणी मणीणं कप्पतरू तरुवराण जह पवरो । तह सम्मत्तं पवरं, भणियं Rara गुणणं । / 27 / / क्षायोपशमिकं सम्यग्दर्शनं क्षायिकं तथा । चिन्तारत्नमिवासाद्य, दुर्लभं भववारिधौ । / 28 / / बिभर्ति हृदि यः शुद्धं पञ्चातीचारवर्जनात् । हरिविक्रभवत्तस्य, विश्वविश्वातिशायिनी ॥ 29 ॥ जिनेन्द्रपदवी राजहंसीव करपजे । लीलायते सदानन्दपदसंपत्सहोदरी ॥ 30 ॥ त्रिभिर्विशेषकं ॥ तद्यथा-- अत्रामूद् भरतक्षेत्रे, हस्तिनागपुरे पुरे । हरिषेणो वे श्रावको भवेत् । चरणोपशमक्षययोः सागराः संख्याता अन्तरं भवति ॥ 22 ॥ दुस्तरदूरतीरे स्फुटिते यानपात्रे मज्जतः । पुरुषस्य जलधि - मध्ये यथा फलकासादनं शरणम् ॥ 23 ॥ तथा संसारसमुद्रे दुस्तरे दुस्सहे जलधिगम्भीरे । जीवस्य भवति शरणं सम्यक्त्वासादनमेव ॥ 24 ॥ यथा दुष्काले काले अशनविहीनस्य कस्यापि नरस्य । क्षुधितस्य भवति सहसा परमान्नं किमपि पुण्यैः ॥ 25 ॥ तथा दुष्षमायां काले प्रमाद बहुलस्य जीववर्गस्य । दुःखितस्य भवति सहसा सम्यक्त्वममृतनिः स्यन्दम् ॥ 26 ॥ चिन्तामणिर्मणीनां कल्पतरुस्तरुवराणां यथा प्रवरः । तथा सम्यक्त्वं प्रवरं भणितं सर्वेषामपि गुणानाम् ॥ 27 ॥ ॥ 41 // Page #90 -------------------------------------------------------------------------- ________________ स्थान विंशति-: भुवो भर्ता, भूयसां महंसां पदम् ॥ 31 ॥ निष्णातो जिनपूजायां, न दीनः साधुसेवने । सम्यक्त्वेऽतिस्थिरस्वान्तो, यो जज्ञे सदगरोगिरा ॥ 32 ॥ तस्य सीमन्तिनीसीमा, गारीनाम प्रियाऽजनि । तयोश्च तनयो जज्ञे, विक्रमी इरिविक्रमः । ॥ 42 ॥ पितुरादेशतो राजकन्या धन्याङ्गसंपदः । नृपमूनः क्रमेणेष, द्वात्रिंशतमुदूढवान् । / 34 ॥ भुजानः स सुखी तामिः, सभं वैषयिकं सुखम् । अहानि गमयामास, स्वर्वासीव कियन्त्यपि ॥ 35 / / अथाष्टौ तस्य कुष्ठाया, दुस्स्क्र्मोद्य्योग्त्ः। रोगा भोगास्यः पादरासन देहेऽतिदुरसहाः । / 36 ॥ आकन्दं कुरुते घोरं, ततो रङ्क इवानिशम् । सर्वाङ्गे पीडितो रोग. राजम निवजिंतः ॥ 37 / / वैद्या विद्याविदश्चक्ररुपचाराननेकशः । जझुरते विफलास्तस्मिन्, कुपाचे दानवत्परम् ॥ 38 ॥ धनञ्जयामिधानस्य, यक्षरयाक्षततेजसः । पुराधिष्ठायकत्वेन, विख्यातस्याखिले जने ॥ 39 ॥ ततरतेन रुगावेगविवशीकृतचेतसा । मेने मिथ्यात्वमूढत्वात, स्वयमेवोपयाचितम् ॥ 40 ॥ वपुर्वल्मीकतो मेऽमी, कान्वेयो इवाम्याः। यक्षराज! प्रयास्यन्ति, यदि त्वत्कानुभावतः । / 41 / / तदा भक्तिं करिष्यामि, यात्रोत्सवपुरस्सरम् । yamayA~nazatenAhaM, तब सेवकवत्सल ! ॥ 42 ॥ विभिर्विशेषकं । तस्मिन्नवसरे तत्र, श्रीमांश्चन्द्रमुनीश्वरः । केवली समावासार्षीत् , सर्वजीवदयामयः ॥ 43 ॥ तदागमं तदाकर्ण्य, हरिषेणनरेश्वरः । आससाद महानन्दं, कलापीवाम्बुदध्वनिम् ॥ 44 ॥ ततोऽसौ सूनुना तेन, समं तत्र पवित्रहृत् । आगत्य यतीनामीशं, विशामीशो नमोऽकरोत् ॥ 45 ॥ राजसूनोर्जवात्तस्य, रुजः सर्वाः क्षयं य्युः। गुरोस्तस्यानुभावेन, रविणेव तमोऽर्तयः । / 47 ॥ जिनपूजनमुनिवन्दनसुपात्रदानादिपुण्यकर्माणि । विहितानि भावपूर्व, भवन्ति महते फलायाशु ॥ 48 ॥ 1 तेजमां. 2 निःमुखः 3 जज्ञिरे0 4 रोग0 1 नागाः 6 महिषा:0 iNkaa uNdNdd - - - in Education Interational For Private Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ ततस्तेषां प्रोवाय, सर्वविद्भगवान्मुनिः । विदधे देशनामेवं सम्यग्धर्मसुवाश्रवाम् । / 49 / / यदत्र कियते कर्म, तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ 50 ॥ यस्मिन् देशे यदा काले, वयसा यादृशेन च । कृतं शुभाशुभं कर्म, तत्तथा तेन भुज्यते ॥ 51 ॥ यस्मात्पापेन दुःखानि, तीव्राणि विविधान्यपि । तस्मात्पापं न कर्त्तव्यं, परपीडाकरं क्वचित् ॥ 52 ॥ पापेन कर्मणा जीवा, नरके यातनाश्चिरम् । अनुभूय भवन्त्यत्र, नानामयभरार्द्दिताः ॥ 53 ॥ हिंसकाः सर्वसवानां, ये नराः पापवृत्तयः । ते सर्वे शतशो राजन्!, दुःखिताः स्युर्भवान्तरे ॥ 54 ॥ दानैयाभिरपि संयतदेवतार्हद्गुर्वर्चनाप्रणतिमिश्च जपैस्तपोभिः । इत्युक्तपुण्यनिचयैरपचीयमानाः, प्राकृपापजा यदि रुजः प्रशमं प्रयान्ति ॥ 55 ॥ अत्रान्तरे नमस्कृत्य, तं गुरुं नृपसूर्जगौ । किमकारि मया पापं प्रभो ! प्राक्तनजन्मनि ? ॥ 56 ॥ यौवने प्राभवन् येन, रोगा भोगापहा मम । उवाच केवलज्ञानी, तमेवं करुणार्णवः ॥ 57 ॥ प्राग्विदेहे भवानासीन्नृपतिः श्रीपुरे पुरे । पद्माक्षो नाम निर्धर्मा, कुकर्माऽऽरामसारणिः ॥ 58 ॥ अन्यदा गच्छता तेन, पापर्द्धिव्यसनार्थिना । अदर्शि सुव्रतः साधुः, प्रपन्नप्रतिमः पथि ॥ 59 ॥ तं मण्डुकमिवोत्क्षिप्य कुन्तेन कुपितोऽधिकम् । पापात्मोच्छालयामास, विहायसि शमीश्वरम् ॥ 60 ॥ पतितश्च मुनिर्भूमौ हतस्तेन दुरात्मना । विवेको न भवेत्प्रायो, जन्तोर्दुर्गतिगामिनः ॥ 61 ॥ मन्त्री श्रेष्ठिसामन्त प्रमुखैः प्रौढपूरुषैः । ऋषिहत्यामहापापपूरपूरितविग्रहम् ॥ 62 ॥ सुखप्राज्याततो राज्यात्तं निष्काश्य नयोज्ज्वलः । तत्पुत्रः पुण्डरीकाक्षः, साम्राज्येऽस्थापि सोत्सवम् ॥ 63 ॥ युग्मं । इतस्ततोऽन्यदा तेन, भ्रमता काननादिषु । मुनिं मारयितुं कोपादारब्धं दुष्टचेतसा ॥ 64 ॥ साधुनाऽपि ततस्तेजोलेश्यया ज्वालितो नृपः । सप्तमे नरके जातो, नारकोऽनेकदुःखभाग् ॥ 65 ॥ द्विद्रिः स नारकीभूय, नरकेष्वखिलेञ्चपि । कृष्णलेश्यो महापापैर्नितान्तं दुःखमन्वभू ॥ 42 ॥ Page #92 -------------------------------------------------------------------------- ________________ विंशति ॥ 43 ॥ ॥ 66 // अनन्तशस्ततस्तिर्यग्जातौ दुष्कर्मयोगतः । अज्ञानी तीव्रदुःखात्तों, ग्रामं आममयं पुनः ॥ 67 ॥ अकामनिर्जरायोगात्, क्षपयित्वाऽथ दुष्कृतम् । श्रेष्ठिनः सिन्धुदत्तस्य, सुतोऽभूद् गुणसुन्दरः ॥ 68 ॥ तत्र युग्मम् । तस्याभवद् भूम्ना, दीनाङ्गिषु दयालुता । अन्नदानैकनिष्टस्य, धर्मबीजमनुत्तरम् । / 69 / / प्रान्ते भोगपरित्यागात्तपस्यां तापसीमसौ । तपोभिर्दम्भनिर्मुक्तैः पालयामास दुःसहाम् ॥ 70 ॥ ततस्तत्पुण्ययोगेन त्वमभूद्भूभुजोऽङ्गजः । अनङ्ग भङ्गसौभाग्यशाली श्रीहरिविक्रमः ॥ 71 ॥ ऋषित्याशुभेनाथ, भुक्तशेषेण सम्प्रति । यौवनेऽप्यभवदेहे, व्याधयस्तव दारुणाः ॥ 72 ॥ यतः -- दुःखं ददाति योऽन्यस्य, ध्रुवं दुःखं स विन्द्ति। तस्मान्न कस्यचिद् दुःखं, दातव्यं दुःखभीरुणा ॥ 73 ॥ पापदः पापमाप्नोति, दाता लक्षगुणं ततः । तस्मान्न दद्यान्मेधावी, पातकं जातु कस्यचित् ॥ 74 ॥ तवशुश्रूषया सम्यग् मुनीनां वन्दनात्तथा । तच्छेषकर्म निःशेषं तवाऽऽगात् साम्प्रतं क्षयम् ॥ 75 ॥ कर्माणुवर्गणाः क्षीणा, असंख्याता यदाऽङ्गिनः । तदा सत्तवशुश्रूषा भवेद् भव्यस्य भावतः ॥ 76 ॥ सम्यक् सत्तच्चशुश्रूषापरिणामवतः सतः । क्षीयन्ते तत्क्षणाद् भूयो, वर्गणाः क्लिष्टकर्मणाम् ॥ 77 ॥ मिथ्यात्वमोहनीयस्य, kssyopshmtsttH| उल्ललास रुचिस्तस्य धर्मे श्रीअर्हतोदिते ॥ 77 ॥ सम्यम्वरत्नमासाद्य, गुरुरत्नाकरात्ततः । प्रमोदं परमं प्राप, नृपसृर्हरिविक्रमः ॥ 78 ॥ सम्यत्वगुणदोषादिबोधार्थं तस्य केवली । श्रीगुरुर्विदधे धर्मदेशनाममृतप्रपाम् ॥ 79 ॥ द्विविधस्यापि धर्मस्य मूलं सद्दर्शनं स्मृतम् । तीर्थकृत्पदवीप्राप्तिनिमित्तं सिद्धिसाधनम् ॥ 80 ॥ अनन्तपुद्गलावर्त्तान् भ्रमं ग्रामं भवार्णवे 1 कोटा कोट्यब्धितः शेषां, स्थितिं कृत्वाऽष्टकर्मणाम् ॥ 81 ॥ अपार्द्धपुद्गलावर्त्तशेषायां तु भवस्थितौ । सम्यत्तत्वं लभते प्राणी, 1 पानीयशाला स्थान0 Page #93 -------------------------------------------------------------------------- ________________ ग्रन्थिभेदे कृते सति ॥ 82 ॥ युग्मम् । तदनेकविधं ख्यातमनेकगुणभूषितम् । सत्यङ्कारोपमं मोक्षसपदः क्षायिकादिकम् ॥ 83 ॥ इत्यादिदेशनां श्रुत्वा प्रीतस्वान्तो नृपात्मजः । समहं गृहमागत्य, पञ्चातीचावर्जितम् ॥ 84 ॥ सम्यत्तवं पालयामास, निवासमखिलश्रियाम् । कुर्वन् सद्धर्मकृत्यानि, तद्विशुद्धिविधित्सया । / 85 / / युग्मं ॥ जिनेन्द्रभक्तिर्मुनिपर्युपास्तिः, सत्तीर्थसेवा करुणाऽङ्गिवर्गे । श्रीसंघवात्सल्यमुदारवृच्या, सम्यच्वनैर्मल्यकृते कृतानि ॥ 86 ॥ महिषोपयाचितं यक्षो, धनञ्जयस्तमन्यदा । याचते न परं दत्ते, स पुनर्जिनधर्मवित् ॥ 87 ॥ धर्मबन्धून्नमस्कृत्यान्यदा साधून् वनस्थितान् । आगच्छन्तं निजावासं, कुमारं हरिविक्रमम् ॥ 88 ॥ यक्षो निरीक्ष्य दुष्टात्मा, ज्वलन् क्रोधाग्निनाऽधिकम् । उत्पाट्य मुद्गरं घोरं, मारणार्थमधावत ॥ 89 ॥ तदीयसुकृतोल्लासात्पुर एव स्थितः परम् । स पापः प्रार्थयामास, सैरिमेयोपयाचितं ॥ 90 ॥ अवादीत् सदयस्वान्तः, साहसी हरिविक्रमः । नाहं कुर्वे वधं जन्तोः, स्वप्राणान्तेऽपि कस्यचित् ॥ 91 ॥ धिगस्तु तत्र देवत्वं प्रौढैश्वर्यं धिगस्तु ते । जानन्न यतो जन्तुवातं वाञ्छसि दुःखदम् ॥ 92 ॥ त एव स्तुत्यतां यान्ति, देवदानवमानवाः । यदीयं मज्जति स्वान्तं, कारुण्यक्षीसारे ॥ 93 ॥ अहं तु केवलज्ञानिमुनीन्द्रस्य प्रसादतः । अभूवं रोगनिर्मुक्तस्तव नैव प्रभावतः ॥ 94 ॥ ततो मुधा सुधास्वदिन् कुतस्त्वं तत्समीहसे ? / महिषैरात्मनोऽयुक्ता, प्रीतिदुर्गतिदायिनी ॥ 95 ॥ इति तद्वचसा कर्णाऽऽम्रेडितेन निपीडितः । मुद्गरेण क्रुधा यक्षः, कुमारं तमताडयत् ॥ 96 ॥ मूर्च्छयाऽसौ ततो भूमौ छिन्नद्रुम इवापतत् । तथापि प्राणिहिंसायां तन्मनो न मनागभूत् ॥ 97 ॥ वनवातैः सतां स्वान्तैरिव शीततरैरसौ । मुक्तमूर्छः समुत्तस्थौ सेवकानां समं मुदा ॥ 98 ॥ Apa1 महिप0 2 देव 20/25/10/0 ॥ 43 // Page #94 -------------------------------------------------------------------------- ________________ विशति- ॥ 44 ॥ द्यपि दयादाढ्य, ज्ञात्वा तद् हृदि विस्मितः । देवोऽवर तं सृतं वीर !, महिष में त्वदर्पितैः ॥ 99 ॥ परं प्रणाम निर्माय, स्थान निर्मा यमनसा मम । जीवन् याहि निजं वेश्म, नान्यथा मुक्तिरास्ति ते ॥ 10 ॥ तमाख्यत् क्षितिभृत्पुत्रो, मिथ्यात्वतिमिरान्धलम् । नाहं देवं नमस्कुर्वे, जीवहिंसामलीमसम् ॥ 1 ॥ नत्वाऽर्हन्तं जगन्नाथमन्यं को हि निनसति ? / सद्यः सुधारसं पीत्वा, कः क्षाराम्भः पिपासति? ॥ 2 ॥ परं यदि दयाधर्म, धत्से सम्यक्त्वपूर्वकम् । तदानीं गौरवं कुर्वे, साधर्मिकतया तव ॥ 3 ॥ एवं तदुक्तिमिः शान्तस्वान्तः पीयूषदृष्टिमिः । यक्षोऽपि विगलत्कोपः, सम्यग्दृष्टिरजायत ॥ 4 ॥ सम्यग्धर्मानुभावेन, | सोऽपि यक्षः प्रसत्तिमान् । तस्यानुचरवञ्चक्रे, साहाय्यं सर्वकर्मसु ॥ 5 ॥ आसाद्य पैतृकं राज्यं, क्रमेण हरिविक्रमः । एकात। पत्रमैश्वर्य, जिनधर्मस्य निर्ममे ॥ 6 ॥ कलिङ्गविषयाधीश, यमराजं यमोपमम् । निर्जिय यक्षसाहाय्यादहार्यप्रभुतास्पदम् ॥ 7 ॥ जिनेन्द्रशासनं सौवशासनं च नयोज्ज्वलं । तस्मिन् देशे निधायासौ, महाराजोऽजनि क्रमात् ॥ 8 ॥ युग्मम् । जिनेन्द्रशासनात् स्थैर्यप्रमुखैः पञ्चभिर्गुणैः । सम्यत्वे निश्चलीचके, स मनो मेरुवन्निजम् ॥ 9 ॥ सम्यग्दृशां प्रमोदार्थमथ तेनाव्नीभुजा। चके तत्र जिनागारं, हैमं हैमाचलोपमम् ॥ 10 ॥ विधाय विधिना तस्मिन् , च्न्द्र्कान्ताइम्निर्मिताः। विदधे श्रीयुगादीशप्रतिमाः शतशो नवाः ॥ 11 ॥ युग्मं ॥ सिद्धाचलोज्जयन्ताद्रिसम्मेतशिखरादिषु । भक्तितः पुण्यतीर्थेषु, पूजं पूजं जिनावलीम् ॥ 12 ॥ सम्यक्त्वं निर्मलीचक्रे, तथा श्रीहरिविक्रमः । मुनयोऽपि बभूवांसो, यथा तस्मै स्पृहालवः ॥ 13 ॥ युग्मं ॥ एकदाऽऽगाद् गुरुस्तत्र, राजा तं वन्दितुं ययौ । धर्म श्रुत्वाऽग्रहीद्दीक्षां, पुत्र राज्ये विवेश्यः सः ॥ 14 ॥ ( पुत्र विक्रमसेनाख्यं । विक्रमाक्रान्तशात्रवम् । क्रमेण स्वपदे न्यस्य, न्यायधर्माभिवृद्धये ॥ 1 ॥ श्रीमच्चन्द्रमुनीन्द्रस्य, समीपे संयमश्रियम् । prapede For Private & Personel Use Only Page #95 -------------------------------------------------------------------------- ________________ 120002162-00100500049000000000 चङ्गसंवेगाधरिविक्रमभूपतिः ॥ 2 ॥ युग्मम् इत्यपि पाठान्तरं) अध्यष्ट द्वादशाकानि, राजर्षिबीजबुद्धिमान् । ज्ञानपूर्वा क्रिया यस्माद्भवेत्सम्यक् शिवावहा ॥ 15 ॥ स्वगुरोर्देशनामेवमीषीदन्यदा मुनिः । मतेऽत्र विंशतिस्थानतपस्तुल्यं तपो न हि ॥ 16 ॥ विधिनाऽऽराधितेनात्र, तपसाऽनेन सदृशः । अमुत्र त्रिजगह लभन्ते पदमद्भुतम् ॥ 17 ॥ तत्रापि नवमे स्थाने, निदानं सर्वसंपदाम् । सद्दर्शनं विधा शुद्धं, पालनीयं प्रयत्नतः ॥ 18 ॥ श्रुत्वेति नवमं स्थानं, कुर्वन् सर्वज्ञभक्तिभृत् । आचारैरष्टभिः शुद्धैः, सदा निःशङ्कितादिमिः ॥ 19 ॥ हरिविक्रमराजर्षिः, सर्वत्रौचित्यकृत्यवित् । निष्पकम्पमना जज्ञे, सम्यक्त्वे मेरुशृङ्गवत् ॥ 20 ॥ अन्यदा श्रीपुरे प्राप्तं, राजर्षि तं रजोऽतिगम् । अमरो भरतक्षेत्राधिष्ठाताऽनाहतः स्वयम् ॥ 21 ॥ सविस्मयमना मान्यं, सम्यक्तवस्थिरतागुणैः । ससंभ्रमं समुत्थाय, नमश्चके पुनः पुनः ॥ 22 ॥ युग्मं । तद्गुणाश्रद्दधानेन, देवो विश्वावसुस्ततः । छद्मना तत्र सार्थेशरूपेणागत्य ऋद्धिमान् ॥ 23 ॥ सुधादवमुचा वाचा, वाचंयममुवाच तम् । मुक्त्वा क्लेशकरी दीक्षामाहतीं नीरसामिमाम् ॥ 24 ॥ कन्यामेतां गुणोपेतां, हेमकोटिसमन्विताम् । पाणौकृत्य मदादेशाद्वेश्माश्रमनिवासमृत् ॥ 25 ॥ मुखश्व भोगान्न्न्ग्गातिताप्निर्वाप्वाःप्र्पाः। देशाङ्गभोगसामग्री, यतोऽसौ सुकृताद् भवेत् ॥ 26 ॥ त्रिभिर्विशेषकम् । विरक्तो भवभोगेभ्यः, केनचिद्धेतुना यदि । अर्हन्मार्गमिमं मुक्त्वा, मूरिकाल्पसौख्यदम् ॥ 27 ॥ बौद्धधर्म सुखासेव्यं, महत्पुण्यफलपदम् । नानातिशयसंपन्नमङ्गीकुरु मुनीश्वर ! ॥ 28 ॥ युग्मम् । इयादिभोगयोगोक्तिदर्शनान्तरयुक्तिमिः । चाल्यमानोऽपि नाचालीदाहतात्तेन वर्मनः ॥ 29 ॥ त्यक्त्वा 1 पानीयशाला 2 धनादिः उत्तगयनोका 3 मार्गात 0000RIENook For Private Personel Use Only Page #96 -------------------------------------------------------------------------- ________________ स्थान विंशति- मायामसौ देवः, साक्षादभूय प्रमोदवान् । पुरो नाट्यविधिं दिव्यं, विधाय बहुभङ्गीमिः ॥ 30 ॥ हरिविक्रमराजा, सम्यक्त्वोज्ज्वलचे तसम् । प्रणम्य परया भक्त्या, निर्ममे स्वस्तुतेः पदम् ॥ 31 ॥ धन्यस्त्वमेव राजर्षे !, श्लाघ्योऽसि मरुतामपि । यस्यातिशायिनी जैनधर्मे निश्चलतेदशी ॥ 32 ॥ अन्यतीर्थचमत्कारस्फुरद्वैभवदर्शनात् । जायते मूढदृष्टित्वं, प्रायः पूर्वविदामपि ॥ 33 ॥ न परं भवतस्तत्रभवतो भोगतृष्णया । ममोक्तिमेरितस्यापि, दृग्मोहो न मनागभूत् ॥ 34 ॥ राजर्षिमिति संस्तुत्य, नाकी प्राप निजं पदम् । सोऽपि सम्यक्त्वपूतात्मा, तीर्थकृत्पदमर्जयत् ॥ 35 ॥ चारित्रं निरतीचारमाराध्य मुनिसत्तमः । द्वात्रिंशत्सागरायुष्को, देवोऽभूद्विजये क्रमात् ॥ 36 ॥ विमानाद्विजयाच्च्युत्वा, महर्षिहरिविक्रमः । विदेहे पूर्व दिग्भागे, भविता जिनपुङ्गवः ॥ 37 ॥ सम्यक्त्वकाञ्चनविशुद्धिकषोपलस्य, श्रुत्वा कथानकमिदं हरिविक्रमस्य । सदर्शने निजमनो दृढयन्तु सम्यग, येन स्वयंवरतया जिनसंपदेति ॥ 38 ॥ इति नवमस्थानके श्रीहरिविक्रमनृपतिकथानकम् ॥ अथ दशमस्थानके विवेकिना अहंदादिषु त्रयोदशपदेषु सर्वोपधाविशुद्धः सर्वश्रेयोमूलं विनयो विधेयः, विनीयते-अपनीयतेऽष्ट। प्रकारं क्लिष्टकर्मानेनेति विनयः, सच सामान्यतः पञ्चधा, तद्यथा- * लोगोवयारविणओ, अत्थनिमित्तं च कामहेउं c। भयविणय देवानाम *लोकोपचारविनयः अर्थनिमित्तं च कामहेतुश्च । भवविनयो मोक्षविनयो विनयः खलु पञ्चधा भणितः । 1 / अभ्युत्थानमञ्जलिरामनदानं चातिथिपुजा च । लोकोपचारविनयः देवतापूजा न विभवेन । 2 / अभ्यासवृत्तिभन्दोऽनुवर्तना देशकालदानं च । अभ्युस्थानमञ्जाल For Private & Personel Use Only Page #97 -------------------------------------------------------------------------- ________________ मुक्खविणओ विणओ खलु पंचहा भणिओ ॥ 1 ॥ अब्भुठ्ठाणं अंजलि, आसणदाणं च अतिहिपूआ य । लोगोवयारविणयो, देवयपूआ य विवेणं ॥ 2 ॥ अब्भासवित्तिछंदाणुवत्तणा देसकालदाणं च । अब्भुट्ठाणं अंजलि, आसणदाणं च अत्थकए ॥ 3 ॥ मेव कामविणओ भएवि नायव आणुपुबीए । मुक्खंमिवि पंचविहो, परूवणा तस्सिमा होइ ॥ 4 ॥ दंसणनाणचरित्ते, तवे य तह ओवयारिए चेव । एसो अ मुक्खविणओ, पंचविहो होइ नायबो ॥ 5 ॥ दद्दाण सबभावा, उवइठ्ठा जे जहा जिनिंदेहिं । ते तह सद्दैह नरो, दंसणविणओ हवै एसो ॥ 6 ॥ नाणं सिक्खइ नाणं, गुणेइ नाणेण कुणै किञ्चाई । नाणी नवं न बंधै, नाणविणओ हवै तम्हा ॥ 7 ॥ अष्ठ्ठविहं कम्मचयं, जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधै, चरित्तविणओ हवै तम्हा ॥ 8 ॥ अवणेइ तवेण तमं उवणेई सग्गमुक्खमप्पाणं । तवम्मि विणयनिच्छियमई, तवविणओ हवै तम्हा ॥ 9 ॥ अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तहय अणासायणाविणओ ॥ 10 ॥ पडिरूवो खलु विणओ, काइयजोगे रासनदानं चार्थकृते ॥ 3 ॥ एवमेव कामविनयो भयेऽपि ज्ञातव्य आनुपूर्व्या । मोक्षेऽपि पञ्चविधः प्ररूपणा तस्यैषा भवति ॥ 4 ॥ दर्शनज्ञानचारित्रेषु तपसि तथौपचारिकश्चैव । एष च मोक्षविनयः पञ्चविधो भवति ज्ञातव्यः ॥ 1 ॥ द्रव्याणां सर्वभावा उपदिष्टा ये यथा जिनेन्द्रैः । तान् तथा श्रद्दधाति नरो दर्शनविनयो भवत्येषः ॥ 6 ॥ ज्ञानं शिक्षते ज्ञानं गुणयति ज्ञानेन करोति कृत्यानि । ज्ञानी नवं न बध्नाति ज्ञानविनयो भवति तस्मात् ॥ 7 ॥ अष्टविधकर्मचयं यस्मात् रिक्तं करोति यतमानः । नवमन्यच्च न बध्नाति चारित्रविनयो भवति तस्मात् ॥ 8 ॥ अपनयति तपसा तम उपनयति स्वर्गमोक्षावात्मानम् । तपोविनयनिश्चितमतिस्तपोविनयः स भवति तस्मात् ॥ 9 ॥ अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयो1 ॥ 45 ॥ Page #98 -------------------------------------------------------------------------- ________________ स्थान pootoofiliate विशति । य वाय्मान्न्सिओ। अठ्ठचउबिहदुविहो, परूवणा तस्सिमा होइ ॥ 11 ॥ अब्भुट्ठाणं अंजलि आसणदाणं अमिग्गहकिई a। ॥ 46 ॥ सुस्सूसणमणुगच्छण संसाहण कायाट्टविहो ॥ 12 ॥ हियमियमफरुसवाई, आलोइयभासि वाइओ विणओ । अकुसलमणोनिरोहो, कुसलमणउदीरणं चेव ॥ 13 ॥ पडिरूवो खलु विणओ, पराणुवित्तिमओ मुणेयद्यो । अप्पडिरूबो विणओ, नायबो केवलीणं तु ॥ 14 ॥ एसो मे पडिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं, बिंति अणासायणाविणयं ॥ 15 ॥ तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियथेरुवज्झायगणीणं तेरसपमाणं ॥ 16 ॥ अणसायणा य भत्ती, बहुमाणो तहय वण्णसंजलणा । तित्थयराई तेरस, चउग्गुणा हुंति बावन्ना ॥17॥-य्थोक्त्ण् विनयं कुर्वन्नर्हद्गुर्वादिषु स्वयम् । धनवत्तीर्थकृल्लक्ष्मी, लभते भुवनाद्भुताम् ॥ 18 ॥ तथाहि-अबाभूबरतक्षेत्रे, नगरी मृत्तिकावती । कलजना तथा चानाशातनाविनयः ॥ 10 ॥ प्रतिरूपः खलु विनयः कायिकयोगे च वाचिकमानसिकौ च । अष्टचतुर्विधद्विविधाः प्ररूपणा तस्यैपा भवति । ॥ 11 ॥ अभ्युत्थानमञ्जलिरासनदानमभिग्रहकृतिश्च । शुश्रूषणाऽनुगमनसंसाधनानि काये अष्टविधः । / 12 / / हितमितापरुषवादी आलोच्यभाषी वाचिको विनयः । अकुशलमनोनिरोधः कुशलमनौदीरणं चैव ॥ 13 ॥ प्रतिरूपः खलु विनयः परानुवृत्तिमयो मुणितव्यः । अप्रतिरूपो विनयो ज्ञातव्यः केवलिनां तु ॥ 14 ॥ एष भवद्भयः कथितो विनयः प्रतिरूपलक्षणस्त्रिविधः । द्वापञ्चाशद्विधिविधानं ब्रुवते अनाशातनाविनयम् ॥ 15 ॥ तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनाम् । आचार्यस्थविरोपाध्यायगणिनां त्रयोदशानां पदानाम् ॥ 16 ॥ अनाशातना च भक्तिहमान तथा ca vrnnsNclnaa। तीर्थकराद्यालयोदश चतुर्गुणा भवन्ति द्विपञ्चाशत् ॥ 17 ॥ 0000000000000000000EoodooECKDO3600-380093e Jain Education Interational Page #99 -------------------------------------------------------------------------- ________________ 40 Anto:00: 0kgoo40000 भोल्लासिमिर्गे हैनगरीतिप्रकाशिनी ॥ 19 ॥ तस्यामासीजितारातिर्जितारिः पृथिवीपतिः । मानमुक्तं सदा यस्य, मानसं परमोदकम् । ॥ 20 ॥ दत्तदानः सुपात्रेषु, मुदत्तः shraavkaagrnniiH| सच्चरित्रपवित्रात्मा, तथा तबाभवद् गृही । / 21 ॥ सर्वे सम्यग्दृशामग्रेसरं पौरा विवेकिनम् । यं सर्वत्र पुरोधाय, कुर्वते पुण्यसंततिम् ॥ 22 ॥ अभूतां तनयौ तस्य, veshmaadhaardhurndhrau| आद्यो धनोऽनवद्यात्मा, द्वितीयो धरणः पुनः ॥ 23 ॥ धनोऽभून्यमूर्द्धन्यः, सद्गुणैर्विश्रुतः पुरे । धरणः शरणं सर्वपाप्मनां क्रूरदृग्मनाः । / 24 ॥ कर्पूरपूरवत्कीर्तिर्धनस्याजनि सर्वतः । धरणस्यापकीर्तिस्तु, तत्राङ्गार इबावभौ ॥ 25 ॥ असहिष्णुरभद्रात्मा, धरणः करुणोज्झितः । धर्माधारं धनं हन्तुं, ततश्छिद्राणि वीक्षते ॥ 26 ॥ अपश्यस्तानि पापात्मा, धरणो धनमभ्यधात् । आवाभ्यां गम्यते बन्धो !, धनमर्जयितुं क्वचित् ॥ 27 ॥ आवयोर्जायते तत्र, भाग्याभाग्यपरीक्षणम् । तेजो विजृम्भते पुंसो, न हि देशान्तरं विना । / 28 ॥ अजानस्तस्य कौटिल्यं, ज्यायानृजुतया त्त्ः। अनुजेन समं देशान्तरं प्रति स जग्मिवान् । / 29 ॥ / धरणोऽथ धनं स्माह, गच्छंस्तुच्छमनाः पथि । संसारेऽत्र सुखं भातर्धर्मात्स्यादथवाऽवतः ॥ 30 ॥ धर्मेणैव सुखं वत्स !, जायते नात्र संशयः । सर्पिर्दध्न इवावन्यामित्युवाच धनोऽपि तम् ॥ 31 ॥ यतः-पुण्यमेकमनेकानां, सौख्यानां कारणं परम् । यथा संसारकार्येषु, लक्ष्मीः सर्वार्थसाधनम् । / 32 ॥ अहो धर्मस्य माहात्म्यं, को वा वर्णयितुं क्षमः 1 / स्युर्यदाभासमात्रेण, प्राणिनो 1 हनिकलभानामुत्साहदातृभिः, सुखेन वामात् 2 पर्वतरीति0 3 प्रमाणेन मानेन च रहितम् 4 अन्येषामानन्ददायि पक्षे श्रेष्ठनलवत् । प्रसिद्धः ॥ 46 ॥ For Private & Personel Use Only Page #100 -------------------------------------------------------------------------- ________________ विंशति स्थान ॥ 47 ॥ विश्वपूजिताः ॥ 33 ॥ धरणोऽप्यवद्भातमिथ्या किं भाषसे ? ytH। अधर्मादेव दृश्यन्ते, शर्माणि प्राणिनां भुवि ॥ 34 ॥ इत्थं विवदमानाभ्यामुक्तियुक्तिप्रयुक्तिभिः । नेत्रार्पणपणस्ताम्यां, चक्रे रभसवृत्तितः ॥ 35 ॥ क्वापि ग्रामे ततस्ताभ्यां, पृष्टा दुशाशया नराः । भवेद्धर्मादधर्मादा, देहिनां शर्म भो ! जनाः ? ॥ 36 ॥ तैरुचे नास्तिकप्रायः, पापादेव सुखं भवेत् । नास्ति यन्मूर्खलोकानां, पुण्यपापफलज्ञता ॥ 37 ॥ ततः क्रूरमना नेत्रे, धनस्य धरणोऽग्रहीत् । तत्रैव तं तथाऽवस्थं, मुक्त्वाऽगाच्च स्ववेश्मनि ॥ 38 ॥ तेन पित्रोः पुरः पोचे, धनो व्यानेण भक्षितः । सुतोऽन्तःकाननं तात !, ततोऽहं गृहमागमम् ॥ 39 ॥ तद्वा श्रवणात् शोको, विदधे जनकादिभिः । धनाभावो हि शोकाय, कस्य न स्यात् सचेतसः ? ॥ 40 ॥ इतश्चाद्भुतपुण्यात्मा, वनदेवतया धनः । दिव्याञ्जनप्रयोगेण, निर्ममे निर्मलेक्षणः ॥ 41 ॥ तदजनमुपादाय, दत्तं देवतया त्या। सुभद्रपुरमायासीत्, सुदत्तश्रेष्ठिसूस्ततः ॥ 42 ॥ अरविन्दनरेन्द्रस्य, पुत्री तत्र प्रभावती । कलाकलापनिष्णाता, सौभाग्यरसवाहिनी ॥ 43 ॥ यौवनेऽप्यभवत्प्राच्यपापकर्मानुभावतः । मृगनेत्राऽपि हुनेत्रा, कपालोत्कटरोगतः ॥ 44 ॥ यः करोति नरेन्द्रस्य, सुतां सज्जेक्षणामिमाम् । अर्द्धराज्यश्रियं तस्मै, दत्ते राजाऽनया समम् ॥ 45 ॥ आकर्योद्घोषणामेवं, धनो धन्यजनाग्रणीः । दिव्याञ्जनाञ्जनेनाशु, तामुज्ज्वलदृशं व्यधात् ॥ 46 ॥ प्रीतः पृथ्वीपतिस्तस्मै, समेती सुतया तया । अर्द्धराज्यश्रियं प्रादात्, सन्तः सत्यगिरो यतः ॥ 47 ॥ धनस्य राज्यलाभादिस्वरूपममृतस्रवम् । nizamya annN veerN tnu annN utN vstvN pN pN pN 1 धनाभिधानः पुत्रः पक्षे द्रयं 2 युनाम् For Private Personel Use Only Page #101 -------------------------------------------------------------------------- ________________ स्वजनाः सर्वे, जहपुर्धरणं विना ॥ 48 ॥ जनकादेशतस्तत्र, धरणो धनसन्निधौ । दुष्टाशयतया यातो, मिलनव्याजतोऽन्यदा ॥ 49 ॥ धनेन भूधनेनापि, सुकृतोन्न्त्चेत्सा। सौदर्यस्नेहतोऽतोषि, धरणः स्वश्रियोऽर्पणात् ॥ 50 ॥ धनस्याद्भुतमैश्वर्य, परं प्रेक्ष्य स मत्सरी । राजानमन्यदाऽवादीदरविन्दं रहस्यदः ॥ 51 ॥ श्वपाकः स्वसुतादानावनो गौरवितस्त्वया । कुरुते नगरीलोक, लोकनाथ ! मलीमसम् ॥ 52 ॥ तद्गिरा कुपितस्वान्तो, राजा मारयितुं धनम् । अचिन्तयत्परं दैवात्स एवामारि तज्जनैः ॥ 53 ॥ यतः-पड्भिर्मासैस्तथा पक्षैः, षड्भिरेव दिनैः किल । अत्युग्रपुण्यपापानां, फलमत्रैव जायते ॥ 54 ॥ सप्तमं नरकं प्रापद्, धरणः पापकर्मणा । निष्कलङ्को धनश्वासीत्, सत्कृती नभसो गिरा ॥ 55 ॥ तत्स्वरूपं परिज्ञाय, संवेगामृतसागरः । आकार्य पितरौ तत्र, पवित्रौ पुण्यसंपदा ॥ 56 ॥ सुतं मलयकेतुं स्वं, निवेश्य पितुरन्तिके । भुवनप्रभसूरीणां, पावें दीक्षामशिश्रियत् ॥ 57 ॥ युग्मम् । अधीत्यैकादशाङ्गानि, सहोपाङ्गैरजायत । भावसाधुः प्रसन्नात्मा, निस्तरङ्गपयोधिवत् ॥ 58 ॥ भावसाघुलक्षणं यथा-निर्वाणसाधकान् योगान्, यस्मात्साधयतेऽनिशम् । समश्च सर्वभूतेषु, तस्मात्साघुरुदाहृतः ॥ 59 ॥ क्षात्यादिगुणसंपन्नो, मैन्य्यादिगुन्न्भूस्सित्ः। अप्रमादी सदाचारे, भावसाधुस्त्वसौ स्मृतः ॥ 60 ॥ सूत्रार्थपौरुषीयुक्त्या, वजन ग्रामपुरादिषु । धनर्षिरन्यदाऽश्रीषीन्मुखाम्भोजा गुरोरिति ॥ 61 ॥ विनयेन गुरोस्तोषः, सम्यग्ज्ञानं ततो भवेत् । सदर्शनमतः सम्यकचारित्रं परमं ततः ॥ 61 ॥ तस्माच्च संवरस्तस्मात्तपप्तस्माच्च निर्जरा । ततः कर्मक्षयस्तस्मात्केवलज्ञानमु प्ण्द्दु र्ण्गारां त्ण् ॥ 4 ॥ 1 राज्ञा 2 भ्रातृ For Private & Personel Use Only Page #102 -------------------------------------------------------------------------- ________________ viNshti||48|| ज्ज्वलम् ॥ 62 ॥ मुक्तिश्रीसंगमस्तस्मात्तस्मात्सुखमनन्तकम् । सर्वेषां श्रेयसामेवं, विनयो मूलकारणम् ॥ 13 ॥ प्रतिरूपा-स्थान. शातनामिः, षट्षष्टिधा भवेदसौ । तत्राद्यश्चतुर्दशधा, कायवाकचित्तभेदतः ॥ 64 / / अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ॥ 65 ॥ आसनाभिग्रहो भत्तया, बन्दना पर्युपासनम् । तद्यानेऽनुगमति, विनयः कायिकोऽष्टधा । / 66 ॥ चतुर्धा वाचिकः पथ्यमृद्रल्पालोच्यभाषणैः । द्विधाऽऽन्तरस्तु सदसन्मनोवृत्तिनिवृत्तितः ॥ 67 / / सङ्क: कुलं गणो धर्मः, पञ्चापि परमेष्ठिनः । ज्ञानं क्रिया च स्थविरा, ज्ञानी चेति पृथक् पृथम् । / 68 ॥ आशातनापरित्यागो, भक्तिः सन्मानसंस्तुती । चतुर्भिर्गुणितेष्वेषु, त्रयोदशपदेष्विति ॥ 69 ॥ द्वापञ्चाशद्विधोऽन्यस्तत्, षट्पटियमीलने । तं कुर्वनिरतीचार, मुनिराहन्त्यमश्नुते ॥ 70 ॥ श्रुत्वेति स्वगुरोर्वाच, सर्वाङ्गीणां shubhaaytiH। तदा धनमुनिर्धन्यान्, स जग्राहेत्यमिग्रहान् ॥ 71 ॥ मनोवाक्तनुमिः कार्यो, विनयः परमेष्टिषु । विशेषाद् गुरुपादेषु, सर्वश्रेयोविधायिषु ॥ 72 ॥ ततः प्रशंसयामास, सम्यग्विनयतत्परम् । तपोधनं धनं मूरिः, सुधासोदरया गिरा ॥ 73 / / बास्तिपोभिः क्लिश्यन्ते, युगकोटिं जडाशयः । मुक्तेरौपयिक वैनयिकं त्वेकं न जानते ॥ 74 ॥ गुणानां विनयो राजा, गीयते jinshaasne। यं विना निष्फलाः सर्वे, गुणाः शमदमादयः ॥ 75 ॥ पक्षोभयविशुद्धात्मा, विनयं कुरुते यतः । चक्रवर्ती नमत्युच्चैर्न पुनः प्राकृतो यतिः ॥ 76 / / विधिना विनयं कुर्वन्नहदादिषु संयमी । भुजानोऽप्युपवासस्य, प्रत्यहं लभते फलम् । / 77 ॥ इति, त्रिधा शुद्धं ततस्तन्वन् , विनय विकसन्मनाः । परमेष्ठ्यादिषु सद्बोधिबीजाधायिपदेष्वसौ ॥ 70 ॥ गुरुणा सह साकेतपुरोधानविभूषणम् । आयासीद्वन्दितुं 1 अर्हद्वादिषु For Private Personel Use Only Page #103 -------------------------------------------------------------------------- ________________ देवान्, चैत्ये श्रीऋषभप्रभोः । / 79 / / मुद्रानिर्मितपाणिपद्मवटनां शीधाञ्जलीनां विधिं सूत्रार्थोभयसंपदामधिमनो - नित्योपयोगात्मताम् । नेत्रन्यासनिजाङ्घ्रिपङ्कजगति प्रासादभागस्थितिं यः सम्यक्कुरुते स एव सुकृती चैत्ये विनीतः स्मृतः ॥ 80 ॥ |इत्यादि चैत्यविनयं, विधिवत्कुर्वतो मुनेः । नागेन्द्रो धरणस्तत्र, जिनं वन्दितुमागमत् ॥ 81 ॥ मनोनिश्चलतां तस्य, ज्ञातुं विनयकर्मसु । नानोपसर्गनिर्माणात्तदा विक्षोभमातनोत् ॥ 82 ॥ नागेन्द्र निर्मितैर्नागै वैष्टितोऽसौ समन्ततः । दष्टो दुश्च नो । चैत्यविनयाद्वयचलन्मनाग् ॥ 83 ॥ विनये मेरुवद्वीक्ष्य, निश्चला मुनिं ततः । प्रत्यक्षीभूय भोगीन्द्रः, प्रणम्य गुरुमत्रवीत् ॥ 84 ॥ विनयं कुर्वताऽनेन, विशुद्धं श्रीजिनादिषु । किमासादि फलं ? स्माह, गुरुस्तीर्थकृतः पदम् ॥ 85 ॥ मुनिमतल्लिकां नत्वा, ततस्तं त्रिः परीय च । स्वधानि जग्मिवान् वेगात्तद्गुणै रञ्जिताशयः । 86 आराध्य निरतीचारं, संयमं धनसंयमी । क्रमेण त्रिदशो जज्ञे, सहस्रारे स्फुरद्युतिः ॥ 87 ॥ ततश्च्युतो विदेहेषु, विनयाराधनात्पुनः । धननामा मुनिर्भावी, जिनेन्द्रो जगदीश्वरः ॥ 88 ॥ एवं धनर्षिचरितं दुरितापहारि, श्रुत्वा सृजन्तु विनयं गुणवत्सु सम्यग् । येन त्रिलोकजनवाञ्छितपुण्यपुण्या, तीर्थङ्करस्य पदवी न दवीयसी स्यात् ॥ 89 ॥ ॥ इति श्रीदशमस्थानके धनमुनीश्वरकथानकं समाप्तम् ॥ अथैकादशस्थानकाधिकारः - तत्रोभयसन्ध्यं सायायिकादीनि षडावश्यकानि सूत्रार्थसंपत्सावधानतया विधिवद्विधेयानि, 1 मुनिवर्यम् 02/2009 118711 Page #104 -------------------------------------------------------------------------- ________________ स्थान0 विंशति- ॥ 49 ॥ यतः-+ सामाइयं 1 चउवीसत्थओ 2 वंदणयं 3 पडिक्कमणं 4 काउस्सग्गो 5 पच्चरखाणं 6, तत्र सामायिकं सम्यतवसासामायिकादिभेदौस्त्रधा. यतः- * सामाइयं च तिविहं सम्मत्त सुअंतहा चरितं च । दुविहं चेव चरितं अगारमणगारियं चेव ॥ 1 ॥ तत्राद्यमौपशमिकादिभेदैः पञ्चधा, श्रुतसामायिकं द्वादशाङ्गीरूपं सम्यकश्रुतं, चारित्रसामायिकमगारानगाराभ्यां द्विधा, तत्राद्यं देशविरतिरूपं द्वादशवताराधनात्मकं, द्वितीयं सर्वसावधव्यापारवर्जनरूपं पञ्चमहाबतपञ्चसमितित्रिगुप्तिसावधानस्यानगारिणो भवेत, यतः- सावज्जजोगविरओ तिगुत्तो छसु स्ण्जो। उवउत्तो जयमाणो, आया सामाइयं होई ॥ 2 ॥ अथवा समानां ज्ञानदर्शनचारित्राणामायो लाभः समायः, यद्वा समो रागद्वेषविप्रमुक्तो य आत्मवत्सर्वभूतानि पश्यति स समस्तस्यायो लाभः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचारित्रपर्यायैयुज्यते, समाय एवं सामायिकं मूलगुणानामाधारभूतं. यतः-सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । न हि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ 3 ॥ तस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ 4 ॥ यद्यपि सर्वमपि चारित्रं सकलसावधव्यापारपरिहाररूपत्वात्सामायिकमुच्यते, तथापि छेदादिपकारैर्नानात्वं भलते, तत्राद्यमविशेषतया सामायिकमुच्यते, तव द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं + सामायिकं चतुर्विशतिस्तवः वन्दनकं प्रतिक्रमणं कायोत्सर्गः प्रत्यारल्यानम् * सामायिक च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । द्विविधं चैव चारित्रमगारिकपनगारिक चैत्र । / 1 / / गावद्ययोगविरत: त्रिगुप्तः षट् सु संयतः । उपयुक्तो यनयान आत्मा सामायिक bhavati ॥ 2 ॥ -noto.11toeg.000000387 For Private & Personel Use Only Page #105 -------------------------------------------------------------------------- ________________ भाविव्यपदेशान्तरतया स्वल्पकालं, तच्च प्रथमचरमतीर्थकरतीर्थे भरतैरवतक्षेत्रेषु प्रथमशैक्षस्य यावन्महात्रतारोपो न विधीयते तावद् ज्ञेयं, पश्चाच्छेदोपस्थापनीयचारित्रं, आत्मनः कथां यावदारते यत्तद्यावत्कथिकं यावज्जीवमित्यर्थः तच्च भरतैरवतक्षेत्रेषु श्रीअजितादिद्वाविंशतितीर्थ करसाधूनां विदेहसाधूनां चावसेयं, तस्य लाभः श्रीजिनागमे एवं निवेदितो यथा ---- सायायि कोपवातिज्ञानावरणीयदर्शनावरणीयमिथ्यात्वमोहनीय कर्मणां सर्ववातिषु स्पर्धकेषु उद्घातितेषु सत्सु देशवातिषु स्पर्धकेषु अनुद्घातितेषु अनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धयमानः शुभशुभतरपरिणामवान् प्राणी भावतः सामायिकस्य पूर्वाक्षरं ककारं लभते, एवमनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धयमानः सन् रकारादिवर्णावलीमाप्नोति, एवं भावतः सामायिकस्य लाभो भव्यस्य भवति यतः - + कह सामाइयलंभो ?, तस्सद्यविवाइदेसवावाई । देसोवघाई फड्ग अणबुड्ढी विमुद्धस्स ॥ 5 ॥ एवं ककारलंभो, सेसाणवि एवमेव कमलंभो ॥ इत्यादि, तस्य चत्वारि एकार्थिकानि, सामं 1 समं 2 सम्यग् 3 इकं 4 चेति, इकशब्दो देशीयभाषया क्वापि प्रवेशार्थे गीयते, तत्र द्रव्यभावाभ्यामेतानि द्विविधानि द्रव्यसामं मधुरपरिणामं शर्करादिद्रव्यं, द्रव्यसमं तुलारूढं द्रव्यं, द्रव्यसम्यग् क्षीरखण्डादियुक्तिः, द्रव्यमिकं सूत्रे मुक्ताकलापस्य चयनं चितिः प्रोतनमित्यर्थः, यतः -- * महुरपरिणाम सामं 1 समं तुला 2 खीरखंडजुइ 3 समं । दोरे हारस्स चिई 4 इगमेयाई तुं दद्दमि ॥ 6 ॥ भावसामादिस्वरूपं त्वेवं यथा + कथं सामायिकलाभः ? तत्सर्वोवघातिनो देशोपघातिनः । देशोपघातिषु स्पर्धकेषु अनन्तवृद्ध्या विशुद्धस्य ॥ 1 ॥ एवं ककारलाभः शेषाणामपि एवमेव तस्य लाभः । * मधुरपरिणामं सामं समं तुला क्षीरखण्डयुक्तिः सम्यक् । दवरके हारस्य चितिरिकमेतानि तु द्रये ॥ 6 ॥ ॥ 49 ॥ Page #106 -------------------------------------------------------------------------- ________________ विशात- 00Eoooooteloo80000000000000000000000000000 आओवमाइ परदुक्खमकरणं राग्दोस्म्ज्झ्त्थ्ण्। नाणाइतियं तह आयपोअणं भावसामाई ॥ 7 ॥ जस्स सामाणिओ अप्पा, संजमे । नियमे त्वे। तस्स सामाइयं होइ, ई केवलिभासियं ॥ 8 ॥ जो समो सबभू एमु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, | ई केवलिभासियं ॥ 9 ॥ श्रावकोऽपि कृते चास्मिन् , यत्स्यात् श्रमणवत्ततः । पुनः पुनरिदं कुर्यात्, क्षणिकस्तु यदा तदा । स्थान, ॥ 10 ॥ मनोदुष्प्रणिधानाद्यास्त्याज्याः पञ्चातिचारकाः । कुरूपश्वासकासादितीव्रदुःखौघदायिनः ॥ 11 ॥ त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ 12 ॥ इदमपि श्रावकस्य महते लाभाय भवति, यतः* दिवसे दिवसे लक्खं देइ सुवण्णस्स खंडियं कोई । इयरो पुण सामइयं करेइ न पहुप्पए तस्स ॥ 13 ॥ सामाइयं कुणंतो समभावओ सावओ घडियदुगं । आउं सुरेसु बंधै इत्तियमित्ताइं पलियाई ॥ 14 ॥ बाणवै कोडीओ लक्खा गुणसठि सहस्स आत्मोपमया परदुःखाकरणं रागद्वेषमाध्यस्थ्यम् । ज्ञानादित्रिक तथाऽऽत्मप्रोतनं भावसामादयः ॥ 7 ॥ यस्य समान आत्मा संयमे नियमे तपसि । तस्य सामायिकं भवति इति केवलिभाषितम् ॥ 6 ॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु c। तस्य सामायिकं भवति इति केवलिभाषितम् ॥ 9 ॥ 1 निर्व्यापार: + दिवसे दिवसे लक्षाः सुवर्णस्य खण्डिका ददाति कश्चित् । इतरः पुनः सामायिकं करोति न प्रभवति तस्मै ॥ 13 ॥ सामायिकं कुर्वन् समभावतः श्रावको घटिकाद्विकम् । आयुः सुरेषु बध्नाति एतावन्मात्राणि पल्यानि ॥ 14 ॥ द्विनवतिः कोट्यः लक्षा एकोनषष्टिः सहस्राणि pnycviNshtiH। नव शतानि पञ्चविंशतिः सत्रिभागा अष्टभागाः palyasya ॥ 15 // For Private 8 Personal Use Only Jain Education Interational Page #107 -------------------------------------------------------------------------- ________________ -4000. 0000-00-000- पणवीसा । नवसयपणवीसजुआ सतिहा अडभाग पलियस्स ॥ 15 ॥ तथा चतुर्विंशतिरतवः-श्रीमदहतां सान्वयनामकीतनरूपो नामस्तवामिवानः, असावपि पदसंपदुपयोगतः सार्थकतया द्विसन्ध्यं पठ्यमानो महते सुकृतोदयाय भवति, यतः- 4 चउवीसत्थएणं भंते जीवे किं जणइ ?, चौबीसत्थएणं दंसणविसोहिं जणेइ, तथा-ससूत्रार्थोपयोगेन, चतुर्विंशतिसंस्तवम् । यः पठेत्प्रयतात्माऽसौ, लभते तीर्थकृत्पदम् ॥ 16 ॥ अथ फिट्टाछोभद्वादशावतभेदैस्त्रिधा वन्दनं, यतः- * गुरुवंदणमिह तिविहं, तं फिट्टा छोभ बारसावत्तं । सिरनमणाइसु पढम, पुणखमासमणदुगं बीयं । / 17 ॥ तैयं तु छंदणदुर्ग, तत्थ मिहो आइमं सयलसंघे । बीयं तु दसणीणं, पयठियाणं च तैयं तु ॥ 18 / / अत्र तु द्वादशावर्त्तवन्दनं विवेकिना श्रीगुर्वादीनां विधेयं, एतत्पञ्चनामादिद्वाविंशत्या द्वौरनिवत्यधिकचतुःशतप्रकारशुऊं विधीयमानं विष्टकर्मनिर्जरायै भवति, यतः--+वंदणएणं भंते जीवे कि जणेइ ?, बंदणएणं जीवे नीआगो कम्मं खवेइ उचागोअंनिबंधै, सोए च अप्पडिहयं आणाफलं निबत्ते इदाहिणभावं च णं जणेइ । वंदणयं साहूणं, जो सम्भं देइ गुणसयरयाणं । सो पावै सयलसुहं, हरिच कम्मक्खयं कुणै ॥ 19 ॥ दुओणयं अहाजायं, कीकम्मं बारसावयं । x चतुर्विंशतिम्नवेन भदन्त ! जीवः किं जनयति ? चतुर्विंशतिस्तवेन दर्शनविशोधि जनयति । * गुरुवन्दनमिह त्रिविधं तत् म्फेटास्तोभद्वादशावर्तात् । शिरोनमनादिषु प्रथमं पूर्णक्षमाश्रमणद्विकं द्वितीयम् ॥ 17 ॥ ॥ 50 // तृतीयं तु बन्दनकद्विकं तत्र मिथ आद्य सकलपर्छ । द्वितीयं तु दर्शनिनां पदस्थितानां च तृतीयं तु ॥ 18 ॥ + बन्दनकन भदन्त ! जीवः किं जनयति !, वन्दनेन जीवो नीच्चैर्गोत्रं कर्म क्षपयति उचइओत्रं कर्म निबध्नाति, सौभाग्यं चाप्रतिहतमाज्ञाफलं निवर्त्तपति दाक्षिण्यभावं च जनयति । वन्दनकं माधुभ्यो यः सम्यग् ददाति गुणशतरतेभ्यः । स प्राप्नोति सकलसुख हरिवत् कर्मक्षयं karoti ॥ 19 ॥ || anNtN anNtN avutuu uN, anuraa unn naalugu atni 06--10:00 025100ctor- Page #108 -------------------------------------------------------------------------- ________________ विंशति- स्थान ॥ 5 सीसा चत्तारि गुत्तीओ, तिनि दो अ पवेसणा । / 20 ॥ एगनिक्खमणं चेव, पणवीसं वियाहिया। आवस्सएहिं परिसुद्धं, किडकम्म जेहिं कीरै ॥ 21 ॥ पणवीसापरिसुद्धं कीकम्मं जो पउंजइ गुरूणं । सो पावै निवाणं अचिरेण विमाणवासं वा ॥ 22 ॥ प्रतिक्रमणमप्युभयसन्ध्यं साधुना श्रावकेण च विधिवद्विधेयं, तत्तु पञ्चप्रकार, यथा-- * पडिक्कमणं देसिय राइयं च इत्तरिय जावकहियं च । पक्खियचाउम्मासिय संवच्छरियमुत्तमढे य ॥ 23 ॥ एतदपि महते निर्जरालाभाय भवति, यतः+ पडिक्कमणेणं भंते : जीवे किं जणेइ ?, पडिक्कमणेणं वयच्छिदाई पिहेइ, पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठस पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विहरै. तथा- 'आवस्सएसु जह जह कुणै पयत्तं अहीणमैरित्तं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ॥ 24 ॥ कायोत्सर्गस्तु चेष्टाऽमिभवकायोत्सर्गभेदाभ्यां द्विविधः, तत्र चेष्टाकायोत्सर्गों द्वयवनतं यथानातं कृतिकर्म dvaadshaavtm। शीर्षाणि चत्वारि गुप्तयस्तिस्रो द्वौ च प्रवेशौ ॥ 20 ॥ एकनिष्क्रमणं चैव पञ्चविंशतिराख्यात नि। आवश्यकः परिशुद्ध कृतिकर्म यैः क्रियते ॥ 21 ॥ पञ्चविंशतिपरिशुद्धं कृतिकर्म यः प्रयोजयति गुरुम्यः । स प्राप्नोति निर्वाणमचिरण विमानवासं वा ॥ 22 ॥ * प्रतिकमणं देवसिक रात्रिकं चेत्वरं यावत्कथिकं च । पाक्षिकचातुर्मासिके सांवत्सरिकमुत्तमार्थे च ॥ 23 ॥ + प्रतिक्रमणेन भदन्त ! जीवः किं जनयति ?, प्रतिक्रमणेन व्रतच्छिद्राणि पिदधाति पिहितवतच्छिष्ट्रः पुनर्जीवो निरुद्धाश्रवोऽशवलचारित्रः अपसु प्रवचनमातृषु उपयुक्तश्च अपृथक्त्वः सुप्रणिहितो विहरति । + आवश्यकेषु यथा यथा करोति प्रयत्नमहीनातिरिक्तम् । त्रिविधकरणोपयुक्तस्तथा तथा तस्य निर्जरा भवति ॥ 24 ॥ ओपिओ- GoooooooooMEROLAGANDROPORENovotela For Private & Personel Use Only Page #109 -------------------------------------------------------------------------- ________________ HERMIN019610010000000000000000000000000000196/OoHEco-orde व्रतातिचारविशुद्धयर्थ जघन्येनान्तमू हुर्तप्रमाणः द्वितीयः कष्टाष्टकर्माष्टकजयार्थ कायोत्सर्गः श्रीबाहुबल्यादिवत् , यतः- x सो उस्सग्गो दुविहो चिट्ठाए अमिभवे य नायद्यो । मिक्खायरिया 3 पढमो उस्सग्गमिजुंजणे बीओ ॥ 25 ॥ अहविहंपि य कम्मं, अरिमूअं तेण त्ज्ज्य्त्त्त्थाए। अब्भुढिया य तवसंजमंमि कुवंति निग्गंथा । / 26 ॥ * तस्स कसाया चत्तारि, नायगा kmmsttusenss। काउसग्गमभग्गं, करंति तो तज्जयट्ठाए ॥ 27 ॥ संवच्छरमुक्कोस, मुहुत्तमद्धं तु अमिभ्वुस्स्ग्गो। चिट्ठाउस्सगस्स उ कालपमाणं उवरि वुच्छं । / 28 / / अथ प्रत्याख्यान-श्रुतप्रत्याख्याननोश्रुतप्रत्याख्यानभेदाभ्यां द्विविधं, तब श्रुतप्रत्याख्यानं पूर्वश्रुतमत्याख्याननोपूर्वश्रुतप्रत्याख्यानभेदाभ्यां द्विप्रकार, तबाद्य नवमं पूर्व प्रत्याख्यानप्रवादाख्यं, नोपूर्वश्रुतपत्याख्यानमेतदेव यत् साम्प्रतं श्रीवीरतीयें वर्तते, नोश्रुतप्रत्याख्यानमपि मूलोत्तरगुणप्रत्याख्यानाभ्यां द्विविध, तत्राद्यं सर्वदेशभेदाभ्यां द्विप्रकारं, एकैकमपि इत्वरं यावत्कथिकं च, तत्र पंचमहावतरूपमूलगुणपालनरूपं इत्वरं प्रत्याख्यानं धम्मिलस्येव ज्ञेयं, यावत्कथिकं च सर्वसाधूनां, श्रावकस्यापि पञ्चाणवतपरिपालनमयं, देशमूलगुणप्रत्याख्यानं च इत्वरं यावत्कथिकं च भवति, तत्र साधूनां त्रिविधत्रिविधेन प्र- स व्युत्सर्गः द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षाचर्यायां प्रथम उपसर्गाभियोजने द्वितीयः ॥ 26 ॥ अष्टविधमपि कर्म अरिभूतं तेन तज्जयार्थम् । अभ्युत्थिताश्च तपःसंयमयोः कुर्वन्ति निर्ग्रन्थाः ॥ 26 ॥ * तस्य कषायाश्चत्वारो नायकाः krmshtrusainysy| कायोत्सर्गमभग्नं कुर्वन्ति ततस्तज्जयार्थम् ॥ 27 ॥ संवत्सरमुत्कृष्टः मुहूर्तान्त्स्त्व्भिभ्वोत्स्र्ग्ः। चेष्टोस्मर्गस्य तु कालप्रमाणमुपरि वक्ष्ये ॥ 28 ॥ ॥ 51 // For Private & Personel Use Only Page #110 -------------------------------------------------------------------------- ________________ विंशति-त्याख्यानं, अगारिणां तु द्विविधत्रिविधादिमेदेन, यतः -- तं दुविहं सुअनासु, सुअं दुहा पुवमेव नोपुध्वं । पुञ्चसुअ नवमपुवं, नोपुव्वसु इमं चेव ॥ 29 ॥ नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वे देसे इत्तरियं जावकहियं च ॥ 30 ॥ मूलगुणात्रि यदुविहा, समणाणं वेव सावयाणं च । ते पुणे विभष्जमाणा, पंचविहा हुंति नायव्वा । / 31 / / इति । पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । समणाणं मूलगुणा, तिविहं तिविहेण नायव्वा । / 32 / / इति, उत्तरगुणप्रत्याख्यानमनेकविधमुपवासादिकभेदेन, यतः * पञ्चक्खाणं उत्तरगुणेसु खमगाइयं अणेगविहं । तेण य इह पगैयं तंपिय इणमो दसविहं तु । / 33 / / अणागयमैक्कतं कोडीसहियं नियंटियं चेत्र । सागारमणागारं परिमाणकडं निरवसेसं । / 34 / / संकेयं चेत्र अदाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं दावएसे जहसमाही । / 35 / / नवकारपोरसीए पुरिमड्ढेगासणेगठाणे य । आयंबिलाभत्तट्टे, चरिमे य अभिग्गहे विगई ॥ 36 ॥ दो चेव नमुक्कारे, आगारा छच्च पोरसीए उ । सत्तेव य पुरिमड्ढे, ॥ 52 ॥ * तद्विविधं श्रुतनोश्रुतात् श्रुतं द्विधा पूर्वं नोपूर्वं । पूर्वश्रुतं नवमं पूर्वं नोपूर्वश्रुतमिदमेव ॥ 29 ॥ नोश्रुतप्रत्याख्यानं मूलगुणे चैव उत्तरगुणे च । मूले सर्व देशे इत्वरं यावत्कथिकं च ॥30॥ मूलगुणा अपि द्विविधाः श्रमणानां देशे श्रावकाणां च । ते पुनर्विभज्यमानाः पञ्चविधा भवन्ति ज्ञातव्याः ॥ 31 ॥ प्राणिवधमृषावादे अदत्तमैथुनपरिग्रहेषु चैव । श्रमणानां मूलगुणाः त्रिविधत्रिविधेन ज्ञातव्याः ॥ 32 ॥ प्रत्याख्यानमुत्तरगुणेषु क्षपणादिकमनेकविधम् । तेन चेह प्रकृतं तदपीदं दशविधमुक्तम् ॥ 33 ॥ अनागतमतिक्रान्तं कोटीसहितं नियन्त्रितमेव । साकारमनाकारं परिमाणकृतं निरखशेषम् ॥34॥ संकेतमद्धायामेव प्रत्याख्यानं तु दशविधम् । स्वयमेवानुपालनीयं, दानोपदेशयोर्यथासमाधि ॥35॥ नमस्कारसहितं पौरुषी परिमार्थमेकासनमेकस्थानं c। आचाम्हमभक्तार्थः चरमं चाभिग्रहो विकृतिः ॥ 36 ॥ द्वावेव नमस्कारे आकारौ षडेव पौरुण्यां तु । सप्तैव च पूर्वार्धे एकाशनेऽष्टैव स्थान0 Page #111 -------------------------------------------------------------------------- ________________ HegAsaNagaMmi अटेव । / 37 ॥ सत्तेगठाणगस्स उ अठेव य अंबिलस्स आगारा । पंचेव अभत्तटे छप्पाणे चरिम चत्तारि ॥ 38 ॥ पंच चौरो अभिग्गहे निदीए अट्ट नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेमु चत्तारि ॥ 39 ॥ पञ्चक्खाणंमि कए, आसवदाराई हुंति पिहिआई। आसववुच्छेएणं, तण्हावुच्छेयणं होई ॥ 40 ॥ तण्हावुच्छेएण य औलोवसमो भवे मणुस्साणं । औलोवसमेण पुणो पच्चक्खाणं हवै सुद्धं ॥ 41 ॥ इति ॥ त्रिधोपयोमतस्तन्वन्नावश्यककियां सुधीः। लभते तीर्थकृलक्ष्मी, श्रीमानरुणदेववत् ॥ 42 ॥ तथाहि-अत्रैव भरतक्षेत्रे, नगरं मणिमन्दिरम् । तमो निरस्यते नित्यं, यवाहन्मणिमन्दिरैः ॥ 43 ॥ तत्रासीत्रासितारातिर्भूपतिर्मणिशेखरः । यथार्थनामवान् जज्ञे, यस्त्यांगैस्त्यागिधु क्षितौ ॥ 44 ॥ तस्याभून्मणिमालेव, मणिमाला प्रियाऽमला । भूषयन्ती सदा भर्तुः, सद्गुणा हृदयस्थलम् ॥ 45 ॥ तयोः पुत्रोऽभवत्पात्र, निस्वासगुणसंपदः । श्रीमानरुणदेवाख्यः, क्षितिविख्यातविक्रमः ॥ 46 ॥ सुमतिः सुमतिस्तस्य, मित्र मन्त्रिसुतोऽजनि । सहायः सर्वकार्येषु, सुखदुःखसमाशयः ॥ 47 ॥ मित्रेण सममन्येद्युयौवनोन्मादमन्थरः । वसन्ते क्रीडया क्रीडोद्याने भूपसुतोऽगमत् ॥ 48 ॥ रुचिमान् रचयंस्तस्मिन् , ॥ 37 ॥ सप्तकस्थानकस्य तु अष्टावेवाचामालस्याकाराः । पञ्चवाभतार्थे पट पाने चरभे चत्वारः ॥ 38 ॥ पञ्च चत्वारो (वा) अभिग्रहे निर्विकृतावष्ट नव चाकाराः । अप्रावरणे पञ्च तु भवन्ति शेषेषु चत्वारः । / 39 ॥ प्रत्याख्याने कृते आश्रवद्वाराणि भवन्ति पिहितानि । आश्रवव्युच्छेदेन तृष्णाव्युच्छेदनं भवति । / 40 / / तृष्णाव्युच्छेदेन चातुल उपशमो भवेन्मनुष्याणाम् । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् । / 41 ॥ 1 दानैः 2 महात्मसु ॥ 52 ॥ Jain Education Interational For Private & Personel Use Only Page #112 -------------------------------------------------------------------------- ________________ vizati- sa पुष्पावचयं बने । कन्या धन्या व्यलोकिष्ट, काश्चिद्दोलावलम्बिनीम् ॥ 49 ॥ त्रैलोक्याद्भुतलावण्या, पश्यन्तं तां सुलोच-स्थान BI नाम् । निविडं ताडयामास, तं कामः कङ्कपत्रिभिः ॥ 50 ॥ यतः--चित्ररथा अपि चेतांसि, हरन्ति hrinniidRshH। किं पुनः ॥ 53 ॥ रमरविस्मेरविस्फारितविलोचनाः ॥ 51 ॥ तस्मिन्नवसरे तवागतः kshcinnbhshcrH। उपादाय समित्रं तं, तत्याज गहने वने ॥ 52 ॥ स युद्धेन विनिर्जित्य, कुमारेण खगाधमः । चक्रन्द पातितो भूमौ, व्यथया तीवयाऽधिकम् ॥ 53 ॥ तद्भावाऽशनिवेगेन, क्रुधो। क्षिप्य महौजसा । कुमारोऽक्षेपि गम्भीरे, कूपे पापीव दुर्गतौ ॥ 54 ॥ पुण्यानुभावतस्तत्र, पपाताल्पजलावनौ । स्वरथीभ्य पुनः कूपात, कथञ्चिनिर्ययो बहिः ॥ 55 ॥ कर्मानुकूल्यतस्तत्र, कथञ्चिन्मिलितेन सः । मित्रेणानुगतो गच्छन्, देशान्तरदिहक्षया ॥ 56 ॥ लक्ष्मीदेवीगृहासत्ती, क्वचिदीक्षितवान्नरम् । दिव्याकारं तरी बदमूर्ध्वपादमधोमुखम् ॥ 57 ॥ तत्समीपे च सुदती, रुदती करुणस्वरम् । भूषणनिर्मितोद्योता, दिव्याङ्गी देवतामिव ॥ 58 ॥ युग्मं । कुमारः करुणाम्भोधिरभ्यधात्तां मृगेक्षणाम् । दुरवस्थामिमां कोऽयं, प्राप्तोऽस्ति सुकृती पुमान् ? ॥ 59 ॥ साऽवक् विद्याधरस्वामी, भद्रायं मम व्ल्ल्भ्ः। कुसुमावचयं कुर्वन् , TE लक्ष्मीरमणकानने ॥ 60 ॥ लक्ष्मीदेवतया बद्धः, क्रुद्धयाऽत्र महाशय ! / मोचनीयस्त्वया विश्वोपकारस्फारचेतसा ॥ 61 ॥ तस्या वाचं तदाकर्ण्य, कुमारस्तस्य मुक्तये । समभ्यर्च्य श्रियं भक्त्या, प्रस्ताति स्मोचितीपतिः ॥ 62 ॥ जय त्वं कमले देवि !, सेवकाभीष्टदायिनि ! / सुरासुरनरश्रेणिसेव्यमानपदाम्बुजे ! ॥ 63 ॥ तव प्रसादतो मातर्दोषा अपि गुणात्मताम् । श्रयन्ति प्राणिनां तस्मात्प्रसीद परमेश्वरि ! ॥ 64 ॥ इति स्तुतिवचःप्रीता, पद्मा प्रत्यक्षतां ग्ता। तमुवाच वरं वत्स !, वृणीष्व हृदयंगमम् 1 बाणैः Jan Education Intematonal For Private Personel Use Only Page #113 -------------------------------------------------------------------------- ________________ aNdNgaa uNddaalN // 65 // साञ्जलिरतां ततोऽवादीत्, प्रीतिमान् पृथिवीशसः । अमुं विद्याधरं देवि !, मुञ्च विश्वाङ्गिवत्सले ! ॥ 66 ॥ तद्राइ खेचरोऽमोचि, पद्मयाऽथ प्रसन्नया । परोपकारनिष्ठस्य, देवाः सेवामृतो यतः । / 67 ॥ पुनर्जातमिवात्मानं, मन्वानः खेचरेश्वरः । | व्याजहार नराधीशनन्दनं नन्दिताशयः ॥ 68 ॥ पुंरत्न ! रत्नगर्भेयं, भवता भूरजायत । स्वार्थादप्यधिको यस्य, परार्थो हृदयेऽभवत् । ॥ 69 ॥ यतः-शुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुष्पूरोदरपूरणाय पिबति श्रोतःपतिं वाडवो, जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ 70 ॥ ततः प्रत्युपकारार्थ, कृतज्ञः खेचरेश्वरः । प्रज्ञप्तिप्रमुखास्तस्मै, विद्या अर्पितवान् दश ॥ 71 ॥ प्राप्तविद्यः श्रियं देवी, प्रणम्य परमादरात् । कुमारोऽथ समं व्योगगामिना सुहृदाऽन्वितः ॥ 72 ॥ पुरो व्रजन् तरुश्रेणिफलपुष्पसमाहितम् । अपश्यत् शान्तिनाथस्य, चैत्यं काञ्चननिर्मितम् ॥ 73 ॥ युग्मं ॥ पयोभिर्निर्मलीभूय, चन्द्रकान्तविनिर्गतैः । प्रविश्य विधिना तस्मिन्, भृतो भावेन भूयसा ॥ 74 ॥ अभ्यर्च्य प्रतिमां पुष्पैः, श्रीशान्तेः सौरभातैः । पञ्चाङ्गेन प्रणामेन, प्रणम्य स्तुतवानिति ॥ 75 ॥ श्रीशान्ते ! जगतां नेतर्निजात्मप्रतिबिम्बतः । चिदानन्दमय स्वामिन् !, ममात्मानमलकुरु ॥ 76 ॥ विश्वसेननराधीशवंशाकाशविवस्वति । पद्मोल्लासपदे दृष्टे, त्वय्यासीन्मे दिनोदयः ॥ 77 ॥ यस्ते धत्ते शिरस्याज्ञां,तस्याज्ञां नाथ ! मूर्द्धसु । संपन्नवसुधाभोगा द्योपाभूपाश्च कुर्वते ॥ 78 ॥ त्वद्भक्तिकलिता ॥ 53 ॥ मुक्तामया दृढगुणान्विताः । वक्षःस्थले विराजन्ते, हारा इव शिवश्रियः ॥ 79 ॥ त्वत्स्वरूपमयं यस्य, सम्यक स्वान्तं भवेद्विभो ! / | तस्य विश्वत्रयैश्वर्यपदवी न दवीयसी ॥ 80 ॥ यन्मनस्त्वन्मयीभावं, दुग्धाम्बुवद्विभो ! ब्रजेत् । स एव सुकृती मूनं, भवेदासन्न। सिद्धिकः ॥ 81 ॥ दूरीकृततमा विश्वविदुरः सद्गुणालयः । श्रीशान्तिर्ददतां शान्ति, तीर्थेशोऽन्येऽपि शाश्वतीम् ॥ 82 ॥ इति स्तुत्वा Pi sNbhNdNgaa uNdni aa rNgN For Private Personel Use Only Page #114 -------------------------------------------------------------------------- ________________ स्थान. विंशति- जिनाधीश, श्रीशान्ति कान्तिभासुरम् । सोऽपश्यद्भारती देवी, मन्डितां तव भण्डपे ॥ 83 ॥ सर्वविद्वदनाम्भोजचतुष्पथप्रतिष्ठि- | ताम् । भक्तितोऽसौ नमस्कृत्य, तां स्तौति स्म सितद्युतिम् ॥ 84 ॥ सत्काव्यनादपक्षाभ्यां, भुव्न्त्र्य्चारिन्नी। देवी सरस्वती हंसी. रमतां मम मानसे ॥ 85 ॥ यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलच्चञ्चच्चन्द्रकचक्रचित्रितककपकन्याकलं यानि वाणी-वाणि : विचित्रभङ्गुरपदप्रागल्भ्यशृङ्गारिणी, नृत्यत्युन्मदनत्तेकीव सरस तद्वक्त्ररजाणे ॥ 86 ॥ इति स्ततिसधास्वादप्रसन्ना सा स्र्स्व्ती। वरं तस्मै ददौ वत्स !, कन्यां शान्तिमती भवान् ॥ 87 ॥ परिणीय परावादपदं मैत्रीमिवाद्भुताम् । भूयाद्विद्याधरस्वामी, योगी वैश्वर्यसंगतः ॥ 88 ॥ युग्मं । श्रीशान्तिवेइमतरतेन, ततो निर्गच्छता पुरः । दृष्टा शान्तिमती कन्या, लावण्यामृतसारिणी ॥ 89 ॥ ततोऽसौ चिन्तयामास, दोलालीलावलम्बिनी । उद्याने या मयाऽदर्शि, दर्शनानन्दकौमुदी ॥ 90 ॥ सैवेयं सुखसर्वस्वं, जीवितं जगतीतले । उपकारी महानेष, व्योमगो मे ततोऽभवत् ॥ 91 / / प्राच्यपुण्योदयादस्मिन्नानीतो विपिनेऽमना । येन लक्ष्मी महादेव्याः, सर्वर्त्तफलशालिनी ॥ 92 ॥ युग्मं । कन्यापि तं तदालोक्य, कुमारं कामसन्निभम् । बभार परमां प्रीति, रोमाञ्चोद्भिन्नकञ्चुका । / 93 ॥ उत्फुल्लचम्पक श्रेणेग्रथित्वा सा सुमस्रजम् । भूर्जपत्रं च गाङ्गेयं, स्वहस्तलिखिताक्षरम् ॥ 94 ॥ स्वधात्रीपाणिना प्रेषीत, तस्मै हार्दानुरागतः । मालामादाय तत्पत्रं, सोऽपि वाचितवान् यथा ॥ 95 ॥ वैतात्ये दक्षिणश्रेण्यां, नगरे शिवमन्दिरे । वज्रवेगोऽस्ति भूभर्ता, वज्रवेगा च तत्मिया ॥ 96 ॥ तयोः शान्तिमती नामा, नन्दनाऽहं वरार्थिनी । नैमित्तिकगिरा सौवपितुरादेशतस्तथा ॥ 97 ॥ पूजयन्ती प्रतिदिनं, श्रीशान्तिं भारती तथा । धाच्या समं सुखेनात्र, वसामि विजने वने ॥ 98 ॥ पुण्यपुण्योदयादद्य, भारत्या सुप्रसन्नया । अर्पितोऽस्ति वरो मां, भवानत्रभवान् गुणैः ॥ 99 ॥ समग्रोदा For Private & Personal use only Page #115 -------------------------------------------------------------------------- ________________ हसामग्रीसहितः प्रातरेध्यति । भवदागमनं श्रुत्वा पिता मे मुदितोऽधिकम् ॥ 100 ॥ ततः प्रसादमाधाय कृपाधाम नृपात्मज ! | एकरात्रं त्वया स्थेयं, वनेऽत्र हृदयंगमे ॥ 1 ॥ अवगत्येति पत्रार्थे, कुमारो हृदयंगमम् । पुष्पमालां हृदि न्यस्य, मीत्या प्रणयनीमिव ॥ 2 ॥ उन्निद्रस्नेहतो मुद्रां निजनामाङ्कितामसौ । कन्यायै प्रेषयामास, धात्र्या हस्ताम्बुजन्मना ॥ 3 ॥ वज्रवेगः मंगे तत्रागत्य नीत्वा च तं पुरे । सुतामुद्राहयामास ततस्तां रचितोत्सवम् ॥ 4 ॥ विद्यादौ तस्मै, पाणिमोचनपर्वणि । राज्यलक्ष्म्या समं दिव्यमणिमाणिक्यमण्डलीम् । / 5 ॥ तस्मिन्नवसरे नाट्योन्मत्तेन व्योमचारिणा । दुरात्मना हृतस्तस्य, सुमतिः परमः सुहृत् ॥ 6 ॥ प्रज्ञप्तिविद्ययाऽऽनीय, कुमारस्मृतयाऽर्पितः । न चिरस्थायिनी येन, विपत्सद्वृत्तशालिनाम् ॥ 7 ॥ ॥ युग्मं । / विधाय विधिवद्विद्यासाधनं क्रमतः सुधीः । जित्वा च खेचरं नाट्योन्मत्तं संग्रामकर्मणा । / 8 / / सम्राट् विद्याधरश्रेणेः, सोऽभूद् भूरिपराक्रमः । धर्मो जयति सर्वस्मिन्निति सत्यापयन् पदम् । / 9 / / युग्मं । / सोऽन्यदा शुश्रुवे धर्मदेशनां दयितासैखः । चारणश्रमणस्वामिजयन्तस्वामिना कृताम् । / 10 / / यथा - तीर्थे यात्रा विवेया निजकरकमलैः पूजनीया जिनेन्द्रा, धार्यं सम्यक्त्वरत्नं मनसि निरुपमं जन्तवश्चानुकम्प्याः । देयं पात्रेषु दानं सुकृतितनुभृतो माननीया विमायं, tIrthazazrItriPartner कसमा प्राप्यते येन पुण्य ॥ 11 ॥ ततोऽसौ तं नमस्कृय, सम्यक्तभूषितम् । शान्तिदेव्या समं सम्यग् श्राद्धधर्ममशिश्रियत् ॥ 12 ॥ शाश्वताशाश्वतान्यचेत्यानि निखिलान्यपि । प्रणम्य भक्तितः सम्यगृष्टिनैर्मल्यहेतवे ॥ 13 ॥ जगृहे1 प्रभाते 2 कलत्रेण सहितः 3 निष्कपट 4 पवित्रा ॥ 54 ॥ Page #116 -------------------------------------------------------------------------- ________________ विशति रुणदेवेन, फलं साम्राज्यसंपदः । विवेकी यत् श्रियं प्राप्य, सत्कार्य न प्रमाद्यति ॥ 14 ॥ युग्मं ॥ दवाऽय वज्रवेगाय, श्रेणिद्वयनृपश्रियम् । शान्तिदेव्या सह श्रीमानरुणः खेचरेश्वरः ॥ 15 ॥ दिव्यं विमानमारूढः, प्रौ दैविद्याधरैर्वृतः । नानाऽऽतोद्यनिनादेन, गर्जयन् व्योममण्डलम् ॥ 16 ॥ प्रापत् कृतोत्सवे पारः, पुरे श्रीमणिमन्दिरे । निजतातपदाम्भोज, विनीतात्मा ननाम च ॥ 17 ॥ विभिर्विशेषकं ॥ मणिशेखरभूपालः, स्वाङ्गजश्रीविलोकनात् । विदधे मुदितस्वान्तः, सदुत्सवपरम्पराम् ॥ 18 ॥ निजराज्यपदे न्यस्य, तनयं सुनयोज्ज्वलम् । मुनिप्रभगुरोः पार्श्वे, राजा जग्राह संयमम् ॥ 19 ॥ श्रीमानरुणदेवोऽपि, प्रजा इव निजप्रजाः । पालयन दर्शयामास, पन्थानं न्यायधर्मयोः । / 20 / / श्रीपद्मप्रभगौराङ्गं, पद्मशेखरमाजम् । अजीजनत्क्रमाच्छान्तिदेवी राज्यधुरन्धरम् ॥ 21 ॥ मधुमासेऽन्यदा गच्छन् , लीलोद्यानं स लील्या। मणिशेखरराजर्षि, प्रशान्ताशेपकल्मषम् ॥ 22 ॥ दृष्ट्वा दृष्टयुत्सवाकारमनगारं पुरो बहिः । सरमार प्राक्तनी जाति, जगतीजानिरात्मनः । / 23 / / तथाहि-शुक्तिमत्यां पुरा पर्या, महारम्भान्वितोऽजनि । क्रूरकर्मा गृही श्रीमान्, वैद्यो विद्याविदग्रणीः ॥ 24 ॥ धनकदृष्टिना नानाकूटयोगोपदेशतः । तेनायुर्वेदिना कस्को, लोको नो वञ्चितः क्षितौ ? ॥ 25 / / तस्यान्यदा गृहे कश्चिद्वेषजार्थी तपोनिधिः । गुरुणा प्रेषितः प्रापन्मुनिर्धर्म इवाङ्गवान् । / 26 / / विशुद्धमौषधं तस्मै, स वैद्यः प्रददौ स्वयम् । मुनिनाऽपि तदाऽऽदेशि, तस्यैव हितहेतवे । / 27 ॥ प्रायश्चकित्सिकं शास्त्रं, बह्वारम्भैककारणम् । पापश्रुततयाऽऽख्यातं, निमित्तं दुर्गतेः परम् ॥ 28 ॥ ज्योतिःशास्त्रं चिकित्सा च, धातु 1 स्वपुत्रः 2 पुत्रादीन 3 भपाद: Jan Education Intematon For Private Personel Use Only Page #117 -------------------------------------------------------------------------- ________________ वादोऽथ वैद्यकम् । पात्रं विना न देयानि पापव्यापृतिदर्शनात् ॥29॥ तथापि भवता भद्र, मुनीनां विरतात्मनाम् । कल्प्याषधानि देयानि यथायोगं स्वभक्तितः । / 30 / / संप्राप्तिर्बोधिबीजस्य, येनागामिनि जन्मनि । भवतोऽपि भवेन्नूनं, मुक्तिशर्मनिबन्धनम् ॥ 31 ॥ यतः - - गृहिणां गृहिधर्मस्य, सारमेतत्परं स्मृतम् । यथाशक्ति सुपात्रेषु, दानं यच्छुद्धवस्तुनः ॥ 32 ॥ ततः प्रभृति साधूनां दयार्द्रहृदया मना । क्वचित्क्वचिददौ कल्प्यइअउषधानि विविधान्यपि ॥ 33 ॥ आर्त्तध्यानात्परं मृत्वा, स जज्ञे वानराग्रणीः । वानरीणां पतिः पञ्चशतीनां काननावनौ । / 34 / / सोऽन्यदा जातिमस्मार्षीत्सशल्यमुनिदर्शनात् । यद् दृष्टा अपि जन्तूनां साधवः स्युः शिवावहाः ॥ 35 / / प्राग्भवाभ्यासतः साधुमौषधीभ्यामसौ व्यधात् । गतशल्यं भवाम्भोधेः, पारमाप च तत्क्षणात् ॥ 36 ॥ न्यवेदि साधुना तस्मै, धर्मो निश्छद्मचेतसा । पीयूषादपरं किञ्चित्किमिन्दुर्भुवि वर्षति 1 / / 37 / / वानरोऽपि ततः प्राप्य, बोधिलाभं मनोहरम् । त्रिदिनीं पालयामास, सम्यग् सामायिकं व्रतम् । / 38 / / ततोऽनशनमाराध्य, मुनेर्वाचा प्रशान्तहृत् । त्रिपल्यासुरसौ स्वर्गे, सौधर्मे त्रिदशोऽजनि । / 39 / / ज्ञानेनावधिना ज्ञात्वा तं मुनिं गुरुसन्निधौ । गत्वा स्वरूपमाख्याय, नत्वा देवो दिवं ययौ । / 40 / / ततश्च्युतोऽभवद्देवोऽरुणदेवाभिधो नृपः । संस्मृत्येति निजां जातिं, सोऽप्यनंसीन्मुनिं पुनः । / 41 / / विमुच्य प्रतिमां तस्मै, धर्माशीर्वादपूर्वकम् । प्रददौ स मुनिर्धर्मदेशनाममृतस्रवाम् ॥ 42 ॥ न्यग्रोधे दुर्लभं पुष्पं, दुर्लभं स्वातिजं पयः । दुर्लभं मानुषं जन्म, दुर्लभं जिनशासनम् ॥ 43 ॥ कल्पद्रुस्पर्शपाषाणदक्षिणावर्त्तशङ्खवत् । तत्रापि दुर्लभं राजन् ! तव श्रद्धानमन्तरम् ॥ 44 ॥ जिनेन्द्रो देवता तत्र, सर्वज्ञः सर्वदोषहृत् । निश्छद्मत्रह्मपूतात्मा, सर्वसाद्यहृद् गुरुः ॥ 45 ॥ क्षमादिर्दशधा धर्मः, शिवशर्मपदं पुनः । एतानि त्रीणि तत्वानि, प्रणीतानि जिनागमे ॥ 46 ॥ रत्नत्रयमिदं 119911 Page #118 -------------------------------------------------------------------------- ________________ विशति सम्यग् , यः श्रद्धत्ते शुभाशयः । तस्य भव्यत्वपाकेन, भवेच्चारित्रयोग्यता ॥ 47 ॥ तदेशसर्वविरतिस्वरूपाभ्यां द्विधा स्मृतम् । तवाद्यं गृहिणां प्रोक्तं, द्वितीयं तु जितात्मनाम् ॥ 48 ॥ देशचारित्रमाराध्य, प्राणी देवत्वमश्नुते । सिद्धिगामी भवेन्नूनम, सर्वसंयमपालनात् । / 49 ॥ मुहर्तयात्रं चारित्रं, यदि स्यानिष्कषायिकम् । वैमानिकपदैश्वर्य, भवेत्प्रायस्तदाऽङ्गिनः ॥ 50 ॥ इत्याकर्ण्य गिरं साधोः, प्रबुद्धोऽसौ महीपतिः । पद्मशेखरपुत्राय, पवित्राय नयश्रिया ॥ 51 ॥ वितीर्य निजसाम्राज्य, निर्मिताष्टाहिकोत्सवम् । स श्रीमभमुनीन्द्रस्य, पाश्चै शिश्राय संयमम् ॥ 43 / / युग्मं ॥ शान्तिदेवी तदा देवी, संवेगरसपूरिता । दीक्षां जग्राह जैनेन्द्रीमनेकांहःक्षयक्षमाम् । / 53 / / अधीयन् द्वादशाङ्गानि, स्थानकानां फलं महत् । अन्यदाऽरुणराजर्षिः, शुश्राव गुरुसन्निधौ ॥ 54 ॥ एकादशे पदे साधुः, सम्यग्ज्ञानोपयोगवान् । विधा शुद्धेन विधिना, कुर्वन्नावश्यकक्रियाम् ॥ 55 / तीर्थकृत्पदमासाद्य, मोदते मुक्तिसंपदा । आवश्यकोपयुक्तस्य, गुर्वी स्यानिर्जरा यतः ॥ 56 ॥ यतः-आवश्यकेषु शान्तात्मा, सोपयोगमना मुनिः । दुर्जराण्यपि कर्माणि, तत्क्षणाज्झरति ध्रुवम् ॥ 57 ॥ श्रुत्वेत्यरुणराजर्षिः, सोऽभिग्रहमजिग्रहत् । पञ्चधाऽपि । परित्यज्य, प्रमादं विषमेष्वपि ॥ 58 ॥ आवश्यकेषु सर्वेषु, सदा सामायिकादिषु । सम्यक् स्वान्तोपयोगेन, विधा कार्यो मयोद्यमः ॥ 59 ॥ युग्मं । सामायिके ततः सम्यक, संयमामलतावहे । कृतसम्यक्त्वनर्मल्ये, चतुर्विशतिसंस्तवे । / 60 ॥ कुर्वनिश्च्छद्म सर्वत्र, सावधानतयोद्यमम् । राजर्षिस्तीर्थकृत्कर्म, स्वसत्ताकं विनिर्ममे ॥ 61 ॥ चतुर्भिः कलापकं । षणमासावधि । राजर्षेस्तस्याकारि परीक्षणम् । लक्ष्मीदेवतया घोरैरुपसर्गशतैरपि ॥ 62 ॥ शब्दरूपरसस्पर्शविषयैः सुखहेतुभिः । क्वचिद्देवाङ्गनावृन्दरमन्दानन्ददायिमिः ॥ 63 ॥ योगिनोऽपि स्पहामात्रैर्हावभावपुरस्सरम् । प्रार्थितोऽपि स निर्यन्थः, snehagarbha pade pade -oproan0000049300498020-000000000000000000000 Jan Education Intematonal For Private 3 Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ 80- 800300a96000000000000 // 64 // अप्रीतिकारिभिः क्यापि, दुवाक्यः क्रकचोपमः । वृथव दोषमुद्घोष्य, भत्सितोऽप्यप्रियङ्करः ॥ 65 ॥ न रागद्वेषकालुष्यनिर्मितं निर्ममाग्रणीः । अतीचारं परं कालातिक्रमं च मनागपि । / 66 / / आनिन्ये समताशाली, प्रष्ठोऽसौ वरतुवेदिषु । विशेषेण विधा शुद्धो, बस्त्वावश्यककर्मसु ॥ 67 ॥ पञ्चभिः कुलकं । श्रीदेवी मुदितस्वान्ता, प्रादुर्भूय ततो मुनिम् । वन्दित्वा क्षमयामास, तन्वती सद्गुणस्तुतिम् । / 68 ॥ धन्योऽसि त्वं महाभाग ! वन्द्योऽसि स्वर्गिणामपि । शब्दादिकगुणग्रामैरभिरामर्मया कृतः ॥ 69 ॥ रागद्वेषोदयः क्वापि, भवतो भवतोयधेः । पूर्णिमेन्दूदयप्रायो, यस्य नासीन्मनागपि ॥ 70 ॥ त्रिभिर्विशेषकं । / प्रायेण बहवः सन्ति, द्रव्यावश्यककारिणः । सन्तीह कतिचिनावावश्यकेषु रताः पुनः ॥ 71 / / स्तुत्वैवं बहुमानेन, नमस्कृत्य पुनः पुन्ः। श्रीजंगाम निजं धाम, तद्गुणग्रामरञ्जिता ॥ 72 ॥ चारित्रधर्ममाराध्य, क्रमाद्राजर्षिरुत्तमम् । देवोऽभूद् द्वादशे स्वगें, स्वर्गेश इव संपदा ॥ 73 / / ततश्च्युतो विदेहेऽसौ, पदवीमहतोऽद्भुताम् । आसाद्यावद्यमुक्तात्मा, परमात्मा भविष्यति ॥ 74 ॥ एवं निशम्यारुणदेवभूभृतो, वृत्तं जिनाधीशपदाप्तिभासुरम् । आवश्यकेष्वाहतिरात्मशक्या, सदा विधेया विविधोपयोगात् ॥ 7 ॥ ॥ इत्येकादशस्थानकेऽरुणदेवकथानकं संपूर्ण ॥ अथ द्वादशस्थानके विवेकिना निर्मलं शीलं पालनीय, यतः-नृषु चक्री सुरेन्चिन्द्रः, पूज्येषु श्रीजिनेश्वरः । यथा मुख्यस्तथा ब्रह्मवतं सर्ववतेष्वपि ॥ 1 ॥ चिन्तामणिः करे तस्य, तस्य कल्पद्रुमो गृहे । कामधुग् सविधे तस्य, यस्य शीलं समुज्ज्वलम् ॥ 2 ॥ तचाष्टादशभेदं, यथा-दिव्यौदारिकामानां कृतानुम्तिकारितैः। मनोवाकायतस्त्यागो, ब्रह्माष्टादशधा matam For Private Personel Use Only Page #120 -------------------------------------------------------------------------- ________________ trishti||57|| || 3 | अथवा त्रिविधं शीलं यथा - सदाचारशीलं अष्टादशसहस्राङ्गलक्षणं नवब्रह्मगुप्तिसनाथब्रह्मत्रतपालनं च यतः - सुद्धं समा यारम निन्दणिज्जं, सहस्साट्ठारस लक्खणं च । बंभाभिहाणं च महावयंति, सीलं तिहा केवलिगो वयंति ॥ 4 ॥ तच्च यतिभिः सर्वाङ्गनापरिहाररूपं दशब्रह्मचर्य समाधिसहितं मनोवाक्कायैः कृतकारितानुमोदनावर्जनेन यावज्जीवं पालनीयं, गृहमेधिभिरित्वरापरिगृहीतविधवापणाङ्गनादिपरिहारेण स्वदार संतोषरूपं यावज्जीवं पञ्चपर्यादौ स्वदारानभिगमनं च पालनीयं, तथा शीलं द्विविधधर्मसाररूपं सकललोकपूजनीयं च यतः - प्राणभूतं चरित्रस्य, परब्रह्मेककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ 5 ॥ कुलकलङ्कं लुम्पते पापपङ्कं, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुखर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ लीलम् ॥ 6 ॥ * जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुनं, जत्तिय भए धरि ॥ 7 ॥ कण बंभचर, धरंति सवाउ जे अ सुद्धमणा । कप्पंमि बंभलोए ताणं नियमेण उववाओ ॥ 8 ॥ द्वादशे निरतीचा, तद्धार्यं विशदं बुधैः । जिनेन्द्रपदवी येन, प्राप्यते चन्द्रवर्मवत् ॥ 9 ॥ इहैव भरतक्षेत्रे, पवित्रजनसद्मनि । माकन्दीपुर पुण्यात्मा, चन्द्रवर्मा नृपोऽभवत् ॥ 10 ॥ बद्धमुष्टिरपि स्वर्गश्रियं सर्वेषु वैरिषु । रणे यच्छन् कृपाणोऽस्य, गतकारो + शुद्धः समाचारोऽनिन्दनीयः सहस्राष्टादशलक्षणं च । ब्रह्माभिधानं च महाव्रतमिति शीलं त्रिधा केवलिनो वदन्ति ॥ 4 ॥ * यो ददाति कनककोटीः अथवा कारयति कनकजिनभवनम् । तस्य न तावत्पुण्यं यावद् ब्रह्मत्रते धृते ॥ 7 ॥ 1. कायेन ब्रह्मचर्य धारयन्ति सर्वायुषं ये च शुद्धमनसः करूपे लोग नियमेनोपपातः ॥ 2 ॥ 20: 2 कृपण: स्थान0 Page #121 -------------------------------------------------------------------------- ________________ बभूव न ॥ 11 ॥ विनयेन समं विद्या, साकं दानेन संपदः । निवासं विदवर्यस्मिन् भूभुजि ज्यायसि श्रिया ॥ 12 ॥ तस्य चन्द्रावली देवी, त्रिलोकीतिलकोपमा । आसी निस्सीमसौभाग्या, श्रीरामस्येव जानकी ॥ 13 ॥ तया दयितया भूमान् श्रियेव पुरुषोत्तमः । प्रीतिमान् विरतो नित्यं, नारीष्वन्यास्वजायत ॥ 14 ॥ तत्रान्यदा चतुर्ज्ञानजगच्चैक्षुः समागतः । श्रीमांश्चक्रेश्वरः सुरिस्तन्वन्नानातपःस्थितिम् ॥ 15 ॥ तुङ्गं सिंहासनं हैमं, मेरुशृङ्गमिवोज्ज्वलम् । तस्यासनकृते देवैर्मुदितैस्तत्र निर्ममे ॥ 16 ॥ तमानन्तुं महीनेता, वनपालगिराऽगमत् । भक्तिमान् श्रेष्ठिसामन्त प्रमुखैर्नागरैर्वृतः ॥ 17 ॥ तत्रागच्छन् भुवः स्वामी, नयनानन्ददायिनौ । कायोत्सर्गासनौ साधू, सिन्धू इव शमश्रियः ॥ 18 ॥ निरीक्ष्य कनकाम्भोजदीधिती गुरुसन्निधौ । नत्वा सविस्मयस्वान्तः, सूरिराजं व्यजिज्ञपत् ॥ 19 ॥ युग्मं ॥ अमुना मुनियुग्मेन तिग्मांशूपमतेजसा । यौवने हेतुना केन, गृहीतं दुष्करं व्रतम् 1 ॥ 20 ॥ गुरु: स्माह महाराज!, शृणु वैराग्यकारणम् । अनयोर्दधतोः साधुगुणानां सप्तविंशतिम् ॥ 21 ॥ कुशस्थलपुरे श्रेष्ठी, मदनः सदनं shriyH। अजायत गुणश्रेणिसज्जसज्जनमण्डनः ॥ 22 ॥ आधा चण्डा प्रचण्डा च द्वितीया दयिते उभे । तस्याभूतां महापापमत्सरग्रस्तचेतसौ ॥ 23 ॥ ययोरासीन्मनः प्रीत्यै सततं कलहे लयः । न पुनः क्वापि सस्नेह, स्वभर्तुः कलहेलयः ॥ 24 ॥ चत्वारस्तनयास्तस्य, veshmaalngkRtikaustubhaaH| ताभ्यां जाताः क्रमादासन्, मनोविश्रामभूमयः ॥ 25 ॥ क्रमेण निर्ययौ लक्ष्मीस्तद्गृहाञ्चिरसंचिता । कल1 स्त्रिया 2 भास्वान् 7 सूर्य 0 8 आमन्निति क्रिया उपचारोऽर्थो वा. 3 विविधतपोमर्यादम् 4 समुद्र 5 सुवर्णकमलते जसौ 119011 Page #122 -------------------------------------------------------------------------- ________________ स्थान viNshti॥50॥ त्रयोस्तयोनित्यकलहोद्वजिता किमु ॥ 26 ॥ प्रचण्डासुखमूढात्मा, प्राप्तोऽसौ बहुमिदिनैः । चण्डालयेऽन्यदा श्रेष्ठी, यन्नवं स्वदतेऽधिकम् ॥ 27 ॥ चण्डा चण्डाशयोत्पाट्य, मुशलं विकटाकृतिः । मुमोच सहसा हन्तुं, तं भर्तारमपि क्रुधा ॥ 28 ॥ तद्भयेन पुनः श्रेष्ठी, नष्टः पश्चाद् द्रुतं क्रमैः । तत्पृष्ठौ पन्नगीभूयायासीन्मुशलमप्यहो ॥ 29 ॥ समीपं स प्रचण्डाया, आगाप्याकुलमानसः । ऊर्वशीव पुरूद्वत, साऽपीति स्माह तं तदा ॥ 30 ॥ आर्यपुत्र ! भृशं श्वासपूरितानननासिकः ॥ स्वेदवान् अथवस्त्रस्त्वं, वेगादेवागतः कथम् ? ॥ 31 ॥ सोऽभ्यधान्मुशलं. मुक्तं, हन्तुं मां कोपचण्डया । चण्डया पन्नगीभूय, पृष्ठावायाति सत्वरम् ॥ 32 ॥ ततोऽहं वेश्मनस्तस्याः, पापाया द्रुतमागमम् । जवान्याकुलः पाहि, पाहि मां प्राणवल्लभे ! ॥ 33 ॥ एवं वदत एवास्य, स भोगी भीषणाकृतिः । फुत्कार पयन् घोरः, सर्व यावदुपाययौ ॥ 34 ॥ अङ्गोद्वर्तनसंजातमलसंभारवर्तिकाः । निर्मुक्ताः संमुखं तस्य, पन्नगस्य समन्ततः ॥ 35 ॥ दयितं रक्षितुं तावल्लब्धलक्षतया तया । अवधैकपदं विद्या, पठित्वा तत्क्षणादपि ॥ 36 ॥ युग्मं ॥ सहसा नकुलीभूय, प्रसर्पन्तं जबोद्धतम् । स तं भक्षयामास, अहो चित्रं तयोर्महत् ॥ 37 ॥ स्वस्थीभूतस्ततः श्रेष्ठी, निशि तस्या गृहे स्थितः । दध्यौ स्वान्ते प्रिये ! एते, उमे अपि दुराशये ॥ 38 ॥ मन्त्रतन्त्रौषधश्रेणिपूरिते सुकृतोज्झिते । एते करिष्यतः कोपं, साकं यदि ममोपरि ॥ 39 ॥ तदा मे धर्ममुक्तस्य, मरणं शरणं विना । अकालेऽपि समायातं, लोक्यसुखापहम् ॥ 40 ॥ युग्मम् । तस्मादहमितः स्थानादास्यमादाय vegtH। kvacidanyatra गच्छामि, यत्र स्यात्सुकृतागमः ॥ 41 ॥ इति निध्याय शुद्धात्मा, त्यक्त्वा ते दयिते रयात् । ततो देशान्तरं गच्छन् , स सांकाश्यपुरं ययौ ॥ 42 ॥ भानुनामा * अनुमान्ण् rhsnN ann annNloo For Private Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ रमाधाम, श्रेष्ठी तवास्ति नैगमः । भार्या भानुमती तस्य, चत्वारश्च तयोः सुताः ॥ 43 ॥ पुत्री विद्युल्लता विद्युल्लतेव द्युतिशालिनी । नानाविज्ञाननिष्णातौ, तथा प्राणप्रिया पितुः ॥ 44 ॥ युग्मं ॥ तस्मै तां स ददौ श्रेष्ठी, गोत्रदेव्या निदेशतः । प्रायेण हि सुवृत्तस्य, न चिरं स्थायिनी विपत् ॥ 45 ॥ नवोढया तया साकं, स भुजन् पञ्चधा सुखम् । मदनः सदने तस्यास्तस्थौ वर्षाणि कानिचित् ॥ 46 ॥ अन्यदा मदनश्रेष्ठी, प्राचीनसदनद्वयं । स्मृत्वा पुत्रकलत्रादिचिन्ताविवशमानसः ॥ 47 ॥ विद्युल्लतां मियां पृष्ट्वा, जगाम स्वपुरं प्रति । तस्मै करम्बकं सापि, पथि पाथेयमर्पयत् ॥ 48 ॥ युग्मम् । एकाकी स ततो मोहात्, सपाथेयः पथि वजन् । तापसातिथये प्रादात्तदद्ध भोजनक्षणे ॥ 49 ॥ अन्नदानं सदा देयं, सत्पात्रेषु विशेषतः । स्ववित्नाथनुसारेणा, धीमता सुकृतार्थिना ॥ 50 ॥ अतिथीनथिनो दुःस्थान्, भक्तिशक्त्यनुकम्पनैः । कृत्वा कृतार्थानौचित्यादोक्तुं युक्तं महात्मनाम् ॥ 51 ॥ उपाविशत्सरस्तीरे, भोजनार्थ स यावता । प्रतीक्षस्व क्षणं तावन्नभोगीरित्यजायत ॥ 52 / / विवेकी स क्षणं तस्थौ, यावताऽकृतभोजनः । मेषीमूय समायासीत्तावत्तत्र स तापसः ॥ 53 ॥ स तं ताग्विधं दृष्ट्वा, दध्यौ विस्मितमानसः । किमेतदथवा स्त्रीणां, चरित्रं गहनं यतः ॥ 54 ॥ * रविचरियं गहचरियं, ताराचरियं च राहचरियं च । जाणंति बुद्धिमंता, महिलाचरियं न जाणंति - --------- ॥ 8 // 1 रक्ष्मीस्थानम् 2 वणिक् 3 कुशला शकम x रविचों ग्रहचर्या ताराचर्या च राहचर्या च । मानन्ति बुद्धिमन्नो महेलाचरितं न जाननि पक्षिणां पदपङ्क्तिः । महिलानां हृदयमार्गः त्रीण्यपि लोके नैव दृश्यन्ते ॥ 2 ॥ म पदानि जटा बनि आकाश For Private & Personel Use Only Page #124 -------------------------------------------------------------------------- ________________ थाम. HalE018 vishti-16||55|| मच्छपयं जलपंथे, आगासे पंखियाण पयंपती । महिलाण हिययमग्गो, तिन्नि वि लोए न दीसंति ॥ 56 ॥ इति, वजनेष ततो मेषः, सांकाश्यं पत्तनं प्रति । विद्युल्लतागृहं प्रापदहो कार्मणमुत्कटम् ॥ 57 ॥ मदनोऽपि रहोवृश्या, समं tena Mal कुतूहली । आगत्य बहिरेवास्थाद्वेश्मनो विजने क्वचित् ॥ 58 ॥ विद्यल्लता गृहायातं, तं मेषं वीक्ष्य यष्टिमिः । निर्दयं ताड यामास, स्तम्भे बच्चा दुराशया ॥ 59 ॥ वारिता सा जनैर्दुष्टा, नैव तिष्ठति वक्ति च । यो भक्षति करम्बं हि, विडम्बं स सहिध्यति ॥ 60 ॥ सोपशान्ता सखीवाचा, ततस्तं मन्त्रवारिणा । यथावस्थितरूपं तं, तापसं निर्ममे क्षणात् ॥ 61 ॥ भयमान्तमनाः श्रेष्ठी, ततचिन्तामिति व्यधात् । ताभ्यामप्यधिका योषिदहो एषा विशेषतः । / 62 / / अयासौ तामपि त्यत्वा, राक्षसीमिव साहसी । हसन्ती स्वश्रिया स्वर्ग, हसन्ती नगरी ययौ । / 63 ॥ तत्र श्रीऋषभस्वामिचैत्ये चन्द्रांशुनिर्मले । आहती प्रतिमां नत्वा, परमां प्रीतिमाप सः । / 64 ॥ तवागतेन पूजार्थ, धनदेवेन धीमता । पृष्ठोऽवक् मदनश्रेष्ठी, स्वस्वरूपं यथास्थितम् । / 65 / / धनदेवोऽवद्भद्र :, किमेतत्कौतुकं तव । यद्भवन्ति स्त्रियः प्रायः, कौटिल्यैकनिकेतनम् । / 66 ॥ यतःआवतः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । अग्राह्यं यन्महद्भिर्नरवरवृघभैः सर्वमायाकरण्डं, स्त्रीयन्वं केन लोके विषममृतमयं शर्मनाशाय सृष्टम् ? ॥ 67 ॥ आकर्णय सकर्ण! त्वं, स्वरूपं मम वेइमनः । तापोपशान्तितः स्वान्तं, यत्ते शीतलतां श्रयेत् ॥ 68 ॥ इभ्यो धनपति ना, पुराऽवैवाभवत्कृती । धनसारो धनदेवश्च, तस्याभूतां सुतावुभौ ॥ 69 ॥ क्रमाद्धनपती जाते, स्वर्नारीनयनातिथौ । सम्पदोऽपि ततो नेशुस्तत्स्नेहादिव वेइमतः । / 70 ॥ भ्रातगइ तु ततो जातो, पृथग प्रथग्गृहे स्थितौ। न भवेत्स्वजननेहः, पायो यन्संपदं विना । / 71 ॥ For Private Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ धनदेवः पुनः कन्यां धन्यामन्यामुदूढवान् । सपल्या सह तत्प्रीतिमवेत्य स व्यचिन्तयत् । / 72 / / प्रायः परस्परं वैरं, सपत्नीनां स्वभावतः । नागानामिव गेहेषु वीक्ष्यते श्रीमतामपि । / 73 / / अनयोरुभयोरस्ति, परा प्रीतिः परस्परम् । केनचिद्धेतुना भाव्यं, ततोऽहं विलोकये ॥ 74 ॥ ध्यात्वेति कैतवात् कृत्वा, स्वदेहापाटवं मनाक् । सकालेऽपि स सुष्वाप, दृढवस्त्रावृताननः ॥ 75 ॥ निद्रायमाणं तं वीक्ष्याचचक्षे दयिताऽऽदिमा । सज्जीभव जवाज्जामे !, यद्यावस्तत्र साम्प्रतम् । / 76 / / सापि शृङ्गारमादाय, तदुक्तिप्रेरिता सती । गन्तुं समुत्सुका जज्ञे, सपल्या समुदा~ सह । / 77 / / ततः पुराद्वहिर्गत्वा, ते स्वमन्त्रानुभावतः । यवदाम्रं समारुह्य, जग्मतुर्नभसि द्रुतम् । / 78 / / तावत्स कौतुकी भर्त्ता, समं ताभ्यां शनैः शनैः । संधानेन निजं बधवा, चूतमूलेऽगमद्रहः ॥ 79 ॥ आम्रोऽपि दक्षिणाम्भोधिं, वेगादुल्लङ्घय तद्द्विरा । रत्नद्वीपपरिष्कारे, पुरे रत्नपुरे ययौ ॥ 80 ॥ तदुद्याने विमुच्याम्रं, ततरते श्रेष्ठिनः प्रिये । उत्तीर्य प्रापतुर्मध्ये, पुरं सोऽप्यनुजग्मिवान् ॥ 81 ॥ तस्मिन्नवसरे तत्र, पाणिग्रहमहो महान् । श्रीदत्तस्य कुमारस्य, वसुदेवाङ्गजन्मनः ॥ 82 ॥ श्रीपुञ्जश्रेष्ठिनः पुष्या, श्रीमत्या सह वर्त्तते । स्फूर्जत्तूर्यं प्रतिध्वानवाचालितदिगाननः । / 83॥ युग्मम् । विस्मितस्तद्गृहद्वारे, तदुत्सवदिदृक्षया । धनदेवस्तदा तस्थौ, त्यक्त्वा तद्दयिताद्वयम् ॥ 84 ॥ संप्राप्तः सपरीवारस्तोरणद्वारि यावता । कुकर्मोदययोगेन, तावता मृतिमाप्तवान् ॥ 85 ॥ सशोकः स्वजनैः साकं, वसुदेवोऽथ दुःखवान् । पश्चात्स्वगृहमायासी द्वैचित्र्यं कर्मणामहो । / 86 / / ततस्तां देवतादेशाद्धनदेवः स दैवतः । उपयेमे हि सर्वत्र, भाग्यं 1 वेगेन 2 भगिनि ! 3 सप्रमोदया 4 उत्तरीयेण 5 मध्यगने 6 विधेः 7 परिणिन्ये ॥ 59 ॥ Page #126 -------------------------------------------------------------------------- ________________ विशति न 118011 जागर्त्यभङ्गुरम् । / 87 / भ्रान्त्वा स्वैरं पुरस्यान्तस्ते उभे अपि लीलया । द्रष्टुं तदुत्सवश्रेणिं, तत्रायाते दुराशने ॥ 88 ॥ धनदेवं पतिं वीक्ष्य, तदाऽन्योऽन्यमजल्पताम् । आर्यपुत्रः समायाषीदयमत्र कथञ्चन । / 89 / / अथवाऽत्र कथं प्राप्तिस्तस्य द्वीपे - ब्धिमध्यगे । भूयः प्रकारैः सादृश्यं, परमस्मिन्निरीक्ष्यते । / 90 / / इत्याकूता कुलस्वान्ते, तदुत्सवपरम्पराम् । चिरं नेत्रातिथीकृत्य, जग्मतुरते पुराद्वहिः । / 99 / / सिचयस्याञ्चवले तस्याः, कुङ्कुमेन तदाऽलिखत् । निजस्वरूपबोधार्थ, लोकमेकं सुवीर्यथा । / 92 ॥ क हसन्ती रत्नपुरं, क्व क्वासौ गगनमण्डनश्चतः । धनपतिसुतधनदेवो, विधेर्वशात्सुखकृते वृत्तः । / 93 / / विनिर्मायेत्यभिज्ञानं, कायचिन्तामिषेण सः । रहोवृध्या समं ताभ्यां प्रियाभ्यां बहिराययौ । / 94 / / तथैवाप्रयोगेण, श्रेष्ठी प्राप्य निजं पुरम् । स्वशय्यायां निशाशेषे, निद्रया सुखमन्वभूत् । / 95 / / प्रभातेऽथ तमालोक्य, सकङ्कणकरं प्रियम् । उदृढः क्काप्यसौ सत्रावित्याह स्म ततो मियः ॥ 96 ॥ ततो दवरकं लब्ध्याऽभिमन्ध्य दक्षिणे करे । निवध्य स शुक्रीचक्रे, वृद्धादेशेन दुष्टा ॥ 97 ॥ अथोच्चावचया वाचा, स ताभ्यां तर्ज्यतेऽन्वहम् । वामनुवाऽथवा को न, सुधीरप्यभिभूयते ? ॥ 98 ॥ श्रीपुञ्जः प्रातरालोक्य, श्रीमत्याः सिचयाले । आर्या तां वर्णकव्येक्तवर्णी निर्णीतवानिति ॥ 99 / / हसन्तीनगरीवासी, जामाताऽसौ कथञ्चन । अत्रागत्य सुतामेतां, पाणौ कृत्वा गतः पुनः ॥ 100 ॥ तस्यां सागरदत्तेन, व्यवसायार्थं गच्छता । लेखं संप्रेषयामास, तरमै हारेण संयुतम् ॥ 1 ॥ सोऽपि तस्यां क्रमात्प्राप्तः, कुशली तत्कलत्रयोः । लेखं हारसमं दवा, श्रीपुञ्जोक्तं न्यवेदयत् ॥ 2 ॥ 1 उच्चनीचया 2 वर्णने निरणानि अक्षराणि यस्याम स्थान0 Page #127 -------------------------------------------------------------------------- ________________ निशम्य सार्थवाहोक्तं, कैतवैकनिकेतनम् । इति प्रत्यूचतुस्तस्मै, दयिते ते दयोज्झिते । / 3 / / तामलिप्तं पुरं प्राप्तो, नृपकार्य। विशेषतः । आर्यपुत्रः श्रियः पात्रं, प्राणेभ्योऽप्यतिवल्लभः ॥ 4 ॥ परं प्रचलता तेन, पियेणैवं निवदितम् । असौ मनोविनोदाय, श्रीमत्याः शुकपुङ्गवः ॥ 5 ॥ कस्यचित्पाणिना प्रेष्यो, निवेश्य स्व्र्न्न्प्न्य्ज्रे। निवेति शुकस्ताभ्यां, सार्थेशाय समर्पितः ॥ 6 ॥ युग्मम् ॥ सोऽपि प्राप्य निजं स्थानं, श्रीपुञ्जस्यार्पयत् शुकम् । श्रेष्ठ्यपि श्रीमतीपुध्यास्तं पुनः भीतिहेतवे ॥ 7 ॥ तस्याः कीरेण तेनासीनानाशास्त्रविनोदतः । भूयोभाषाविशेषेण, वदता प्रीतिरान्तरा ॥ 8 ॥ श्रीमती तत्करे बद्धं, ताभ्यां मन्त्राभिमन्वितम् । अन्यदा छोटयामास, सूत्रं तत्पुण्ययोगतः ॥ 9 ॥ वर्यसौन्दर्यरूपश्रीर्धनदेवोऽजनि क्षणात् । जहर्षुः स्वजनाः सर्वे, किमेतदिति विस्मिताः ॥ 10 ॥ तमालोक्य परात्मानमिवामलमहोऽद्भुतम् । श्रीमती प्राप निष्पापा, योगिनीव परां मुदम् ॥ 11 ॥ ततः पृथग्गृहे तस्थौ, श्रीपुजश्रेष्ठिनाऽर्पिते । सर्वाङ्गभोगसंभोगपूरितेऽसौ तया समम् ॥ 12 ॥ श्रीपुज्ञोऽथ क्रमाज्जाते, यशःशेष स्वकर्मतः । श्रीमत्या सममायासीद्धनदेवः पुरे निजे ॥ 13 ॥ प्रतिपत्तिस्तयोश्चक्रे, ताभ्यां वाग्गोचरातिगा । तदागः सोऽपि निश्शेष, व्यस्माद्रिगौरवादहो ॥ 14 ॥ प्रियस्य धनदेवस्य, स्वर्णस्थालोपरि स्वयम् । अन्यदा श्रीमती पादी, क्षालयामास बारिणा ॥ 15 ॥ तद्वारि वृद्धयाऽक्षेपि, क्षोण्यां तत्रैव तत्क्षणात् । सर्वतो वृद्धिमाघातुं, लग्नं वारिधिवारिक्त् ॥ 16 ॥ भयमान्तमनाः श्रेष्ठी, तद् दृष्वाऽजनि यावता । श्रीमत्या ताबताऽशोषि, तदशेषं स्वशक्तितः ॥ 17 ॥ स्वविधामन्त्रवादेन, श्रीमत्या ते उभे 1 मायाया अद्वितीयं गृहं ईदृशे स्त्रियो 2 मृते 3 अपराध. ॥ 6 ॥ For Private & Personel Use Only Page #128 -------------------------------------------------------------------------- ________________ vizati-1| api / nirjitya सेवकीभावं, कारिते किल कौतुकम् ॥ 18 ॥ तासां समानशीलानामभूत्पीतिः परस्परम् । भयभ्रान्तमनाः श्रेष्ठी, स्थान तथैवाजनि दुःखितः ॥ 19 ॥ स चाहमस्मि भो बन्धो !, गृहबन्धविडम्बितः । ताः परं विपदः साक्षात्यक्तुं शक्नोमि न प्रियाः । ॥ 6 ॥ ॥ 20 // न दुःखं भवता कार्य, भवतापार्तचेतसा । न कस्को वञ्चितो यस्मानारी मिः कुटिलात्ममिः 1 ॥ 21 ॥ यतः-वाचि प्रबोशि गतावलकावलीघु, यासां मनःकुटिलतातटिनीतरङ्गाः । अन्तर्न मान्त इव दृष्टिपथ प्रयाताः, कस्ताः करोतु सरलास्तरलायताक्षीः? ॥ 22 / / तदुक्तं मदनः श्रुत्वा, दध्यौ वैराग्यभृन्मनाः । धन्यः स एव लोकेऽस्मिन्, योषिदियों न मोहितः ॥ 23 ॥ यतः-- चलति गलितधैर्यः को न मोक्षान्तरालात्, झगिति गवलनीला यत्पुरो वक्रिताङ्गी ? / इयमुपशमरूपं मार्गमाखण्डयन्ती, चलति कुवलयाझ्या भ्रटता सर्पिणीव ॥ 24 ॥ तस्मिन्नवसरे तत्र, देव्व्न्द्न्हेत्वे। प्राप्ता वयं महाराज!, य्तिराजिपुर्स्कृताः॥25॥ श्रुत्वोपदेशमस्माकं, रङ्गत्संवेगमानसो । मदनो धनदेवश्च, दीक्षामाददतुस्तदा ॥ 26 ॥ शमशीलदयावन्तौ, तावेतो मुनिपुन्ग्ग्यौ। अधीत्यैकादशाङ्गानि, प्राप्तौ गीतार्थतां ग्न्ने॥27॥ नृपोऽथावक मुनिस्वामिन् !, श्रीपूज्यैः केन हेतुना । तपस्या जगृहे मुक्या, यौवनेऽपि गृहाश्रमम् ॥ 28 ॥ गुरुः स्माह महाराज, ! त्रिविधविविधात्मना । रक्षायै सर्वजन्तूनां, शिश्रिये मुनिचारिता ॥ 29 ॥ यतः-धर्मार्थ गृह्यते दीक्षा, धर्मः पदकायरक्षणात् । षड्जीवरक्षणं नारित, गृहवासे कथञ्चन । / 30 ॥ खण्डिनी पेषणी चुल्ही, जलकुम्भी प्रमार्जिनी । पञ्च सूना गृहस्थस्य, ततो जीवदया कथम् ? / / 31 ॥ गृहस्थधर्मसेवायां, भवेज्जीववधो महान् । दृशः केवलि मिः सूक्ष्मप्राणिनां रक्तजन्मिनाम् ॥ 32 ॥ स्त्रीणामेकैकसंयोगे, नवलक्षाणि तत्क्षणम् । संसक्तयोनिसंजातपाणिनां हन्ति कामुकः । / 33 / / * असंख * अमंग्याः स्त्रीनरमैथुनान मंछिनपन्द्रिप्शः । निशेगार्3अमानां विपक्ति बन्दो गणति जिनः प्रज्ञापनोपाङगे ॥ 34 ॥ For Private Personel Use Only Page #129 -------------------------------------------------------------------------- ________________ HERIOMETRIO OHORNO 08800-8000EEMONOMINATAKAsre इत्यानरमेहुणाओ, समुच्छिपंचिदियमाणुसा उ । नीसेसांगाण विभत्तिचंगे, भणइ जिणो पण्णवणावंगे ॥ 34 / / / पुरिसेण सहगयाए तेसिं जीवाण होइ उद्दवणं । वेणुगदिठ्ठन्तेणं, तत्तायसिलागनाएणं ॥ 35 ॥ मीताभयपदानाय, निरताः सन्ति भूरयः । | भुवने मैथुनत्यागात्स्तोका एवाभयप्रदाः ॥ 36 ॥ एवं तद्देशनां श्रुत्वा, प्रबुद्धः पृथिवीप्तिः। चन्द्रसेनसुतं राज्ये, न्यस्य न्यायधुन्धरम् ॥ 37 ॥ अहंद्रेश्मसु निर्माय, प्रौढपूजामहोत्सवान् । शिश्राय संयम चन्द्रवर्मा श्रीगुरुसन्निधौ ॥ 38 ॥ युग्मं ॥ पठन्नेकादशाङ्गानि, मूत्रार्थोभ्य्योग्त्ः। अन्यदा देशनामेवमोषीद् गुरुणोदिताम् ॥ 39 ॥ विंशतिस्थानकानां यो, विधत्तेऽन्यतरत्सुधीः । तीर्थकृत्पदवी प्राप्य, मोदतेऽसौ शिवश्रिया ॥ 40 ॥ नृगतावेव जीवेन, smygdrshnshaalinaa| tadaya'te परं पुंसा, खिया वाऽन्यतमेन वा ॥ 41 ॥ तत्रापि द्वादशे स्थाने, त्रिधा शुद्धं निरन्तरम् । पालनीयं पुनः शीलमक्षोभ्यं त्रिदशैरपि ॥ 42 ॥ पामरैरपि दीयन्ते, दानानि विविधान्यपि । परं पालयितुं शक्यं, शीलं वीरपुरन्दरैः ॥ 43 ॥ सर्वेषामपि दानानां, शीलं संजीवनौषधम् । शीलं चूडामणिप्रायं, तपःसीमन्तवमनि ॥ 44 ॥ श्रुत्वेति शुभलेश्यात्मा, राजर्षिनिर्मलं विधा । शील। माराधयामास, तीर्थकृद्भक्तिभावितः ॥ 45 ॥ निद्राप्रमादमुक्तात्मा, रूक्षाहारपरो मुनिः । दृष्टिं न्यवर्त्तयन्नित्यं, स्त्रीरूपाद्भास्करादिव ॥ 46 ॥ स्त्रीकथां वर्जयामास, तज्जातिकुलवर्णनम् । स्यादिससक्तवसतौ, निवासं स महामुनिः ॥ 47 ॥ मनोज्ञेषु मनो नैव, कुर्यात् स्त्रीहसितादिषु । दृष्टिं तदृष्टिभिः साकं, न बबन्ध कदाचन ॥ 48 ॥ तस्य पालयतो जि तर ब्रह्म महामुनेः । - पुरुषेण सह गतायां तेषां जीवानां भवत्युपदवणं । वेणदृष्टान्तेन, तप्तायःशलाकाज्ञातेन ॥ 35 ॥ यथास्थितं. emam Jan Education International Page #130 -------------------------------------------------------------------------- ________________ विंशति-161 स्थान शब्दरूपरसस्पर्शगन्धेषु विषयेष्वथा ॥ 49 ॥ न कदाप्यभवत् तृष्णा, न मोहो न स्पृहापि च । सदैव सावधानस्य, नवसु ॥ 62 ॥ ब्रह्मागुप्तिषु ॥ 50 ॥ युग्मं ॥ अन्यदा तस्य राजर्षेसिवः स्वर्गिसंसदि । प्रशंसामकरोदेवं, नमस्कृतिपुरस्सरम् ॥ 51 ॥ चन्द्र वर्मा नरेंद्रर्षिईयाद्यतिमतल्लिका । यस्य ब्रह्ममयं वर्म, दुर्भेद्यं त्रिदशैरपि ॥ 52 ॥ इत्याकर्ण्य वचस्तस्य, विजयो नाम निर्जरः । आगत्य भरतक्षेत्र, तत्परीक्षा व्यवादिति ॥ 53 ॥ दिव्यं देवानावृन्दममन्दानन्दसादरम् । मिर्ममेऽवयेमेतेन, नर्मकर्ममनोरमम् ॥ 54 ॥ तत्कलाकुशलं दिव्यैर्हावभावैर्नवैर्न वैः । क्षोभयामास राजर्षि, गृहीतप्रतिमं वने ॥ 55 ॥ आत्मारामैकविश्राम, स्वान्तं तस्य महात्मनः । दुर्वातैरिव तैः क्षुब्ध, न पर मेरुमध्यवत् ॥ 56 ॥ ततस्तुष्टमनाः स्पष्टभक्तिभृदमृताशनः । चकारेति स्तुति तस्य, सद्भूतगुणगर्भिताम् ॥ 57 ॥ दानवीरास्तपोवीराः, विद्यावीराः परे पुनः । तृणवत्सुलभाः सन्ति, ब्रह्मचारी सुदुर्लभः । ॥ 58 ॥ यतः-अलाय वह्नौ बहवो विशन्ति, शस्त्रैः स्वगात्राणि विदारयन्ति । कृच्छ्राणि चित्राणि समाचरन्ति, मारारिवीर नई विरला जयन्ति ॥ 59 ॥ मत्तेभकुम्भदलने भुवि सन्ति शूराः, केचित् प्रचण्डमृगराजववे प्रसक्ताः । किंतु ब्रवीमि भवतो बलिनः पुरस्तात्, कन्दर्पदर्पदलने विरला मनुष्याः ॥ 60 ॥ इति ॥ गुरुन्नत्वा ततो नाकी, पृष्टवानिति विस्मितः । शीललीलायितैरेतैः, किं प्राप्तं साधुना फलम् ? ॥ 61 ॥ गुरुराख्यत् सुरपृष्ट !, तीर्थकृत्कर्म निर्गलम् । राजर्षिणाऽमुना लेमे, शीललीलोज्ज्वलात्मना । ॥ 62 ॥ भन या राजर्षिमानम्य, ततो नाकी दिवं ययो । सोऽप्यासीत् क्रमतो ब्रह्मलोके त्रिदशपुङ्मयः ॥ 63 ॥ ततश्च्युत्वा जिनो भावी, विदेहे विश्ववत्सलः । विजये पुष्कलावत्यां, चन्द्रवर्मा यतीश्वरः ॥ 64 ॥ इत्यं लसच्छीलमहानुभावं, ये द्वादशं bhI0000-00-0ISETOGHERB0000000000001000ROR Jan Education Intematon For Private Personel Use Only Page #131 -------------------------------------------------------------------------- ________________ स्थानकमाश्रयन्ति । ते चन्द्रवर्मेव जिनेन्द्रलक्ष्मीमासाद्य नियोदयमाप्नुवन्ति ॥ 65 ॥ इति द्वादशस्थानके श्रीचन्द्रवर्मनरेन्द्रकथानकं समाप्तम् ॥ . अथ त्रयोदशस्थानकाधिकारः, तत्र निरुपमतमशमरसाम्भोधिमग्नमनसा मुनिना सदा शुभध्यानं विधेयं, यतः--क्षणे क्षणे शुभध्यानं, विधातव्यं लवे लवे । समतायां स्वमारोप्य, प्रमादपरिवर्जनाः ॥ 1 ॥ दुरन्तदुःखपरम्परानिमित्तमातरौद्रध्यानद्वयं परित्यज्य समग्रश्रेयःपरम्पराहेतुभूते धर्मध्यानशुलध्यानरूपे शुभध्याने मनो विधेय. यतः--+ अट्टणं तिरियगई, रुद्दज्झाणेण गम्मए निरयं । धम्मेण देवलाए, सिद्धिगई सुक्कझाणेणं । / तलक्षणं यथा--सद्दाइविसयगिको, सद्धम्मपरंमुहो प्माय्प्रो। जिणमयमणविक्खेतो, वट्टै अद्भृमि झाणमि ॥ 3 ॥ परवसणं अभिनिदिय, निरविक्खो निरदओ निरणुताबो । हरिसिज्जइ कयपाबो, रुद्ज्झान्नोव्ग्य्चित्तो॥4॥ जिणसाहगुणकित्तणपसंसणा दाणविणयसंपुण्णो । सुअसीलसंयमरओ, धम्मज्झाणी मुणेयन्यो ॥ 5 ॥ अह खंतिमद्दवज्जवमुत्तीओ जिन्न्म्य्प्फान्नाओ। आलंबणेहिं जेहिं, सुक्कज्झाणं समारुहै ॥ 6 ॥ चतुर्धा तु शुभ___+ आर्तेन तिर्यग्गतिः रौद्रध्यानेन गच्छति नरकम् । धर्मेण देवलोके, सिद्धिगतिः शुक्लध्यानेन ॥ 2 ॥ शब्दादिविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरः । जिनमतमनपेक्षमाणो वर्तते आते ध्याने ॥ 3 ॥ परव्यसनमभिनन्दयिता निरपेक्षो निर्दयो निर्नुताप्ः। हृष्यति कृतपापो रौद्रध्यानोपगतचित्तः ॥ 4 ॥ जिनसाधुगुणोत्कीर्तनप्रशंसनः दानविनयसंपूर्णः । श्रुतशीलसंयमरतः धर्मध्यानी ज्ञातव्यः ॥ 5 ॥ अथ शान्तिमार्दवावमुक्तयो जिनमते प्रधानाः । आलम्बनैयः शुक्लध्यान समारोहति ॥ 6 ॥ ॥ 62 ॥ Jan Education International For Private Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ viMzati -2016 - aNdNgaa ध्यानं, पिण्डस्थादिविभेदतः । निश्छद्मसाम्यसंभूतं, भवकोटिरजोऽपहम् ॥ 7 ॥ यतः-- झाणं चउविहं होइ, तत्थ पिंडत्थयं पयत्थं च । रूवत्थं रूवाईय, एएसिमिमं च वक्खाणं ॥ 8 ॥ देहत्थं गयकम्मं, चंदाभं नाणिणं विऊ जत्थ । परमेसरीयं अप्पं, पिच्छइ त होइ पिंडत्थं ॥ 9 ॥ मन्तक्खराणि सारीरपउमपत्तेसु चिंतए जत्थ । जोगी गुरूवएसा, पयत्थमिह बुच्चए तं त ॥ 10 ॥ पणतीस सोल छप्पण, चौ दुगमेगं च जाव झाएह । परमेट्टिवाययाणं, अन्नं च गुरूवएसेणं ॥ 11 ॥ तत्र पञ्चपरमेष्ठिपदैः 35, अरिहंतसिद्धआयरियौवज्झायसाहू 16, अरिहंतसिद्ध 6, असिआउसा 5, अरिहंत 4, सिद्ध 2, a0 1, अथवा OM, तत्र अकारो लक्षयोजनप्रमाणः सुवर्णाभोऽमृतश्रावी स्वभावस्थो ध्येयः, OMkAraH काञ्चनाभो लोकालोकप्रमाणः विद्यासहस्रस्थानं सर्वदेवपूज्यः सर्वशान्तिकरः पञ्चपरमेष्टिप्रथमाक्षरसंभवः सर्वदा ध्येयः, जं पुण सपाडिहेरं, समुसरणत्थं जिणं परमनाणि । पडिमाइसमारोविय, झायै त होइ रूवत्थं ॥ 12 ॥ जं परमाणंदमयं, परमप्पाणं निरंजणं सिद्ध । झाएइ परमयोगी, ध्यानं चतुर्विधं भवति, तत्र पिण्डस्थं पदस्थं च । रूपस्थं रूपातीतं एतेषामिदं च व्याख्यानम् ॥ 8 ॥ देहस्थं गतकर्माणं चन्द्राभं ज्ञानिनं विद्वान् यत्र । परमैश्वर्यमात्मानं प्रेक्षते तद्भवति पिण्डस्थन् ॥ 9 ॥ मन्त्राक्षराणि शारीरपद्मपत्रेषु चिन्तयेद्यत्र । योगी गुरूपदेशात् पदस्थमिहोच्यते तत्तु ॥ 10 ॥ पञ्चत्रिंशतं षोडश घट् पञ्च चत्वारि द्वे एक च याबध्यायत । परमेष्ठिवाचकानामन्यच्च गुरूपदेशेन ॥ 11 ॥ यत्पुनः सप्रातिहार्य समवसरणस्थं जिनं परमज्ञानिनम् । प्रतिमादिसमारोपितं ध्यायति तद्भवति रूपस्थम् ॥ 12 ॥ यत्परमानन्दमयं परमात्मानं निरन्जनं सिद्धम् । ध्यायति परमयोगी, रूपातीतं तदिह ध्यानम् ॥ 13 ॥ राण्च्ण् cN koosN For Private & Personel Use Only Page #133 -------------------------------------------------------------------------- ________________ | रुवाईयं तमिह झाणं ॥ 13 ॥ ध्यानं विधित्सता ज्ञेयं, ध्याता ध्येयं तथा फलम् । सिध्यन्ति न हि सामग्री, विना कार्याणि । कर्हि चित् ॥ 14 ॥ इन्द्रियैः सममाकृष्य, विषयेभ्यः स्वमानसम् । धर्मध्य नकृते तस्मान्मनः कुर्वीत निश्चलम ॥ 15 ॥ विरतः कामभोगेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगहूदनिर्मग्नः, सर्वत्र समतां श्रयेत् ॥ 16 / / सुमेरुरिव निष्कम्पः, shshiivaannddaaykH| समीर इव निस्सङ्गः, सुधीर्ध्याता प्रशस्यते ॥ 17 ॥ आत्मनश्चिन्मयं रूपं, परब्रह्मैकतां गतम् । स्वदेहस्थं सदा ध्येयं, सुधियोपाधिवर्जितम् ॥ 18 ॥ निवेश्य हृदयाम्भोजे, पदानि परमेष्ठिनाम् । तद्वर्ण लयलीनात्मा, ध्यायेतानन्दमेदुरः ॥ 19 ॥ अर्हन्तं कर्मनिर्मुक्तं, केवलज्ञानभास्करम् । आसीनं समवसृतौ, प्रातिहार्यविराजितम् ॥ 20 ॥ ध्यानालम्बनतां नीत्वाऽथवा मूतीर्जिनेशितुः । मनसः स्थिरतां कुर्यानिर्विकल्पं समाधिमान् ॥ 21 ॥ क्रमेणाभ्यासयोगेन, सम्यग्योगविदग्रणीः । संध्यायेत्परमात्मानं, निराकार निरञ्जनम् ॥ 22 ॥ प्रच्छन्नपाप्मनः शुद्धिरिहाधिव्याधिनिर्गमः । परत्र परमैश्वर्य, पदस्थध्यानसिद्धितः ॥ 23 ॥ अतीतानागतार्थानां, | वेदिताऽष्टसमृद्धयः । बिन्दुनादवपुःशुद्धिः, पिण्डस्थध्यानयोगतः ॥ 24 ॥ रूपस्थध्यानलीनात्मा, क्लिष्टकर्मक्षयात् शमी । लभते केवलज्ञान, प्राणी पुण्यात्यभूपवत् ॥ 25 ॥ रूपातीतपदं ध्यायन्निष्कषायो विकल्पमुक । ध्याता रूपविनिर्मुक्तश्चिदानन्दमयो भवेत ॥ 26 ॥ तथा सुश्रावकेणाप्येतत्स्थानकं कुर्वता प्रमादपरिहारार्थ रागद्वेषपरिहाररूपं बहुशोऽपि सामायिकवतं विधेय. यतः- * * जीवः प्रमादबहुलो बहुशोऽपिच बहुविधेष्वर्थेषु । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ 25 ॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । तस्य सामायिकं भवति इति केवलिभाषितम् ॥ 26 ॥ ॥ 3 ॥ For Private & Personel Use Only Page #134 -------------------------------------------------------------------------- ________________ vizati- 10600 sthAna // 64 // ofoto15010050001panselo..1005000545ootart जीवो पमायबहुलो, बहुसोवि य बहुविहेसु अत्थेसु । एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥ 27 ॥ जो समो सव- भूएस, तसेसु थावरेसु a। तस्स सामाइयं होइ, ई केवलिभासियं । / 28 / / जन्मलक्षवतैरुयैर्यन्नैव क्षीयते क्वचित् । मनः शमरसे लग्नं, तत्कर्म क्षपयेत्क्षणात् ॥ 29 ॥ शुक्ललेश्याविशुझात्मा, शुभध्यानसमाधिमान् । लभते तीर्थकृष्लक्ष्मी, हरिवाहनभूपवत् ॥ 30 ॥ श्रीसाकेतपुरे पुण्यनृपोऽभूफरिवाहनः । विवस्वानिव तेजस्वी, सच्चक्रानन्दिमण्डलः ॥ 31 ॥ युवराजोऽभवन्मेघवाहनस्तस्य सोदरः । विदुषां विद्विषां चक्रे, स वीरः सर्वदादरम् ॥ 32 ॥ नानाक्रीडारसास्वादविवशात्मा विशांपतिः । प्रमादपरवान् धर्म, न करोत्यस्तोदितम् ॥ 33 ॥ यतः- * Alassamoha'vannA, थंभा कोहा पाय किविणत्ता । भयसोगा अन्नाणा, बक्खेवकुऊहलारमणा । / 34 ॥ एएहि कारणेहिं, लण्य सुदुल्लहपि मणुअत्तं । लहै सुई हियकार, संसारुत्तारिणि जीवो ॥ 35 ॥ तवान्यदा चतुर्ज्ञानी, भव्याम्भोरुहभास्करः । शीलभद्राह्वयः सूरिप्रवरः समवासरत् ॥ 36 ॥ युवराजस्तमानन्तुं, विनीतः समुपागमत् । स श्राश्रेष्टिसामन्तव्यवहारिपुरस्कृतः । / 37 ॥ निर्माय द्वादशावर्त्तवन्दनां विधिना पुर्ः। गुरुस्तस्योपविटस्य, यावक्रम प्रकाशयेत् ॥ 38 ॥ भवितव्यतया तावन्नरेन्द्रो वाजिकेलये । व्रजंस्तत्रागतोऽऔषीदिरं तेषां सुधाश्रवाम् । / 39 ॥ वाजिक्रीडां परित्यज्य, विस्मितात्मा नरेश्वरः । तत्रागत्य पदाम्भोज, ववन्दे विनयी गुरोः ॥ 40 ॥ यतः-विनयं राजपुत्रेभ्यः, 1 विद्वत्पक्षे शश्वदादरं द्विट्पक्षे नित्यं भयं. * आलस्यं 1 मोहः 2 अवज्ञा 3 स्तम्भः 4 क्रोधः 5 प्रमादः 6 कृपणत्वम् 7 / भयं शोकः 9 अज्ञानं 10 व्याक्षेपः 11 कुतूहलं 12 रमणम् 13 ॥ 32 ॥ एतैः कारणैर्लध्वाऽपि सुदुर्लभं मनुजत्वम् । न लभते श्रुति हितकरी संसारोत्तारिणी जीवः ॥ 33 ॥ For Private Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ - पण्डितेभ्यः सुभाषितम् । अनृतं इतकारेभ्यः, स्त्रीभ्यः शिक्षेच्च कैतवम् । / 41 ॥ प्रतिध्वनिविधायिन्या, सुधासोदश्या गिरा । / तदये विदधे धर्मदेशनां श्रीगुरुस्तदा । / 42 ॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सन् ॥ 43 ॥ येन प्रभुस्वजनवैभवदेहगेहे, चिन्तातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ॥ 44 ॥ आदित्यस्य गतागतरहरहः संक्षीयते जीवित, व्यापारबहुभारकर्मगुरुमिः कालो न विज्ञायते । दृष्णा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ 45 ॥ विषयाः पञ्च निद्राश्च, चतस्रो विकथास्तथा । कषायाः षोडश द्वेधा, मद्यं चेति जिनोदितैः ॥ 46 ॥ द्वारात्रिंशतोत्सितं, प्रमादं हन्ति यो रिपुम । सोऽत्र मगधवेश्येव, लभते विजयध्वजम् ॥ 47 ॥ युग्म्ण्। अमूद्राजगृहे पुण्यलक्ष्मीलीलागृहे पुरे । वेश्या मगधसेनाख्या, विख्याता रूपसंपदा ॥ 48 ॥ अन्या विज्ञाननृत्यादिकलानां कुलमन्दिरम् । सुरेन्द्रसुन्दरीतल्या, नाना मगधसुन्दरी ॥ 49 ॥ परस्परं तयो रूपसौन्दर्याखर्वगर्वयोः । निजानेककलाम्यासे, विवादोऽभूदिवानिशम् ॥ 50 ॥ ततो भूपादिमिः प्रोचे, तयोर्दामिभृतयोः । दर्शयतां कलां स्वां स्वां, संसदः पुरतोऽधुना ॥ 51 ॥ ततो मगधसेना स्वं, गीतनृत्यादिकौशलम् । संसदोऽदर्शयत्तस्या, विस्मयो नाभवत्परम् । / 52 ॥ सर्वाङ्गाद्भुतसौभाग्या, कलां दर्शयितुं निजाम् । रङ्गमण्डपमायासीत्ततो मगधसुन्दरी ॥ 53 ॥ रत्नवर्णाचलङ्कारस्फारोदारवपु:श्रियम् । उत्फुल्ललोचनः कस्को, नापश्यद्विस्मयेन ताम् ? ॥ 54 ॥ विषमिश्रमहासचिसंयुतायां तु तद्भुवि । कर्णिकारनुपुष्पाणि, न्यग्मुखानि दुराशया ॥ 55 ॥ कलिकाः सहकाराणां, तेषामुपरि सर्वतः । मोचिता गुरुणा स्वेन, तया मगधसेनया ॥ 56 ॥ विमुच्य कर्णिकागणि, सौरम्यनितान्यपि । पतन्ती प्रमरणिं, anNtrN tn ku anumt For Private Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ vizati-1 प्रत्यामकलिकोत्करम् ॥ 57 ॥ माता मगधसुन्दर्या, विदग्धाऽऽवलिमण्डनम् । निधाय कथयामास, गीतमध्येन तद्यथा ॥ 58 ॥ स्थान भ्रमराः कर्णिकाराणि, दूरतः सुरभीण्यपि । विमुच्य सहकाराणां, मञ्जरों समुपासते ॥ 59 / / अर्थतः त्रिमिर्विशेषकम् ॥ विज्ञाय तदभिप्राय, साऽपि वक्रोक्तिकोविदा । अप्रमत्ततया तानि, परित्यज्याखिलान्यपि ॥ 60 ॥ सुजन्ती चरणन्यासं, गीतनृत्यकलां निजाम् । अदर्शयत्तथा तत्र, दक्षा मगधसुन्दरी ॥ 61 / / अमन्दानन्दनिस्पन्दमना राजादयो यथा । हेममाणिक्यरत्नानि, ददुस्तस्यै । यथोचितम् ॥ 62 / / त्रिमिर्विशेषकं कलावतीषु सर्वासु, तथा प्न्न्यान्ग्ग्नास्व्सौ। छत्रचामरसंयुक्तां, लेभे जयपताकिकाम् ॥ 63 ॥ लोके मगवसेना तु, भूभृताद्यपमानिता । स्वनाट्यगुरुणा साकं, लेभे सर्वत्र लाववम् ॥ 64 ॥ एवं यः पुण्यकार्येषु, न प्रमादं सजेज्जनः । सोऽभीष्टां लभते सिधि, सुखसंभारशालिनीम् । / 65 ॥ निशम्येति गुरोः पार्श्वे, संवेगरससागरः । शिश्राय संयम राजा, निजान्तःपुरसंयुतः ॥ 66 ॥ युवराजरततो राज्येऽभिषिक्तः सचिवादिमिः । राजेन्द्रलक्षणश्रेणिलक्षितो मेववाहनः ॥ 67 ॥ नरवाहनराजर्षि, वन्दित्वा मेववाहनः । सद्दर्शनसखं श्राद्धधर्ममार्गमशिश्रियत् ॥ 68 ॥ अधीत्य द्वादशाङ्गानि, राजर्षिस्तत्त्वविद् गुरोः । श्रीभद्राख्यमुनीन्द्रस्य, समीपे श्रुतवानिति ॥ 69 ॥ विंशतिस्थानकान्येव, तीर्यकृत्पदसंपदः । आश्रया (वा) मुनिमिः ख्याता, अहद्भक्तिमयात्मनः ॥ 70 ॥ तेषु त्रयोदशरथाने, शुभध्यानं निरन्तरम् । विधेयं श्रीमता सम्यम् , साम्यवासितचेतसा ॥ 71 ॥ रुब्वा योगी कषायप्रसरमतिबलानिन्द्रियाश्वान्नियम्य, त्यतवा व्यासङ्गमन्यं परमसुखपदप्राप्तये ब्द्ध्बुद्धिः। कृत्वा चित्तं स्थिर स्वं शमरसकलितं सत्त्वमालम्ब्य गाढं, ध्यानं ध्यातुं यतेत प्रतिदिनममलं शुद्धधर्मा मुनीन्द्रः । / 72 ॥ आत्मन्येव मनो नियुज्य विषयद्वाराणि सर्वात्मना, योगेन प्रतिरुद्धय शुद्धयति पुनर्योगीश्वरः कोऽपि यः । तस्य स्यादमनरक Page #137 -------------------------------------------------------------------------- ________________ तापरिचयात् पञ्चेन्द्रियस्याप्यहो, स्पष्टानिन्द्रियता मनः स्थिरतरं तत्त्वावबोधोदयः ॥ 73 ॥ ध्यानाभ्यासाद्विषयविमुखोद्भतसाम्योपयुक्तादात्मारामस्तदनु तनुते शाश्वतं स्वस्य तेजः । तस्य ज्ञान प्रभवति विषं व्याधयो वा न जन्तोः, देहेर्मुक्तः स भवति ततः कोऽपि लोकोत्तरश्रीः ॥ 74 ॥ इत्याकर्ण्य गुरोर्वाचं, स्थानं कुर्वस्त्रयोदशम् । अप्रमत्तः शुभध्यानं, विदधे सर्वदापि सः ॥ 7 ॥ निष्कषायमना मौनी, निःस्पृहकशिरोमणिः । सर्वसङ्गविमुक्तात्मा, कायोत्सर्गासनोऽनिशम् ॥ 76 ॥ शुक्लेश्यान्वितो योगी, सुखदुःखसमाश्रयः । इहापि परमानन्दवर्णिकामन्वभूदसौ ॥ 77 ॥ अन्यदा त्रिदशस्वामी, प्रशंसां तस्य निर्ममे । अक्षोभ्योऽयं मुनियाऽनान्नूनं नाकिशतैरपि ॥ 78 ॥ पौलोमी भुवमायाताऽश्रद्दधाना हरेर्वचः । ततो देवाङ्नावृन्द, मोहसैन्यमिवोत्कटम् ॥ 79 ॥ गीतनृत्यकलाकेलिं, दर्शयदर्शनप्रियम् । आविष्कृत्य मुनेस्तस्य, पुरः स्फुरदुरुधुति ॥ 80 ॥ षण्मासी क्षोभयामास, स्वाङ्गोपाङ्गप्रकाशनैः । दुष्पापैर्देहिनामल्पसवानां च स्पृहावहैः ॥ 41 ॥ त्रिमिर्विशेषकं । नासाग्रन्यस्तनेत्रस्य, न परं तस्य सन्मुनेः । क्षणमात्रमपि स्वान्तं, क्षोभमाप मनागपि ॥ 2 ॥ इन्द्राग्रमहिषी प्रादुर्भूय भूयः स्वशक्तितः । ततो राजर्षिमानम्य, ययौ धाम सुधाभुजाम् ॥ 83 ॥ स्वसत्तीकृत्य तीर्थेशकर्म शर्माद्भुतं ततः । सनत्कुमारे देवोऽभूत्, राजर्षिर्वासवोपमः । / 84 ॥ ततश्च्युतो विदेहोया, कल्पनाकल्पपादपः । भावी जिनेश्वरः श्रीमान् , राजा श्रीहरिवाहनः । / 85 / / निर्जराया निमित्तेषु, समता स्याद्रीयसी । यथा मुहूर्त्तमात्रेण, जन्तुर्याति पवित्रताम् ॥ 86 ॥ यतः--प्रणिहन्ति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥ 8 ॥ श्रुत्वेति वृत्तं हरिवाहनस्य, सम्यक शुभध्यानफलोज्ज्वलस्य । तीर्थकरश्रीसुखसाधनेषु, पदेषु चेतो रमयत्वमीषु ॥ 88 ॥ इति त्रयोदशस्थानकाधिकारे हरिवाहननृपकथानकं समाप्तम् ॥ koteo800-20000000000000000002023 // 65 // Jain Education Internal Page #138 -------------------------------------------------------------------------- ________________ विंशति ॥ 66 ॥ अथ चतुर्दशस्थानकस्वरूप, तत्र पूर्वोक्तस्वरूपे द्वादशप्रकारे तपसि विशेषतो यनो विधेयः, यतः--यस्माविघ्नपरम्परा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुन्मीलति । उत्सर्पन्ति महर्षयः कलयति ध्वंसं च यः कर्मणां, स्वाधीन त्रिदिवं शिवं भवति च श्लाध्यं तपस्तन्न किम् ? ॥ 1 ॥ अपैति तपसा कर्म, निकाचितमपि क्षयम् । यदागमे । गणधरैः, प्रोक्तमेवं तपःफलम् ॥ 2 ॥ कर्म निर्जरयत्पन्नग्लायकः संयतो हि यत् । नरके नारका वर्षशतेनापि न तत्खलु ॥ 3 ॥ प्रातरेव क्षुधा ग्लायन्, यः स्यात् पर्युषिताऽशनः । अथवा निःस्पृहः प्रातर्भोज्यन्नग्लायकः स्मृतः ॥ 4 ॥ तथा चतुर्थभक्तेन, यत्कर्म क्षपयेन्मुनिः । न तन्नैरयिका वर्षसहस्रेणापि दुःखिताः ॥ 5 ॥ षष्ठभक्तेन या साधोनिर्जरा कर्मणां भवेत् । लभन्ते नारका वर्षलक्षेणापि न तां ध्रुवम् ॥ 6 ॥ मुनेरष्टमभक्तस्य, निर्जरा क्लिष्टकर्मणः । या भवेद्वर्षकोट्यापि, न सा नरकवासिनः । ॥ 7 ॥ दशमाहारिणो यावान, क्षयो दुष्कर्मणां भवेत् । कोटाकोट्यापि वर्षाणां, न तावन्नारकाङ्गिनः ॥8॥अत्त्त्त्म्भ्त्ते कोडी कोडाकोडी य दसमभत्तंमि । अओपर बहुनिज्जरहेऊ नूणं तवो भणिओ ॥ 9 ॥ दुष्कर्मद्रुमभङ्काय, द्विरदोपमविक्रमे । द्विविघे तपसि प्राज्ञ !, प्रमादं मा कृथा वृथा ॥ 10 ॥ तप्यमानस्तपस्तीनं, मुनिः प्रशमशीतलः । वृणुते तीर्थकृल्लक्ष्मी, भूभृत्कनककेतुवत् ॥ 11 ॥ अन्याङ्गिपरितापेन, निर्विविवेकतया पुनः । क्रियते सनिदानैर्यत्, पुण्यं पापानुबन्धि तत् ॥ 12 ॥ * अष्टमभक्ते कोटी कोटाकोटी च दशमभक्तेः । अतः परं बहुनिराहेतु: नूनं तपो भणितम् ॥ 9 ॥ For Private & Personel Use Only Page #139 -------------------------------------------------------------------------- ________________ 'अविराहियजिणधम्मा निरखायं निरुवमं विगयसायं । भरहब लहंति जओ, पुण्णं पुण्णानुबंधि तयं ॥ 13 ॥ नीरोगाइगुणजुआ महड्ढिया कोणियव पावरया । पावाणुबंधिपुन्ना हवंति अन्नाणकट्ठेणं । / 14 / / जं पुण पावरसुदया दरिद्दिणो दुख पार्वति । जिणधम्मं तं पुन्नाणुबंधि पार्वति दयाइलवा । / 15 / / पावा पर्यडकम्मा निम्मा निग्विणा निरुच्छाहा । दुहिया य पावरिया पावणुबंधित्तयं लहै ॥ 16 ॥ तथाहि भरतक्षेत्रे, क्षमाऽलङ्कारसंपदि । काम्पिल्ये नगरे नालोकवद्भोगशालिनि ॥ 12 ॥ आसीद्विश्वंभराभर्त्ता, प्रतिकर्त्ता प्रजाऽऽपदाम् । नाम्रा विश्वभरस्तस्य प्रिया च कनकावली । / 13 / / सूत्र पवित्रोऽभूत्तयोः सूनुरनूनरुक् । विनीतः कनककेतुः केतुवद्वैरिणां कुले । / 14 / / स क्रमात् यौवने सर्वकलासु कुशलोऽजनि । मोहनीयोदयादेष, परं धर्मपराङ्मुखः ॥ 15 ॥ न रोचते नरेन्द्राय सदा सुकृतशालिने । सम्यग्धर्मकलातीतः, स्वाजोऽपि मना ॥ 16 ॥ अन्यदा नगरोद्याने, सूर्यामः श्रुतकेवली । श्री शान्तिमूरिरायासीद्विश्वजीवहितावहः ॥ 17 ॥ तत्रागत्य नरेन्द्रस्तं, मुनीन्द्र सुनना समम् । प्रणम्य भक्तितोऽश्रौषीन्मुदितो धर्मदेशनाम् । / 18 / / परोपकारिणां चुर्यो, धर्म एव श्रितेषु यः । ददाति निर्वृति x x अविराजिनधर्मा निरपाय निरुपमं विगतामातम् । भरत इव लभन्ते यतः पुण्यं पुण्यानुवन्धि तत् ॥ 13 ॥ नीरोगादिगुणयुता महर्द्धिकाः कोणिकवत् पापरताः । पापानुबन्धिपुण्यात् भवन्ति अज्ञानकष्टेन ॥ 14 ॥ यत्पुनः पापस्योदयात् दरिद्रा दुःखिता अपि प्राप्नुवन्ति । जिनधर्मं तत् पुण्यानुबन्धि पाषं दयाया लवात् । / 11 / / पापा: प्रचण्डकर्माणः निर्धर्माणो निर्घृणा निरुत्साहाः । दुखिताश्च पापनिरताः पापानुबन्धिपापत्वं लभन्ते ॥ 16 ॥ 1 इन्द्रवत् 2 पूर्णकान्तिः ॥ 66 ॥ Page #140 -------------------------------------------------------------------------- ________________ विंशति स्थान स्वस्य, सत्तायामपि निःस्पृहः ॥ 19 ॥ ये धर्मेण विना सौख्यं, समीहन्तेऽतिवर्जितम् । पानीयमथने ते हि, सिद्धिं वाञ्छन्ति सर्पिषः ॥ 20 / / यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणिं पातयति प्रमादात् ॥ 21 ॥ इत्यादिदेशनाप्रान्ते, पृथ्वीभृद् गुरुमब्रवीत् । असौ ममाङ्गजः स्वामिन् !, सद्गुणश्रेणिवानपि ॥ 22 / / सम्यगजिनेश्वरप्रोक्ते, न धर्म कुरुते मतिम् । निदाने संपदामत्र, कदा साऽस्य भविष्यति ? ॥ 23 ॥ ततो यतिपतिआजहारेति पृथिवीपतिम् । अनया चिन्तया राजन्नलं तव दुरन्तया ॥ 24 ॥ जीवाः संसारिणः सर्वे, स्वकर्मवशवर्तिनः । भवितव्यतया धर्माधर्मभाजो भवन्ति हि ॥ 25 ॥ कोऽपि लङ्घयितुं नेष्टे, नरेन्द्र ! भवितव्यताम् । येन यत्रास्ति गन्तव्यं, तस्य चेष्टाऽपि तादृशी ॥ 26 ॥ अनुकूलो यदा कर्मपरिणामनृपो भवेत् । तदा धर्मे सुखेनैव, समीहा जायतेऽङ्गिनः ॥ 27 ॥ राजा । स्माह मुनि स्वामिस्तहि नैव कदाचन । चिकित्सा रोगवान् कुर्यात् , क्षुधा? भोजनक्रियाम् । / 28 / / श्रुत्वेति भूभृतो वाचं, vaacNymptirjgau| द्रव्यक्षेत्रादिसामग्या, येषां योगः कृताहसाम् ॥ 29 ॥ निर्वृत्ति विनी यत्र, काले तत्रैव भूपते ! तेषां निर्वत्युपायेषूपक्रमः प्रायशो भवेत् । / 30 / / युग्मम दृष्टान्तः श्रूयतामत्र साधुभिस्त्रिभिरन्यदा । स्वमुक्तिप्राप्तये पृष्टः, सर्वविद्भगवान् जगौ ॥ 31 ॥ अस्मिन्नेव भवे मुक्तिभाविनी भवतामिति । निश्चलं वचनं ज्ञात्वा, साधवः सर्ववेदिनः ॥ 32 ॥ प्रवज्यां ते परि। त्यज्य, संश्रिय गृहमेधिताम् । चिरं बुभुजिरे भोगानारीभिः सह लीलया ॥ 33 ॥ युग्मं ॥ पुनः प्रान्ते निजे भोगकर्मणि 1 पुणगापुण्यक्ष यातिगिरि वपनान् पायागापि मानिधनात् kachooka0%8CookRoo360209080010200EHOWories Page #141 -------------------------------------------------------------------------- ________________ क्षयमागते । स्वपापकर्म निन्दन्तः, संवेगामृतशीतलाः ॥ 34 ॥ त्रयोऽपि प्राप्तचारित्राः, शुक्लध्यानकशालिनः । आसाद्य केवलज्ञानं, मुक्तिमीयुर्मुनीश्वराः ॥ 35 ॥ कोटाकोटिमिता जन्तोः, सप्तानामपि कर्मणाम् । स्थितियंदा भवेद्धर्मे, रुचिः स्यादाहते तदा । / 36 / / यतः-- सत्तण्हं पयडीणं, अभितरओ अ कोडाकोडीणं । काऊण सागराण जै लहै चउण्हमन्नयर ॥ 37 ॥ तवाप्ययं तनूजन्मा, क्रमादत्रेव जन्मनि । भूयोभावमले क्षीणे, भावी समर्मतत्परः ॥ 38 ॥ ततः पुण्यानुभावेन, भवे राजन् ! तृतीयके । भविष्यति विदेहोर्नीमण्डनं श्रीजिनेश्वरः ॥ 39 ॥ एवं गुरोगिर श्रुत्वा, प्रबुद्धः पृथिवीपतिः । प्रदाय सूनवे राज्यं, निजं तस्मै कृतोत्सवम् ॥ 40 ॥ जग्राह संसृतिग्राहमुक्ता मुक्ताफलोज्ज्वलाम् । तपस्यां तपसा प्राज्यां, भवकोटिरजोऽपहाम् । / 41 ॥ प्रपद्यमानश्चारित्रं, पवित्रो भूपतिस्तदा । बभूव केवलज्ञानी, शुक्लध्यानानुभावतः ॥ 42 / / युग्मं ॥ राजापि कनककेतुः, प्रतापप्रथितप्रभः । न्यायेन पालयामास, प्रजा इव निजप्रजाः ॥ 43 ॥ दावज्वरेण तीत्रेणान्यदा तप्तवपुर्नृपः । निद्रादरिद्रः शुश्राव, श्लोकं दुःखातुरो निशि ॥ 44 ॥ सुखाय सर्वजन्तूनां, प्रायः सर्वाः प्रवृत्तयः । न धर्मेण विना सौख्यं, धर्मश्चारम्भवर्जनात् ॥ 45 ॥ ततः संजातसंवेगो, हृद्येवं ध्यातवान्नृपः । प्रातव्रतं गृहीष्यामि, मुक्त्वा मोहं भवोद्भवम् ॥ 46 ॥ एवं विदधतस्तस्य, धर्मकर्ममनोरथम् । सखी सुखस्य निद्राऽऽगात्सर्वरोगोपशान्तितः ॥ 47 ॥ ततः प्रातः पवित्रात्मा, कृतपथ्यक्रियाविधिः । निवेद्य सचिवादीनां, वृत्तान्तं रजनीभवम् ॥ 48 ॥ हेमकोटिव्ययं कृत्वा, सुपात्रेषु प्रमोदतः । तनूज x सप्तानां प्रकृतीनां अश्यन्तरतश्च कोटीकोट्याः । कृत्या सागरोपयाणां यदि लभते चतुर्णामन्यनरत् ॥ 37॥ 1 भ्व्प्र्तिब्न्धादिर्हिता। Page #142 -------------------------------------------------------------------------- ________________ स्थान मलयकेतुं, निजे राज्ये निवेश्य च ॥ 49 ॥ शान्तिमूरिगुरोः पार्श्वे, स संवेगतरङ्गितः । दीक्षामुपाददे सार्वा, राजन्यसचिवादिमिः ॥ 50 ॥ विभिर्विशेषकं ॥ स पठन् द्वादशाङ्गानि, जितानको मुनीश्वरः । गुरोगिराऽन्यदाऽश्रौषीत्, स्थानकाख्यतपःफलम् ॥ 51 / / विंशतिस्थानकान्यहद्भक्त्या निर्निक्तयाऽन्वितैः । विधत्ते विधिवत्सम्यग्दृष्टिवशिष्ट्यहेतवे ॥ 52 / / चतुर्दशपदे तत्र, सर्वाशारहितं यदि । तपो विधीयते तीर्थकृत्पदं प्राप्यते तदा ॥ 53 / / यतः--यथैवोपचितो दोषः, शोषमायाति लानात् । तथैव तपसा कर्म, क्षीयते पूर्वसंचितम् ॥ 54 / / श्रुत्वेति स मुनिप्रष्टस्तपसि द्वादशात्मनि । जग्राहाभियहं घोरं, वैराग्यव्यवसायवान् ॥ 55 ॥ ततश्चतुर्थादारभ्य, षण्मासावधिवृद्धिमत् । त्रिरहद्वन्दनापूर्व, विधेयं विधिवन्मया ॥ 56 ॥ उच्छवृत्त्या यथाप्राप्तैर्निर्दोषैभक्तपानकैः । आचामाम्लं तथा कार्य, प्राणान्तेऽपि हि पारणे ॥ 57 ॥ युग्मं ॥ ततस्तीवं तपः कुर्वन् , संतोषानन्दवान मुनिः । स्थूल एवाभवद्भूमा, ग्रीष्मे भीष्मे यथाम्बुधिः ॥ 58 ॥ अथ शङ्खपुरोपान्ते, तपत्तौ तप्तभूतले । आतापनां वितन्वानं, कर्मणां तनुताकृते ॥ 59 ॥ निर्माय तद्गुणश्लाघामस्तावां मवौं दिवि । प्रणनाम नमन्मौलिभक्तितस्तं महामुनिम् । ॥ 60 ॥ युग्मं ॥ तद्गुणस्तुतिमाकर्ण्य, सोसूयो वरुणामिधः । लोकपालः परीक्षार्थमाययौ भारतावनौ ॥ 61 ॥ विधायानेषणादोषान्, शुशोञ्छे प्रतिसद्मसु । खदिराङ्गारसंकाशा, रथ्यायां वालुकास्तथा ॥ 62 ॥ षण्मासी क्षोभयामास, राजर्षि रोषणाशयः । मनागपि न चुक्षोभ, | स पुनः सत्त्वसागरः ॥ 63 ॥ अथास्ति नगरे तब, व्यवहारी धनञ्जयः । धन्यानामग्रणीः सर्वपौरलोकप्रियङ्करः ॥ 64 ॥ 1 निर्मलया 2 युक्तः 3 बहुलम् 4 इन्द्रः 6 ईर्ष्यायुतः in Education Internal For Private Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ 18| tasya गृहे विधा शुद्धशीलमाहात्म्यतः सुराः। निर्मातुं नेशते क्रूरा, उपसर्ग मनागपि ॥ 65 ॥ देवोपसर्गसंसर्ग, ज्ञात्वा ज्ञ्यानोप्योग्त्ः। तदीयवेश्माने ॥ | प्रेषि, गुरुणा पारणाय सः ॥ 66 ॥ तत्र शुद्धान्नसंप्राप्ती, पारणं विदधे मुनिः । हैमवृष्टिं तदाऽकार्षद, हृष्टोऽथ वरुणस्तदा । / 67 ॥ प्रत्यक्षी-॥ भूय संभूयस्तपोभिस्तपनप्रभम् । लोकपालो नमस्कृत्य, राजर्षि स्तुतवानिति ॥ 18 ॥ धन्यस्त्वमसि राजर्षे 1, वन्द्योऽसि मरुतामपि । यस्येदृशी मनोवृत्तिनिकष या निरन्तरम् । / 69 ॥ इन्द्रस्वरूपमाख्याय, स नत्वा गुरुमब्रवीत् । सुदुम्तपस्य तपसो, महर्षेरस्य किं फलम् ! ॥ 70॥ चतुदशपदं शुद्धं, तपसा कुर्वताऽमुना । अर्जितं तीर्थकृत्कम, साधुना शमसिन्धुना ॥ 71 / / गुरुणेति तदादिष्टे, प्रणम्यासौ ययो दिवम् । राजर्षिरपि माहेन्द्रे, देवोऽभूद्भासुरः क्रमात् ॥ 72 ॥ ततो विदेहे जैनेन्द्रपदं प्राप्य गुणोत्तमम् । चिदानन्दपदस्वामी, स राजर्षिभविष्यति ॥ 73 ॥ इति चतुर्दशमाह तभक्तितः, पदमनन्तसुखोदयदायकम् । कनककेतुनरेन्द्र इवानिशं, सृजति यः स भवेत्रिजगत्पतिः । / 74 / / ॥इति चतुर्दशस्थानकाराधनविषये कनककेतुनरेन्द्रकथानकं संपूर्णम् ॥ ॥ अथ 5 वदशस्थानकस्वरूपं ॥ तत्र विवेकिना सुत्रेषु निर्णिक्तभक्तिरागपुरस्परं सर्वश्रेयोनिदानं दानं विधेयं, यतः---धर्मस्य मूलं पदवी महिम्नः, पदं विवेकस्य फलं विभूनेः । प्राणाः प्रभुत्वे प्रतिभूश्च सिद्धेनं गुणानामिदमेकमेव ॥ 1 ॥ स्वर्गापवर्गयोस्तस्य, पदवी न दवीयसी । प्रदत्तेः यः सुपात्रेषु, दानं श्री शालिभद्रवत् ॥ 2 ॥ स्मृतानि तत्र पात्राणि, द्रव्यभावविभेदतः । द्विविधानि । प्रधानादिरूपाणि तत्त्ववेदिभिः ॥ 3 ॥ रत्नगाङ्गेयरूप्यादिपात्राणि व्यवहारिणाम् । सर्वोत्तमोत्तमानि स्युर्द्रव्यपात्राणि वेश्मपु ॥ 4 ॥ ताम्रादिधातुपात्राणि, मध्यमानि यथा भुवि । लोहादिध तुरूपाति, जघन्यानि गृहे गृहे ॥5मृन्म्यादीनि पात्राणि, गृहस्थाभासशालिनाम् । | कुपात्रापात्ररूपाणि, भवन्ति व्यापृतौ सदा ॥ 6 ॥ अमू ने भवपात्राणि, ख्यातानि jinshaasne। प्रदत्तं विश्विद्येषु, प्रायोऽनन्तगुणं bhavet ॥ 7 ॥ 68 // Jan Education Intemani For Private Personal use only Page #144 -------------------------------------------------------------------------- ________________ नरवाहन एवाभूद्यस्य रूपरमोपमा ॥ 24 ॥ तस्याऽभूत् प्रतिभाम्भोषिविरश्चिः सचिव प्रणीः । गम्भीरिमपदं श्रीमान् , धीवरैः परितो वृतः । / ॥ 25॥ ऋषभस्व मिनश्चैत्यं, सत्यकारं शिवश्रियः । मन्त्रिणा निर्मितं तेन, तत्र चित्रीयितामरम् ॥ 26 / / आगच्छन्नन्यदा भूमास्तदालोकनको तुकाधनेश्वरमहेभ्यस्य, पुरष्ठस्य पनि ॥ 27 ॥ दृष्ट्वा महोत्सवश्रेणी, प्रीणिताखिलमार्गणाम् । पप्रच्छ सचिवं केन, हेतुनाऽत्र महो महान् ! 1 ॥ 28 ॥ मन्त्र्युवाच विभो! पुत्र जन्माभूदस्य वेश्मनि । जायते स्वजनानन्दी, तेनात्रायं महोत्सवः ॥ 29 ॥ नरेन्द्रोऽथ जिनेन्द्रस्य, चैत्यं चन्द्रा शुनिर्मलम् । दृष्ट्वा दृष्टिफलं लेभे, बोधिबीजं च हर्षतः । / 30 ॥ नमस्कृत्य जिनेन्द्रस्य, प्रतिमा रत्ननिर्मिताम् । तत्र भक्तिपवित्रात्मा, वेश्मा। गान्नृपतिस्ततः ॥ 31 ॥ द्वितीयेऽथ दिने श्रुत्वा, पुनस्तत्रैव भूप्तिः। अकस्मात्स्वजनश्रेणिं शोकाक्रन्दपरम्पराम् ॥ 32 ॥ उवाच सचिवं कस्माद्, दुस्सहः करुणध्वनिः । सोऽप्याख्यत्स सुतः स्वामिन्नामशेषोऽजनि क्षणात् ॥ 33 ॥ अपुत्रस्य ततः श्रेष्ठिपुङ्गवस्य गृहेऽधुना । निर्भरै सन्ति शोकात जना क्रन्दन्त्युरस्तुदाः ॥ 34 ॥ निशम्येति वचस्तस्प, राजा संवेगपूरितः । अनित्योऽयं भवाभोगः, सर्वो हि ध्यातवान् हृदि ॥ 35 ॥ तस्मिन्नवसरे तत्र, श्रीधनेश्वरसूग्यः । आययुर्जगदम्भोजराजीराजीवबन्धवः 36 / मुनीन्द्रास्तानरेन्द्रोऽथ, नमस्कतु तदाऽगमत् । तदने गुरुभिर्धर्मदेशनां निर्ममे यथा ॥ 37 ॥ भोगे रोगभयं सुख क्षयभयं वितेऽमिभूभृद्भय, माने म्लानिभयं जये रिपुभयं वंशे कयोषिद्भयम् । दासे स्वामिभयं गुणे खलभयं देहे कृता ॥ 69 ॥ 5 वैश्रमणः 1 मृतः 8 पुरोत्तमस्य. 6 बुद्धिशालिभिः 2 जाताः सन्ति, 7 आश्चर्य गमिता अमरा येन. 3 भवविस्तारः For Private & Personel Use Only Page #145 -------------------------------------------------------------------------- ________________ पञ्चदेश स्थानके पात्रापाविचा वार्शति- क्षीणमोह यथाख्यातचारित्रगुणभूषितम् । रत्नपात्रोपमं पात्रं, पाहुः सर्वोत्तमं बुधाः ॥ 8 ॥ सम्यग्ज्ञानक्रियोपेतं, प्रशान्तमनगारिणम् । लाभा- स्थान 18 लामसमस्वान्तं, स्वर्णपात्रोपमं जगुः ॥ 9 ॥ सम्पदर्शनसंशुद्धद्वादशवतभूषिताः । रूप्यपात्रोपमा भेजुः, सर्वेऽपि गृहमेधिनः ॥ 10 ॥ चतुर्थे ये गुणस्थाने, विशुद्ध सर्वदा स्थिताः । ते श्रेणिक इवाख्यातास्ताम्रपात्रोपमाः सताम् ॥ 11 ॥ मृदादिपात्रतुरुपश्च, मिथ्यादृष्टे र्ज्ञोअखिल्ः। ॥ 69 ॥ | गुणेन केनचिद्युक्तो, धर्ममार्गानुसारिणा ॥ 12 ॥ सदा पश्चाश्रबासक्ता, अजिताक्षा मदोद्धताः । अपात्राणि भवन्त्यत्र, तत्त्वमार्गपराङ्मुखाः 4 ॥ 13 ॥ परं ये प्राणिनो वीनाः, क्षुत्पिपासादिपीडिताः । दातव्यं कृपया तेषु, यथाशक्ति विवेकिना ॥ 14 ॥ तथा-उत्तमपत्तं साहू मज्झिमपतं तु सायया भणिया । अविस्यसम्मछिई जहन्नपत्तं मुणेयव्वं ॥ 15 ॥ अन्यत्राप्युक्तं-मिथ्या दृष्टि सहस्रेषु, बरमेको घणुवती । अणुवतिसहस्रेषु, वरमेको महाव्रती ॥ 16 ॥ महाबतिसहस्रेषु, वरमेको जिनाधिपः । जिनाधिसमं पात्रं, न भूतं न भविष्यति ॥ 17॥ इति । ज्ञानाभयसुपात्रादिभेदैनमनेकधा । तथापि पात्रदानेनाधिकारोऽत्र निवेदितः । / 18 ॥ वस्तुतो यतयः सर्वसावद्यारम्भवर्जकाः । सर्वोत्तमतया पात्रं, निगदन्ति मनीषिणः ॥ 19 / / सहोधिज्ञानचारित्रतपोभिर्विमहात्मनाम् । मुनीनां संविभागं यो, vishuddhairnpaanH||20|| विधत्ते प्रत्यहं भक्त्या, नरवाहन पवत् । तीर्थकृत्पदवी प्राप्य,मोदतेऽसौ shivshriyaa।21। तथाहि:-देशः कलिङ्गनामास्ति, भ्र्त्क्स्सेत्र्भूस्स्न्न्म्। प्रजास्वीतिरनीतिश्च, यस्मिन्नान्नैव विश्रुने ॥ 22 ॥ काञ्चनाचलबत्तत्र, पुरं काञ्चनमित्यभूत् सन्नन्दनैश्रियोपेतं, सुवर्णस्थि तपेशलम् ॥ 23 ॥ तत्रासीत्सीरभृतेजा, राजा श्रीनरवाहनः । __ + उत्तमपात्रं साधुर्मध्यमपात्रं तु श्रावका भणिताः । अविरतसम्यग्दृष्टयः, जघन्यपात्रं ज्ञातव्यम् । / 15 / / 1 ईतय उपद्रवाः अनीतिश्च व्यसनं । 2 शोभननन्दनाख्यवनलक्ष्म्या सत्पुरुषानन्दनसमृड्या c। 3 काश्चनम् शोभनवर्णश्च 4 बलदेवः । Jan Education Intemanong For Private Personel Use Only Page #146 -------------------------------------------------------------------------- ________________ विंशति- स्थान. पञ्चदशे स्थानके नवाहननृपदृष्टान्तः ॥7॥ 000000000000000000000 ताद्भयं, सर्वनाम भयं भवदिदमहो वैराग्यमेवाभयम् । 38 / यथा कुमारी स्वपनान्तरेषु, जातं च पुत्रं च मृतं च पश्येत् । जातेति हृष्टा विगतेति खिन्ना, तथा जना जानत सर्वभावान् ॥ 39 ॥ इति । भूपोऽप्यवसरं प्राप्य, तं पपच्छ muniishvrm। धनेश्वरगृहे हों, विषादश्च कथं विभो ! / / ॥ 40 ॥ गुरुर्जगाद राजेन्द्र !, फलं प्राचीनकर्मणः । सर्वोऽपि लभते प्राणी, मोहमूढमनाः खलु ॥ 41 ॥ धर्मार्थी त्यागवानेष, श्रेष्ठी प्राचीन- जन्म ने ॥ जन्तुन सन्तापयामास, तस्येदं कर्मणः फलम् ॥ 42 ॥ मिथ्यात्वमानशोकासमोइस्य सुभटैसिभिः । सर्वोऽपि पीडितो जन्तुरुन्पत्त इव चेष्टते ॥ 43 ॥ मिथ्यत्वमोहितः प्राणी, कृत्याकृत्यबाहर्मुखः पशूपलतरुश्रेणीदेवबुद्धया नमस्यति ॥ 44 ॥ मोहितात्मा भवा वत्तें, मिथ्यादर्शनमन्त्रिणः । सम्यग्देवादितत्त्वेषु, भवेत्यायः परामु वः ॥ 45 ॥ यतः-जन्मन्येकत्र दुःखाय, रोगोऽन्धत्वं वि रिपुः । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकिसितम् ॥ 46 ॥ न सर्वज्ञा न नीरागाः, shngkrbrhmvissnnvH| पाकृतेभ्यो मनुष्येभ्योऽप्यसमजसवृत्तयः ॥ 47 ॥ अब्रह्मचारिणः शश्वत्, षटकायारम्भिणश्च ये । मूढात्मा तान् गुरून् कृत्वा, भवाम्भोधि तितीर्षति ॥ 48 ॥र्कोऽपि देहभृद्राजन्नभिमानेन पूरितः । आत्मानं मन्यते मूढो, गरीयांसं नृपादपि ॥ 49 ॥ यतः-शौर्यमदो भुजदी, रूपमदो दर्पणादिदर्शी च । काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥ 50 ॥ अस्तोकशोकसंग्रस्तचैतन्यो निविवेकहृत् । इष्टे स्वल्पेऽपि नष्टे तु, रकवद्रोदिति ध्रुवम् ॥ 51 ॥ स एव मुच्यते मोहभटैरेभिः shriirbhaak। यो जिनं शरण कृत्य, तपस्तपति दुस्तपम् ॥ 12 ॥ यतः-इष्टे नष्टे सुखभ्रष्टे, कष्टे निकटवर्तिनि । भमूदमनसा युक्तं, वैराग्याभरणं तपः ॥ 53 इति तद्देशनां श्रुत्ता, मोहभी तो नरेश्वरः । भवभोगविरक्तात्मा, दीक्षामादत्त तत्क्षणे ॥ 54 ॥ राजर्षिनिरतीचारं, चारित्रं प्रतिपालयन् । अध्यष्ट द्वादशाङ्गानि, विनीतप्रतिभाशुतः ॥ 55 ॥ विंशतिस्थानकतपःफलोद्भवविभाविनीम् । देशनामन्यदाऽश्रौषीत् , स मुनिर्गुरुसन्निधौ ॥ 56 ॥ अन्नपाननि जानीतपिशुद्धैभक्तिनिर्भरम् । संविभाग वितन्यानो, मुनीनां गुगशालिनाम् ॥57ल्भ्ते तीर्थकृलक्ष्मी, तृतीये Jain Education Interational For Private 3 Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ संयमी भ्वे। सम्यकारण सा ग्री, कार्य:सद्धौ हि साधनम् । 58 ॥ यथ लब्धान्नापानाद्यैरनिन्द्यैः सर्वसाधुषु । संविभागं विधायैव. शेष भोक्तव्यमात्मना ॥ 51 ॥ गुरोगिराऽथ राजर्षिः, स जग्राहे त्य्भिग्र्ह्म्। असंविभागिनः सिद्धिर्यतो नैव मुनेर्भवेत् ॥ 60 ॥ य.:-मैक्षांशदानं भिक्षुभ्यो, यद्भिक्षोरनवद्यकम् । जिनस्तदानमवक, धर्मे मुख्य प्रगीयते ॥ 31 ॥ अविभागिनो गच्छवासिनो नोद्र्ण्भ्रेः। जगदे जगदेकाच्यनाष्टकस्यापि निवृतिः ॥ 62 ॥ इति । निविशेषं ततस्तस्य, गच्छवासिषु साधुषु । संविभागं मनःशुड्या, कुर्वतः प्रतिवासरम् ॥ 63 ॥ प्रशंसा त्रिदशेश्चक्र, चमरेन्द्रस्य संसदि । विनाऽमुं संविभागेऽस्ति, न मुनिः कोऽपि तत्परः ॥ 6 ॥ साधुरूपं विनिर्माय, मायया दययोज्झितः । सुरः सुवेलनामाऽऽगान्निर्मातुं तसरीक्षणम् । / 65 / नैषेधिविधायासौ, तत्र तावद्वभुक्षितः । कच्छनीति राजपिरपि श्रीपुरपत्तने ॥ 66 ॥ विहृत्य भक्तपानादि, समायात उपानयम् । विशुद्धं रद्ददौ मायासाधचे श्रद्धयाऽखिलम् । / 67 ॥ यावन्नवीनमानीय, भक्तादि मुनिसत्तमः । गुरुभ्यो विधिनाऽऽलोच्य, पारणाय निवि. टवान् । / 68 ॥ निर्ममे वेदना तावत्तस्य देहेऽतिदुस्सहा । साधोर्मायाविना तेन, निविवेकेन नाकिना ॥ 69 ॥ युग्मम् । विज्ञाय वेदनावेगमङ्गे तस्य महामुनेः । गुरवो विदधुः खेदं, मानसे मुनिभिः सगम् । / 70 ॥ गुर्वदिष्टं ततो वैद्योपदिष्टं भैषजं जवात् । प्रायोग्यं तस्य राजर्षेगनीतमनगारिभिः ॥ 71 / / राजर्षि व गृह्णाति, कथमप्यौषधं हि तत् । विज्ञप्तं च व्यधाद्भक्त्या, गुरूणामिति साजालेः ॥ 72 / / कस्मैचन सुपात्राय, पुण्यगात्राय साधये । अदत्त्वा भैषज नैव, मम कत्तुं हि युज्यते ॥ 73 ॥ संविभागवतं स्वामिन् !, प्राणान्ते न त्यजाम्यहम् । अवश्य नश्वरस्यास्य, शरीरस्य कृतेऽधुना ॥ 74 ॥ संविभागं सुखाभोगनिदानं मुनिप्वन्वहम् । धन्या एव वितन्वन्ति, दशधा धर्मधारिषु ॥ 45 ॥ संविभागवतो । जज्ञे, बाहुनामा मुनीश्वरः । भरतो भरतक्षेत्रे, सार्व्भौमाग्र्न्नीनृप्ः॥76॥ तदाधिकाधिका तस्व, शरीरे वेदनाऽजनि । भसुरेण कृता तेन, कृतान्त 1 जिनकल्पिकादेः in Education Internal For Private Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ विंशति स्थान पञ्चदर्श स्थानके नरवाहननृपदृष्टान्तः ॥ 71 ॥ क्रूरचेतसा ॥ 77 ॥ परं राजर्षिणा तेन, संविभागवत निज्म्। न मुक्तं सर्वशक्त्या हि, विनयं तन्वता गुरा ॥ 78 ॥ तद्भाव तादृशं ज्ञात्वा, संविभागे विपद्यपि । प्रशान्तामा पुरः साक्षादभूदद्भुतवैभवः 79 ॥ ततः सुधामयीं वृष्टिं, तस्योपरि व्य्धाद्सौ। शशाम तत्क्षणादेव, तत्कृता तद्वयुर्व्यथा ॥ 80 ॥ ततः प्रणम्य राजर्षि, सुरः सूरि त्यजिज्ञपत् । संविभागवतस्थैर्यात् , किं फलं प्राप्तवानयम् ॥ 81 ॥ स आख्यत्तीर्थ- कृरकर्म, बबन्धे साधुनाऽमुना। ततः सोऽपि निज धाम, जगाम नतिपूर्वकम् ॥ 82 ॥ माराध्य तादृशं साधुसंविभागवतं पुनः । राजर्षिरपि देवोऽभूदच्युताख्ये त्रिविष्टपे ॥ 83 ॥ ततश्युतो विदेहोभूषणं दूषणोज्झितः । भावी तीर्थकरः श्रीमान्, नरवाहनभूपतिः ॥ 84 ॥ श्रुत्वोत वृत्तं नरवाह नस्य, भूपस्य तीर्थकरशर्मसारम् । भवत्या मुनीनां श्रुतशीलभानां, सृजन्तु भव्याः ! किल संविभागम् ॥ 83 ॥ इति श्रीपञ्चदशमस्थानके पात्रदानोपरि नरवाइनकथानकं संपूर्णम् ॥ ॥अथ् षोडशस्थानकव्याख्या विधीयते ॥ तत्राईदाचार्योपाध्यायसाधुबालवृद्धग्लानतपस्विचैत्य श्रीश्रमणसधादिषु सम्यग्दर्शनपूतात्मना मुनिना सुश्रावण या विशुद्धाशयपूर्व वैयावृत्त्यं विधेयं. यतः*-वेयावच्चं नियं, करेह उत्तम गुणे धारताणं । सव्वं किर पडिवाई, वेयावचं अपडिवाई ॥ 1 ॥ पडिभग्गस्स मयस्स य नासइ चरणं सुअं अगुणणाए । न हु वेयावच्चकय, सुहोदयं नासए कम्मं ॥ 2 ॥ वैयावृत्यं मनःशुद्धया, वैयावृत्यं नित्यं कुरुतोत्तमगुणान्धारयताम् । सर्व किल प्रतिपाति वैयावृत्यमप्रतिपाति । 1 / प्रतिभनस्य मृतस्य च नश्यति परणं shrutmgunnnyaa। नैव वैयावृत्यकृतं zubhodaya nazyati karma / 2 / .................." ........ For Private & Personel Use Only Page #149 -------------------------------------------------------------------------- ________________ vidheta yo जिनादिषु । वृणुतेऽसौ जिनेन्द्रस्य, श्रियं जीमूतक तूत्रता ॥ 3 ॥ तथाहि - जम्बुद्वीपामिधे द्वीपे, क्षेत्रे दक्षिणभारते । पुरं पुष्पपुरं नाम, घामासीदद्भुतश्रियाम् ॥ 4 ॥ जयकेतुः पतिः पृथ्व्याः पृथुवत्प्रथितप्रभः । तत्राऽजनि प्रिया तस्य, जयमाला च विश्रुता ॥ 5 ॥ तदङ्गजो रजोऽतीतगुण जिविराजितः । जीमूतकेतुनामाभूद् भूभारघरणे क्षमः ॥ 6 ॥ लावण्यण्यं यद्रूपं, दर्श दर्श मृगेक्षणाः । निजेक्षण विनिर्माण, मेनिरे सफलं न काः ॥ 7 ॥ पितुः प्रसादतः प्राप्य, यौवराज्यं स यौवने । जगतीं रजयामास, निर्मलैरपि सद्गुणैः ॥ 8 ॥ अथ क्षितितलाख्याते, रत्नस्थल पुरेऽभवत् । सूरसेनः क्षमापालः, पद्मवत्सपद्मसम्पदाम् ॥ 9 ॥ यशोमती सुता तस्य विश्वकैरवकौमुदी । आसीन्निःसीमसौभाग्या, कलाभिरिव भारती ॥ 10 ॥ जीमूतकेतुसौन्दर्यातिशयं विश्वविश्रुतं । उद्याने किन्नरैर्गीयमानमानन्ददायिनम् ॥ 11 ॥ श्रुत्वा तत्करग्रहणसमीहापूरिताधिकम् । नृपाङ्गजा वरं नान्यं, वुवूषति कथञ्चन ॥ 12 ॥ युग्मम् ॥ तस्यास्तदाशयं ज्ञात्वा, ततो मन्त्रिविचारतः । स्वयंवरे समाहूतो, जीमूतो भुभृतादरात् ॥ 13 ॥ स सेनया समागच्छन्, तत्पुरं प्रति भूपभूः । प्राप्तः सिद्धिपुरोपाते मूर्छामा सेदिवानथ ॥ 14 ॥ मन्त्रौषधादिभिर्मन्त्रिप्रमुखैर्मुख्यपूरुषैः । उपचाराः कृतास्तस्य भूयांसोऽपि स्वशक्तितः ॥ 11 ॥ कुपात्रे दानवत्सर्वे, तेऽभूवन्निष्फलाः परम् । सम्यग्ज्ञानं विना यस्मान्न क्रिया फलदायिनी ॥ 16 ॥ तदाऽकलंकदेवाख्यः, सूरिभूरिगुणोदधिः । तेषां पुण्योदयादागात्तत्र श्री श्रुतकेबली ॥ 17 ॥ तस्यानुभावतो मूर्छापगमादुत्थितः क्षणात् ॥ तत्राऽऽगात्तं नमस्कर्त्तु, राजसूनुः प्रमोदतः ॥ 18 ॥ तस्य प्रबोधमा धातु, गुरुणा करुणाब्धिना । विदधे देशना सम्यतकृत्त्वमार्गप्रकाशिनी ॥ 19 ॥ ॥ 71 // Page #150 -------------------------------------------------------------------------- ________________ विशतिस्थान षोडशके स्थानके जीमूत केतुकथा ॥ 72 ॥ क.पा विषयस्तारैः रौद्रातानहेतुभिः । भ्रमन्ति प्राणिनः प्रायो, विशाः सर्वयोनिषु ॥ 20 ॥ यतः-4 न सा जाइ न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुया जत्थ, सव्वे जीवा मणतसो ॥ 21 ॥ तथा-पापी रूपविकसितो तकृपो यो नारकादागतस्तिर्यग्योनिसमागतश्च कपटी नित्यं बुभुक्षातुरः । मानी ज्ञानविवेक बुद्धिकलितो यो मर्त्यलोकागतो, यस्तु वर्गसमागतः स सुभगः प्रज्ञः कविः श्रीयुतः ॥ 22 ॥ रौद्रध्यानमयः कषायविषयासक्तः सदा मत्सरी, बहरम्भपरिग्रहाकुलमतिः पञ्चाक्षहि सारतः । मांसाशी नरकं व्रजेत्किल पुमान् कूटप्रयोगोद्यतो, मायावी व टुवाम्गतात्मविरतिस्ति गतिं गच्छति ॥ 23 ॥ निर्दम्भः सदयो दानी, सदाचारपरायणः । रद्भूतभाषी सर्वत्र, नृगतिं जन्तुगप्नुयात् । / 24 ॥ सुपात्रदानी मधुरकभाषी, संदेवपूजा रुचिमान् विनीत्ः। सम्यक्कियो बोधकृताभियोगः, वर्गश्रिया क्रीडति सर्वदाऽङ्गी ॥ 25 ॥ इत्यादिदेशनाप्रान्ते, गुरुं विज्ञप्तवानिति अचिकित्स्या कुतो मूर्छा, ममाऽभूत्कर्मणो विभो ! ॥ 26 ॥ तत्स्वरूपमुवाचैवं, गुरुर्गुरुगुणार्करः । 6 भूव धातकीखण्डे सारसाकेतपत्तने ॥ 27 ॥ अगखर्वतुङ्गामा, दुर्वासा : के.पनो मुनिः। प्रमादी यतिचर्यायां, मारवत्रयम-थरः ॥ 28 ॥ युग्मम् ॥ अन्यदा गुरु भः साकं, सान्तं पतनं प्र्ति। स व्रजन् विषमे मार्गे, तृषाबारेषु साधुषु ॥ 29 ॥ अदिष्टो विधिनासन्ने, ग्रामे गत्वा समानय । पानीयं त्वं मुने ! बालग्लानादिमुनिहे तव ॥ 30 ॥ स्वगुगेरुपरि क्रोधं, तदाकर्ण्य दधद् हृदि। वचांस्युच्चावचान्याइ, यतीनां स पदे पदे ॥ 31 ॥ मृद्ध कामृदुभिर्वाक्यैः, स्थविरैवारितोऽपि सः । न शशाम मनामैव, विदधे च गुरूनितम् ॥ 32 ॥ सद्गुण श्रेणिमाणिक पूरिते । गुणवागरे । भवत्येवंविधाः चित्कर्षरा इव कर्कशाः ॥ 33 ॥ ततो गच्छेपरि द्वेषं, बिभ्राणः क्रूरमानसः । निर्गत्य स गणात्तस्मा द्वने x न सा जातिन सा योनिन तत्थानं न तत्कुलम् । न जाता न मृता यत्र सर्वे जीवा अनन्तशः ॥ 21 ॥ For Private Personal Use Only Jain Education Intematon Page #151 -------------------------------------------------------------------------- ________________ क्वापि कुधीमृतः ॥ 34 ॥ सप्तम्यां नरकावन्यां, नारकोऽभून्महात्तिभृत् । त्रयस्त्रिशत्सागरायुः, साधुद्वेषकुकर्मणा ॥ 35 ॥ युग्मम् ॥ ततो भूयो भवान् प्राम, प्रामं दुःखभरादितः । तत्कोपशमादेष, ग्रामे कोटुम्बिकोऽजनि ॥ 36 ॥ श्रीनिदानं तदा दानं, दत्त्वा मासोपवा- 18 सिने। तत्पभावाद्भवानासीत्तेजस्वी राजसूः सुखी ॥ 37 ॥ न्यायवृत्त्या श्रियः प्राप्ताः, सुपात्रे च नियोजिताः । पुण्यानुबन्धिपुण्यत्वाजायते शर्महेतवः ॥ 38 ॥ अधुना शेषमात्रेण, गुरुविद्वेषकर्मणा । मूर्छया तेऽभवद्देहे, व्यथोदयमुपेयुषा ॥ 39 ॥ तत्कर्म साम्पतं क्षीणं, निःशेष मुनिवन्दनात् । ततरस्वं दिनमात्रेण, नीरुग् भावी शुभोदयात् ॥ 40 ॥ निशम्येति गिरं तस्य, प्रबुद्धो नृपसूस्ततः । सस्मार प्राक्तनी जाति, बभूव च निरामयः ॥ 11 ॥ मन्त्रौषधायसाध्याना, राधीनां प्राणिनामिह । तद्धेती कर्मणि प्रयः, क्षीण एवं क्षयो भवेत् ॥ 42 ॥ अद्भक्तिदयादानतपोभिरिधिनिर्मितैः । कुकर्म क्षीयते जन्तोः, सदरोवचनेन च ॥ 43 / / जीमूतके तुरुशिसूनुः संवेगमागतः । ततो लोचं विनिर्माय, पञ्चभिर्मष्टिमिः स्वयम् ॥ 44 ॥ सन्निधौ सद्गेस्तस्य, तपस्यां शिश्रियेऽनघाम् । संसारसागरोत्तारे, तरणीव गुणान्विताम् ॥ 45 ॥ युग्मम् ॥ संयमश्रीपतिं श्रुत्वा, कुमारं तं मनोवृतम् । यशोमत्यपि चारित्रं, सती राजसुता ललौ ॥ 46 ॥ अधीत्यै कादशाङ्गानि, राम्पिर्योग्वाण्स्त्त्ः। पदानुसारिणी प्रज्ञां, विभद्विनयतत्परः । / 47 / / अश्रीपीदन्यदा पूर्वाण्यधीयानः समाधिमान् । विंशतिस्थानकतपःफलमेवं गुरोनिः॥48॥ युग्मम् । / पदेषु बहुमानेन, जिनेन्द्रादिषु viNshtau। सद्दर्शनस्थिरखान्तो, लभते तीर्थकृत्पदम् ॥ 49 ॥ गुरूपाध्यायशिष्येषु, बाल वृद्धतपस्विषु । सङ्घग्लानकुलगणेष्वादरेण दशस्वपि ॥ 50 ॥ भक्तपानौषधवस्त्रासनविश्रामणादिभिः । वैयावृत्त्य सृजंस्तत्र, विशुया घोडशे पदे ॥ 11 ॥ जिनेन्द्रपदवी प्रौढां, लभते विश्वतोऽद्भुताम् । सुरासुरनरेन्द्राणां, श्रियो यत्सादपांसवः ॥ 12 ॥ विधेयं दशधा वैयावृत्त्यं नित्यं मयति स्ः। ततोऽईद्भक्तिपूतात्मा, घोराभिग्रहमग्रहीत् ॥ 13 ॥ वैयावृत्त्यं ॥ 7 ॥ Jan Education Intematonal For Private Personal use only Page #152 -------------------------------------------------------------------------- ________________ ताश्चारि विंशति-18/ विधा शुद्ध, राजस्तन्वतः सप्त । बासरतानादिसाधूनां, गुरूणां च वैशेषतः । / 54 ॥ प्रशंसा त्रिशस्वामिनिमिता देवसंसदि । श्रुत्वा सोमायो |poddshke स्थान लोकपाल उत्तालमानसः ॥ 55 ॥ तस्य व्य वृतचित्तस्य, वैयावृत्त्ये divaanishm। परीक्षां भुवमागत्य, निर्ममे निर्ममेशितुः ॥ 56 ॥ त्रिभिर्विशेष स्थानके वस्ती निर्मितो कानसाधुरेकः स्वमायया । अतीव कृशतां प्राप्तो, दाघज्वरज्वलद्वपुः ॥ 17 ॥ द्वितीयस्तु मुनेस्तस्य, गोचर प्रमुपेयुषः । विलोकनार्थ जीमतके ॥ 73 ॥ लोकोक्तिनिष्ठुरो विकृत कृतिः ॥ 58 ॥ भानुश्रेष्ठिगृहे प्राप्तं, निरीहं मुनिमण्डनम् । गुरुपाय ग्यसद्भोज्यप्राप्तयेतं विलोक्य सः ॥ 19 ॥ राजर्षि तीक्ष्णवचसा, तुतोदाऽद्य्मान्स्ः। न चुकोप परं क्वापि, स पुनः शमसागरः ॥60 ॥ उपाश्रयं ततः प्राप्य, तद्राइ प्रिमेव सः ॥ वैय वृत्त्यं दृढता व्यधात्तस्य, त्रिया श्रीगुरोहिरा । / 61 ॥ तदा ग्लानमुनवद्यैः, सहकारफल द्रवः । ज्वरोपशान्तये प्रोचे, मरिचाज्यावीमीश्रतः ॥ 12 ॥ गुर्वादेशने राजर्षिस्तदानयनहेतवे । बभ्राम नगरे तत्र, श्रेष्ठिमन्त्रिगृहादिषु i63 ॥ नाऽसौ प्राप्तः परं क्वापि, देवदग्भानुभावतः । मुनिना विधिना तेनाऽऽलोक्यमानोऽपि सर्वतः ॥ 64 ॥ ततो ग्लानमुनिः कोप टोपताम्रमुखद्युतिः । राजर्षि तर्जयामास, दुर्वाक्यरतिदुस्सहैः ॥ 15 ॥ सोऽपि शान्तमनास्तस्य, प्रणम्याऽहिद्वय मुदा। अकात्सिआन्त्वनां सामवचोमिरमृतवे : ॥ 66 ॥ सोमोऽथ तन्मनोभाव, ज्ञात्वैकान्तहितावहम् । प्रत्यक्षीभूय तुष्टात्मा, तं तुष्टाव कृताञ्जलिः ॥ 67 ॥ त्वमेव भुवि राजर्षे !, ग्रामणीरनगारिणाम् । विधत्ते स्वर्गिणां स्वामी, यस्य ते सद्गुणस्तुतिम् ॥ 18 ॥ सा पुनः प्रत्यता नीता, भवता तन्वता स्वयम् । मायामयमुनेरस्य, वैयावृत्त्यं गतस्पृहम् ॥ 69॥ शतशोऽधीतिनः सन्ति, सन्त्यनेके त्प्खिन्ः। न कोऽपि तादृशो ग्लानवैयावृत्त्यकरः परम् । / 70 ॥ ग्लानानां प्रति जागर्ता, भ्क्पानास्स्धादिभिः। ममासौ पतिजागर्तेत्यूचे तीर्थकृता स्वयम् ॥ 71 / / देवमायां ततोऽशेषां, परित्यज्य स्यादयम् । प्रणिपत्य क्षमित्वा च, लोकपालो दिवं ययौ ॥ 72 ॥ दशस्वपि पदेचइयावृत्त्यं सृजन् स्दा। राजर्षिरर्जयामास, तीर्थकृत्कर्म निर्मलम् । / 73 / / आराध्य संयमं सम्यग, वैयावृत्त्यैकतत्परः । स मुनिः क्रमतो जज्ञे, 0000000000000000000000... For Private Personel Use Only Page #153 -------------------------------------------------------------------------- ________________ ..... 18 vaijayante सुराप्रणीः । / 74 ॥ ततो जीमूतरा जार्षश्चयुत्वा तत्स्कृतोदयात् । श्रीकच्छविजये भावी, जगत्पूज्यो जिनेश्वरः ॥ 75 ॥ निरतीचार चारित्रा, यशोमत्यपि संयती । तत्रैवाऽऽसाद्य देवत्वं, तद्गण भृद्भविष्यति ॥ 76 ॥ जीमूतकेतुप्रथिवीपतिवृत्तमेतत् , श्रुत्वा जिनेन्द्रपदकर्मनिबन्धसरम् । यनं सृजन्तु विधिना मुनिवर्गवैयावृत्त्ये जगद्गुरुगरिष्ठसुखस्पृहा चेत् । / 77 ॥ ॥ इति बयाहत्यकरणोपरि नृपश्रीजीतकेतुकथा षोडशस्थानके स्माप्ता। अथ सप्तदशस्थानकस्वरूपं. तत्र सकलगुणस्तरत्नाकरस्य त्रिभुवनजनमहनीयस्य चतुर्विधविशुद्धधर्माधाररूपस्य श्राश्रमणसङ्घस्य निर्भरमक्तिभरगर्भसमाधिषिवेकिमा विधेय :,यतः-यः संसारनिरासलालसमतिर्मुत्त्यर्थमुत्तिष्ठते, यं तीर्थ कथयन्ति पावनतया येनाऽस्ति नान्य : स्म्ः। यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूर्तियस्य परा वसन्ति च गुणा यास्मिन् स सङ्घोऽर्च्यताम् ॥ 1 ॥ नाईतः परमो देवो, न मुक्तेः परमं पदम् । श्रीसद्घान्न परं क्षेत्रं, नास्ति नास्ति जगत्त्रये ॥ 2 ॥ समाधिस्तु द्रव्यभावाभ्यां द्विविधः, यत:-- *मण वंछियवस्थूणं, दाणेणं दाणदुहियजीवाणं । जं किज्जइ संतोसो, दब्बसमाही हवै एसो ॥ 3 ॥ सारणवारणचोअणदाणेण संठवेइ दिहिपुव्वं । जं नाणाइगुणेसु, भावसमाही हबह एसो ॥ 4 ॥ तपः कुर्वन्ति दुःखार्ता, नीचा अपि यथा तथा । परं समाधिमाधातुं, गरीयांसो भवन्त्यलम् ॥ 5 ॥ इति । यः समाधि द्विधा सके, विधचे विश्वपूजिते । स तीर्थकृत्पदं पुण्यं, पुरन्दर इवाऽऽयत् ॥ 6 ॥ तद्यथा-वाराणस्यां पुरि प्रौढविजयश्रीविराजितः । राजा * मनोवाञ्छितवस्तूनां दानेन दीनदुःखितजीवानाम् यः क्रियते संतोषो द्रव्यसमाधिर्भवत्येष : / 3 / स्मारणवारणचोदनादानेन संस्थापयति विधिपूर्वम् । यत् ज्ञानादिगुणेषु भावसमाधिर्भवत्येष : / 4 / ॥ 73 ॥ Page #154 -------------------------------------------------------------------------- ________________ विशात- स्थान ॥ 7 ॥ सप्तदश विजयसेनोऽभूद्भूयसां महसां पदम् ॥ 7 ॥ तस्याऽप्रमहिषी पदामा बाद्भुतसोरभा । सद्म निश्छद्मधर्मस्य, प्द्म्मालाभिघाऽभ्व्त्॥ 8 ॥ 8 1 स्थानके पुन्दरस्तयोः पुत्रः, पवित्रः सुमनोऽग्रणीः । आसीन्न गोत्रभिन्नपि, दानवाधि विश्रुतः ॥ 9 ॥ क्ररेण प्रतिभाशाली, सोऽधीत्य सकला: कलाः । कामिन हृदयोन्मादजननं यौवनं ययौ ॥ 10 ॥ सोऽन्यदा सन्निधौ जैनमुनीनां वनवासिनाम् । अश्रौषीदेशनामेवं, सम्यग्धर्म - पुरन्दरसुधाश्रवाम् ॥ 11 ॥ इणमेव धम्मबीयं, इणमेव धम्मकणयकसट्टो । इणमेव दुकरं जं, कीरै परदारविरैवयं ॥ 12 ॥ धन्ना ते चिय पुरसा, रूवं दद्रूण परकलत्ताणं । धाराहयच्च बसहा, बच्चंति मही पलोअंता ॥ 13 ॥ यस्तु स्वदारसन्तोषी, परस्त्रीषु विरक्तिमान् । गृहस्थोऽपि स्वशीलेन, यतिकल्पः स उच्यते ॥ 14 ॥ श्रुत्वेति नृपतेः सूनुर्नून्सुकृतोन्न्तिः। परदारपरित्यागवतं जमाह निश्चलम् ॥ 15 ॥ मुनयस्तं पुनः प्राहुर्वत्स ! सद्दर्शनान्वितम् । शीलवतमिदं प्रायो, वस्तुत: फलदायकम् ॥ 16 ॥ सद्दर्शनं भवेन्मूलं, यतो धर्ममहीरुहः । तत्त्वश्रद्धानरूपं तन्निसर्गाधिगमोद्भवम् ॥ 17 ॥ देवे गुरौ धर्मविधौ विशुद्ध, शादिदोषाकलुषीकृतस्य । सम्पद्यते या रुचिरन्तरता, सम्यक्त्वमेत मुनयो वदन्ति ॥ 18 ॥ यथा यथा जिनेन्द्रेषु, भक्तिः syaanninibhaashyaa| सम्यग्दर्शनसंशुद्धिर्जायते च तथा तथा ॥ 19 ॥ यतः-जिनेष कुशलं चित्तं, तन्नमस्कार एव c। तत्प्रणमादि स्शुद्ध, धर्मबीजमनुत्तरम् ॥ 20 ॥ अङ्गीकृत्य ततो राजसूनुः 1 तेजसाम् 2 सुमनसो देवाः पण्डिताश्चः 3 गोबभेदकः 4 दाननिषेधकः असु रिपुश्च । ' * इदमेव धर्मवीजमिदमेव धर्मकनककषपट्टः इदमेव दुष्करं यत्क्रियते परदारविरतिव्रतम् ॥ 12 ॥ धन्यास्त एव पुरुषा रूपं दृष्ट्वा परकलत्राणाम् । धाराहता इव वृषभा ब्रजन्ति महीं प्रलोकयन्तः ॥ 13 ॥ 5 असाधारणशुभाध्यवसायवर्ती 000000000000000000000000000000000 Page #155 -------------------------------------------------------------------------- ________________ सम्यक्त्वमुत्तमम् । चिन्तार नमिवानध्य, मुदितो गृहमासदत् ॥ 21 ॥ परदारपरीहारव्रतं सदर्शनान्दितम् । तस्य पालयत : शश्वविविधत्रिविधात्मना । / 22 / / अन्ये धेरपरा माता, मारती भुवनादभुतम् । निरूप्य रूपसौन्दर्य, सरागहृदयाऽजनि । / 23 / / यथा यथाऽभवत्तस्या : ,कला माजोऽन्य दर्शनम् । भूयस्तथा तथा भेजे, वृद्धि हृदःगसागर : / / 24 / / साऽन्यदा तयथावेगजातसन्तापपीडिता । अशोकवनिकामध्ये, सौवर्णकदलीगृहे ॥ 25 ॥ संगौरवं तमाहूय, खवाच्या प्न्न्द्दिताख्य्या। उवाच सस्मितोल्लासं, खेहमन्थरया गिरा । / 26 ॥ कुमार वीरकोटरि !, कदलीदल शीतक । मारापस्मारसन्नापसन्तप्तं मे भशं वपु ॥ 27 ॥ निर्वाचय कृपाधार, पुण्यलावण्यसागर । मनोरथशतप्राप्यसंयोगसविसंगमात् । / 28 ॥ युग्मम् । / चन्द्रमाश्चन्दनं चिन्तामणिश्च सुजन : पुमान् । भूतार्ति शान्तये जाता, यथा विश्वे भवांस्तथा । / 29 ॥ इत्याकर्ण्य गिरं मातुनृपसू : पाप्मन : पदम् । सुधाद्रदमुचा वाचा. सलज्जस्तामबोधयत् ॥ 30 ॥ परास्त्रिया रतिर्मातर्नरकद्वार कुचिका। सर्वाधर्मतरोर्मूलं, निपिद्धं तत्त्ववेदिभि ॥ 31 / / परस्त्रीसंगमोद्भूतपाप नकलक्षितः । इहाऽपि लघुतां याति, भ्रं वागामि जन्मनि । / 32 ॥ अनन्यजन्यसौजन्यजननी जननी पुनः । भस्मसात्कुरुते वज्रज्वालावत्सविसंगमात् ॥ 23 ॥गुरोज्र्जीयां पितुर्जायां, भ्रातृजायां स्नुपां सुताम् । नरकातिथयो नूनं, कामयन्ते नराधमाः ॥ 34 ॥ इत्याकूतं निवेद्याशु, तस्या नत्वा पदाम्बुजम् । स जगाम निजं स्थानं, साऽपि तसिन रुषं दधौ ॥ 35 ॥ तद्वय लीक ततो राज, किञ्चिदुक्त्वा दुराशया । सा तदा प्रेषयामास, विदेशं तं शुभाशयम् ॥ 36 ॥ सूटगपाणिवजनेष, सह केन द्विजन्मना । लशं पथि नित्य, दुर्जयं दुर्नयोदयिम् ॥37॥पाप्न्न्न्दिपुरोद्याने, सर्वतिरुचारुणि । ऋषभस्वामिनश्वेत्ये चञ्चत्काञ्चननिर्मिते ॥38॥युग्म्म् । / स्नात्वा वापिजले tatra, pvitrsmerpngkjaiH| जिनेन्द्रं पूजयामास, निवासं राजसूःश्रियः ॥ 39 ॥ यतः 1 चन्द्रसर कलागुन्हास्य च 2 स्वकीयसमागमा 3 अभिप्रायका 4 vigatama 1000000000 ||74 // in Education Interational For Private Personal use only Page #156 -------------------------------------------------------------------------- ________________ विशातस्थान0 ॥ 75 ॥ एकमपि येन बुसुमं, भगदत्युपयुज्यते सबहुमानम् । तस्य नरामर शिवहरुफलानि करपल्लवस्थानि ॥40। श्रीविश्वनाथ ! जनयत्यवनीरुहाणां, शाखाबलम्बि कुसुमं फलमेकमेव । चित्रं बिलूनमपि तादकपादपद्मे, भक्त्या समर्पितमनेकफलानि सूते ॥ 41 ॥ चित्रं जगत्रयीभर्तुः, संस्मा कुसुमावली । स्वर्गापवर्गसौख्यानि फलं भव्येषु यच्छति ॥ 42 ॥ इति । प्रणम्य श्रीयुगादर्श, पञ्चाङ्गनतिपूर्वकम् । ततोऽसौ बीक्षते यावत्, वियं तस्याऽतिशायिनीम् ॥ 423॥ तावत्तत्राऽऽतः कश्चित्प्रार्थ्यनेपथ्यतथ्यरुक् । पुमान् पुण्यात्मनां सीमां रम्यामङ्गश्रियं वहन् ॥ 44 ॥ पुरन्दरस्तमानभ्य, विनयी विकसन्मनाः । वचोभिः प्रीणयामास, प्रीतिपीयूषवर्षिभिः ॥ 45 ॥ उपविश्यासने हमे, विनयेन तदर्पिते । स राजेन्द्राङ्गजं स्माऽऽङ, बिश्मेर बद द्युतिः ॥ 46 ॥ वस्न् सिद्धि गिरौ विद्यासिद्धोऽहं ते महाशय ! | विद्याधिदेवतादेशाद्विद्यां दातुमिहागमम् ॥ 47 ॥ त्रैलोक्यस्वामिनी दिद्यां ततः सर्वार्थदायिनीम् । स तस्मै प्रददे तुष्टः, साधनोपायपूर्वकम् ॥ 48 ॥ द्विजन्मनेऽप्ययोग्याय, गिरा भूषाङ्गजन्मनः । दाक्षिण्यादर्पयामास स विद्यां तामनुत्तराम् ॥ 49 ॥ दशांशहोमविधिना, लक्षजापपुरस्सरम् । पुरन्दरः स्फुरत्पुण्यो, विद्यासिद्धिमवाप्तवान् ॥ 50 / / द्विजोऽपि विदधे तत्र विद्या सिद्धिविधिं स्था । तादृक्ण्योदयाभावान्न सिध्यत्य य सा परम् ॥ 51 ॥ कृतज्ञता गुरौ भक्तिरेकाभ्यंस्कृतोदयाः । शुचिता च नृणां प्रायो, विद्यासिद्धिनिबन्धनम् ॥ 52 ॥ विद्याप्रसादादक्षीण कोशश्री नृपनन्दनः । गौरीपण्याङ्गनागेढे, तस्थौ नन्दिपुरे पुरे ॥ 53 ॥ रुत्र तिष्ठन्नसौ नित्यं, हैमपञ्चशतव्ययम् । कुर्वाणः कीर्त्तिपात्रेषु, विस्मयं कस्य नो व्यधात् ? ॥ 14 ॥ बसतो की यात्र, प्रीतिस्तस्याऽभवत्समम् । श्रीनन्दनेन मन्त्रीन्द्रनन्दनन विपश्चिता ॥ 15 ॥ पुरन्दरोऽन्यदा व णाविनोदं विदधरपुरे । कोळाहलं नृपागारे, श्रुत्वा सुहृदमब्रवीत् ॥ 16 ॥ वृन्दीभूता नृपागारे, विविधाऽऽयुधपाणयः । किमर्थं कुर्वते वीरास्तुमुलं कोमलेर्तरम् ॥ 17 ॥ सुबमन्त्रिण: पुत्र:, प्रोवाच नृपतेः सुतम् । सूरराजसुता बन्धुमती प्रज्ञासरस्वती ॥ 18 ॥ निजावासोपरि स्वैरं, क्रीडन्ती कृतकैर्गजैः । हृता सप्तदश स्थानके पुरन्दर कथा Page #157 -------------------------------------------------------------------------- ________________ राज्यश्रियः सारं, केनापि व्यामचोरणा ॥ 59 ॥ युग्मम् । रूपयोवन सौभाग्य शालिनी ललनामिह । कस्कौ नेत्रातिथीकृत्य कृत्याकृत्यं विचारयत् ॥ 10 ॥ तां भटा नृपतेः पुत्र, प्रत्याहर्तुं समुत्सुकाः । परस्परकृतोत्साहाः कुर्वन्ति तुमुलं भृशम् ॥ 61 ॥ इत्येतदादेशान्नृपधाम जगाम सः । तं व्याजद्दार राजापि, सुतेयं कथमेष्यति 1 / / 62 / / सोऽपि विज्ञायामास व्रणतो भूमिवासवम् । आनविष्यति राजेन्द्र ! कन्याने तां सुहृन्मम ॥33॥ आहूय बहुमानेन तमुर्वपितिनन्दनम् । उर्वीपतिरुवाचैवं, वाचा प्रतिसुधामुचा ॥ 34 ॥ कन्यां धन्यामिमां वीर ! यद्यानयसि सन्मते ! / तदौचित्यपदे देया, तथैषा सुखसाधनम् ॥ 65 ॥ राजन् : सप्तदिनं मध्ये, मयाऽऽनेया तवाङ्गजा । इत्युक्तत्वा नृपतेरप्रे, सप्रतिज्ञमसौ ययौ ॥ 66 ॥ विमानं निर्मितं विश्वस्वामिन्याथ प्रसन्नया । विद्ययाऽऽरुच तत्कन्यास्थानं प्रापज्जवेन सः ॥ 67 ॥ वैतान्यपर्वते गन्धमृद्धे नगरे ततः । मणिचूडाभिधानेन, खेचरेण दुरात्मना ॥ 68 ॥ द्वीपे नन्दीश्वरे यात्रां, विधायस्स्गच्छता सता । तदद्भुतवपूरूप सौभाग्याकृष्टचतसा ॥ 69 ॥ हृन बन्धुमतीं राजसुतामानीय तत्क्षणात् । चकार स्फारमानन्दं नृपादीनां नृपात्मजः ॥ 70 ॥ युगमम् ॥ उपयेमे ततो राजसुतां तां नृपशासनात् । पुरन्दरः स्फुरद्भाग्यर्कतां कान्तिमिवाभुताम् ॥ 71 ॥ सप्तभौमे ततः सौबे, स तिष्ठन् भूभुजार्पिते । सर्वांगसुखसामग्रीसमध्ये प्रिया समम् ॥ 72 ॥ भुञ्जानः पञ्चधा भोगान मङ्गसुकृताशयः । लोकानां पूग्यामास, प्रीतिदनिर्मनोरथान् ॥ 73 ॥ बभूव मणिचूडोऽपि, नभोगामिनृपाप्रणीः । सुखावहः सखा तस्य, प्राचीन सुकृतोदयात् ॥ 74 ॥ पुरन्दरः स्फुरद्भाग्यभासुरः स्वपराक्रमात् । क्रमाद्विद्याधरश्रेणी, विश्वतोऽगीन विश्रुतः ॥ 79 ॥ नन्दीश्वरादितीर्थेषु, मणिचूडान्वितः सुधीः । शाश्वतीः प्रतिमा नत्वा स जन्म सफलं व्यधात् ॥ 76 ॥ अन्यदा समवासार्षीत्, सूरिभृरिगुणोदधिः । avadhijJAnavA~statra, पुरे श्रीमलयप्रभ : ॥ s7॥ ववन्दे तं नृपस्तत्राऽऽगत्य सत्कृत्यतत्वरः । 1 कठेआरम् 2 प्रतिर्गम्यः 3 कोलाहलम् ॥ 75 ॥ Page #158 -------------------------------------------------------------------------- ________________ विंशति- स्थान. सप्तदशे स्थानके पुरन्दर कथा ॥76 ॥ 0000000000000000000000000 पुर-दर कुमारण, समं साम्य सुधःलवम् ॥ 78 ॥ आवख्यौ स क्षमास्वामी, धर्म शर्मप्रदं तदा । आसीनः कनकाम्भोजे, वाचा माधुयधुर्यया ॥ 7 ॥ युग्मम् । विषवद्वपमं पापं, मुवत्या हिंसादिसंगबम् । सुधोपमं बुधा ! धर्म, सेबव्वं शिवशर्मदम् । / 80 ॥ सम्बन्धनविपुक्तस्य, क्रूरकर्मक कारिणः । नृजन्म गदितं जन्तोधिपवृक्षोपमं बुधैः । / 81 ॥ytH- avake शीतरुः के पां, केषाञ्चिद्वषपादपः । किम्पा कतरन्येषां, परेषां कल्पपादपः । / 82 ॥ नृभवः पुण्द लभ्योऽयं, भवकोट्याऽपि दुर्लभः । तत्तत्कर्मानुसारेण, प्रणीतः प्राणिनां किल ॥ 83 ॥ युग्मम् । सुकृतं न कृतं विविद्यैः प्रमादपरायणैः । तेषां trivrgshuunyaanaambpheshitruupmaaH|| 84 // तमोमयः पुनर्बद्धं, पापं पापानुबन्धि यः । ततेषां शौनिकादीनां, विषरिब दुःखदम् । / / 85 / / मिथ्यात्ववशर्गचके, पुण्यं पापानुबन्धि यः । तत्तेषां मेले छपादीनां, किम्पातक रसन्निभम् ॥ 6 ॥ पण्यानुबन्धबधूनि, सुकृतानि कृतानि यः । तेषां मनुष्य जन्मेदं, भवेकल्पतरूपमम् ॥ 87॥ कृपा सर्वेषु जीवे पु, विधिज्जिनपूजनम् । विशुद्धा न्यायवृत्तिश्च, पुण्यं पुण्यानुबन्धि तत् ॥ 88 ॥ समता सर्वभूतेषु, दानं पात्रेषु भक्तितः । सम्यग्ज्ञानक्रियायोगः । पुण्यं पण्यानुबन्धि तत् ॥ 89 / / परोपतापविरतिः , षडावश्यकपालनम् । शुक्ललेश्या शुभध्यान, पुण्यं पुण्यानुवन्धि तत् । / 10 / / अन्याङ्गिपरितापेन, निर्षिक तथा पुनः । क्रियते सनिदानैर्यत्पुण्यं पापानुवन्धि त्त्॥9॥ अविराहियजिणधम्मा, निरवयं निरुवामं च गयासाय । भरहब्ब लहंति जओ पुन्नं पुन्न णुरधि तयं ॥ 92 ॥ नीरोगाइगु जुआ मह ढिया कोणियव्य पावश्या । पावाणु धि पुन्ना, हवंति अन्नाण कण ॥ 93 ॥ ज पुणे पावस्सुदया, दरिहणो दुक्खि आवि पार्वति । जिण धम्मं तं पुन्नाणुपंधिपावं दयालवा ॥ 94 ॥ पाया pyNdd..| निद्धम्मा निधिणा निरणुतावा । दुहिया य पावनिरया, पावं पावाणुबंधि तय ॥ 9 ॥ इति । स धर्म: स्याद् द्विधा सम्यकू, साधुनावकभेदतः । तस्याप्टभिर्गुणः शुद्धं, मूलं सम्यक्त्वमीरितम् ॥ 16 ॥ यावत्सम्यवत्व नैर्मल्यं, ताबद्धर्म फलं शुभम् । वातानुकूल्यतः शस्यसमृद्धि For Private & Personel Use Only Page #159 -------------------------------------------------------------------------- ________________ कृषिकर्मणि ॥ 97 ॥ इत्यादिदेशनां श्रुत्वा गुरोस्तस्य प्रजागुरुः । तदा सम्यक्त्वसंयुक्तां प्रपेदे द्वादशव्रतीम् ॥ 98 ॥ त्रिर्जिनेंद्राचनापूर्त, श्राद्धधर्मसुरद्रुमम् । आरोपयत्कुमारोऽपि, निजे हृदि गुरोर्गिरा ॥ 99 ॥ ततो गुरून्नमस्कृत्य, राजाऽगानिजमंदिरम् । पुरंदरकुमारेण, समं सद्धर्मवासितः ॥ 100 ॥ समुद्रदत्तनामागादन्यदा नगरात्ततः । श्रेष्ठी वाराणसी पुर्या, वाणिज्यायाऽऽताग्रणीः ॥ 1 ॥ एकदा श्रेष्ठिना तेन, नृपस्याग्रे सविस्मयम् । पुरंदरकुमारस्य, वृत्तांतो निखिलोकथि ॥ 2 ॥ ततो विजयसेनोवपतिः प्रणयपूरितः । जनं लेखसखं मैषीत् पुत्रानयनहेतवे ॥ 3 ॥ कुमारोऽपि पितुर्ज्ञात्वा लेखार्थे प्रेमपूरितम् । शूरोवपतिमापृच्छय, स्वस्थात्मा दयितासखः ॥ 4 ॥ त्रैलोक्यस्वामिनीविद्यामभावात्खेचरैर्वृतः । दिव्यं विमानमारुह्य, नमस्यंस्तीर्थ संततिम् ॥ 5 ॥ वाराणसी पुरं प्राप्य पितुः पादौ नमोऽकरोत् । कुलीना ऋद्धिमंतोऽपि न त्यजति विनीतताम् ॥ 6 ॥ त्रिभिर्विशेषकम् । यतः - 'साली भरेण तोरण जलहरा फलभरेण तरुसिहरा । विणयेण य सप्पुरिसा नर्मति न हु कस्सवि भयेण ॥ 7 ॥ निवेश्य स्वपदे राजा तं क्रमानिर्मितोत्सवम् । मलयप्रभसूरीणां, पार्श्वे शिश्राय संयमम् ॥ 8 ॥ अथ विद्यानुभावेन, पुरंदरनरेश्वरः । राजाधिराजपदवीमाससाद महोदयाम् ॥ 1 ॥ प्रतिग्रामं प्रतिपुरं स पृथिवीममंडयत् । प्रासादैः पूरिताहादैर्जिनेंद्र प्रतिमाद्भतैः ॥ 10 ॥ श्रीसंघानववात्सल्यं, प्रत्यहं स नृपो व्यधात् । परोपकारैः सर्वेषां समाधिं च पदे पदे ॥ 11 ॥ आगच्छंती क्रमाद्वीक्ष्य, जरां तेजोऽपहारिणीम् । पुरंदरनराधशः, संवेगरसपूरितः ॥ 12 ॥ 1 शाली भरेण तोयेन जलधराः फलभरेण तरुशिखराणि । विनयेन च सत्पुरुषा नमन्ति नैव कस्यापि भयेन ॥ 7 ॥ ॥ 76 ॥ Page #160 -------------------------------------------------------------------------- ________________ विंशति स्थान0 ॥ 77 ॥ बंधुपतीजाते, जयंत जयशालिनम् । स्वपदे सेओत्सवं न्यस्य निरस्य भवरम् ॥ 13 ॥ द्विवा गुरोधतुःशत्या, नरेंद्राणां समं सुधीः । समीपे स्वपितुदीक्षां जग्राह दयितासखः ॥ 14 ॥ युग्मम् । अधीत्यैकादशांगानि, राजर्षिविधिपूर्वकम् । स्थानाभिग्रहं घोरं चक्रे गुरुगिरा यथा 15 ॥ संघस्य भोज्यवस्त्रादिदानैरापनिवारणैः । तीर्थयात्रादिकार्येषु, प्राज्य साहाय्यपूरणैः ॥ 16 ॥ भक्तायैः साधुसाध्वीनां श्राद्धश्राद्धीवजस्य च । कृत्यैर्यथोचितैः कुर्वन् समधानं त्रिशुद्धिः ॥ 17 ॥ स्थानं सप्तदशं तीर्थकर कर्मनिबंधनम् । आराध्य पुरंदरर्षिर्यावज्जीवं पराक्रमी ॥ 18 ॥ यतः - श्री संघवात्सल्यमुदारचित्तता, कृतज्ञता सर्वजनेष्वनुग्रहः । प्रपन्नधर्मे दृढतापूजनं, तीर्थकरैश्वर्य निबंधनानि । 19 / राजर्षिहृदयस्थैर्य - परीक्षार्थी बिडौजसा । आद्येन पुंडरीकाद्रि- यात्रायां विधिना व्रजन् ॥ 20 ॥ सम्यग्ज्ञानक्रियाशाली, सत्पात्रेषु धनव्ययी । श्रीसंघो दर्शितो भूयान् पादगामी चतुर्विधः ॥ 21 ॥ किंचिलाखांभोज, पथि पाथेयमंतरा । श्रीमलयप्रभसूरीनत्वा संघो व्यजिज्ञपत् ॥ 22 ॥ निवेदय मुनिस्वामिन् ! मुनिसंघसमाधिदम् । गुरुणा दर्शितस्तस्य स राजर्षिरुदारहृत् । / 23 / / ततो राजर्षिमानम्य, श्रीसंघस्तीर्थमार्गगः । विनयं दर्शयन् सम्पग्, निजगाद सगदम् ॥ 24 ॥ चोरै रुद्धस्य संघस्य, पाथेयं नास्ति सन्मुने ! / भवता भवतापार्त्तितायिना देयमंजसा ॥ 25 ॥ भूयस्यो लब्धयः संति, भवतोऽतितपस्विनः । निर्व्याजं संघवात्सल्य सद्व्रतैकावधायिनः । / 26 / / श्रीमान् श्रमण संघस्तु, माननीयोऽर्हतामपि । ततस्त्वयाऽपि सान्निध्यं विधेयं तस्य सांप्रतम् ॥ 27 ॥ यतःदेव' गुरुसंघकज्जे, चुनिजा चक्कवट्टिन्नपि । कुविओ मुणी महष्पा पुलागलदीइ संपन्नो ॥ 28 ॥ गुरोरादेशमा साथ, Page #161 -------------------------------------------------------------------------- ________________ ततः साधुः समाधिमान् । श्रीसंघमध्यमायातः, कल्पद्ररिव जंगमः ॥ 29 ॥ सुवर्णदृष्टि निर्माय, निर्मायनिजलब्धितः । तीर्थयात्रिकलोकानां, यथेच्छ शंबलं ददौ ॥ 30 ॥ साधूनां संयतीनां च, भक्तपानादि शुद्धिमत् । ग्रामांतरादुपानीय, स भक्ति शक्तितो व्यधात् ॥ 31 ॥ संघोपतापिनः सर्वे, चौराः kruuraashyaasttH| स्तंभिता मुनिना तेन, विमुक्ताः प्रतिबोध्य च ॥ 32 ॥ तीर्थगामी ततः संघः, प्रमोदं परमं दधत् । तमानम्याग्रतोऽचालीद्विधिना निरुपद्रवम् ॥ 33 ॥ संघं संप्रेष्य राजर्षिः, पश्चात् श्रीगुरुसन्निधौ । आगच्छन् भावनामेवं, विदधे पथि shuddhiiH॥64 ॥ त एव मुनयो मान्यास्तेषां जन्म फलेअहि । निय निर्मिता संघभक्तियनिनशक्तितः ॥ 35 ॥ यतः आसन्नसिद्धियाणं लिंगमिणं जिणवरेहिं पनत्तं । संघमि चेव पूआ सामनेणं गुणनिहीणं ॥ 36 ॥ संघे तित्थयरमि य मूरिसूरिसीसगुणमहग्घेसु । जेसि चिय बहुमाणो तेसिं चिय दंसणं सुद्धं ॥ 37 ॥ इत्येवं भावनां तस्य, कुर्वतस्त्रिदशेश्वरः । स्वांतशुद्धिं परिज्ञाय, प्रादुरासीत्प्रसन्नहृत् ॥ 38 ॥ नत्वा स्तुत्वा च राजर्षि, तं भक्त्या स्वर्गिणां पतिः । मलयप्रमसूरींद्र, तद्गुरुं पृष्टवानिति ॥ 39 ॥ सृजता संघवात्सल्यं, साधुना गुणसिंधुना । मुनींद्र ! किं फलं प्रापि, गुरुराख्यद्दिवस्पतिम् ॥ 40 ॥ अनेन तीर्थकृत्कर्म, शश्रेणिमयं महत् । अर्जितं संघवात्सल्यं, साधुना कुर्वता सता ॥ 41 ॥ निशम्येति दिवः स्वामी, मुदितात्मा निजं पदम् । आससाद प्रणम्यांधी, मुगुरोस्तस्य तत्क्षणात् ॥ 42 ॥ आराध्य स्थानकं सप्तदशं देवगुरुसंघकार्ये, चूर्णयेत् चक्रवत्तिसैन्यमपि । कुपितो मुनिमहात्मा, पुलाकलब्ध्या संपन्नः ॥ 28 ॥ 2 आसन्नसिद्धिकानां लिङ्गमिदं जिनवरैः प्राप्त । संघे एव पूजा सामान्येन गुणनिधानाम् ॥ 33 ॥ संघे तीर्थकरे च सूरिसूरिशिष्यगुणमहार्येषु । येषामेव । बहुमानो तेषामेव दर्शनं zuddham ॥ 37 ॥ // 77 // For Private Personel Use Only Page #162 -------------------------------------------------------------------------- ________________ विंशतिस्थान ॥ 78 ॥ राजर्षिरात्मसात । क्रमाय महाशक्रश्रिय शक्रपदोपमाम ॥ 3 ॥bNdhmtypi tava. devaloke maro'bhavat / मायाशल्यवि* निर्मुक्तः, शुद्धसंयमपालनात् ॥ 44 ॥ विदेहे तीर्थकृद् भावी, राजर्षिस्तु त्त्ःच्युत्ः। तथा गणभृतामायो, भावी ब्ण्धुम्तासुर्ः॥46 ॥ विश्वत्रयोत्कृष्टगुणावलोके, श्रीसंघलोके विलसद्विवेके । द्विधा समाधि कुरुते सुधीर्यः, स एव लोके पुरुषोत्तमः स्यात् ॥ 47 ॥ एवं पुरंदरनरेश्वरपुंगवस्य, श्रीसंघलोकगुरुभक्तिसमाधिसारम् । वृत्तं निशम्य शुचिदृष्टिविशुद्धिभाजा, श्री स्थानकान् विरचयंतु तपोभिरुङ्गः ॥ 48 ॥ इति सप्तदशस्थानकं समाप्तम् ॥ अथाष्टादशस्थानकाधिकारः-तत्र विवेकिना विशेषतोऽपूर्वश्रतग्राहिणा निरंतरं भवितव्यं, श्रुतं चांगानंगभेदाभ्यां द्विप्रकारं, तत्रांगानि श्रीआचारांगादीनि, अनंगानि च चतुर्दशपूर्वो( औपपातिकाय)पांगावश्यकोत्तराध्ययनश्रीकल्पायध्यनादीनि, सूत्रार्थोभयरूपस्य ग्रहणं सावधानतया पठनपाठनवाचनाविलोकनैकाग्रता च, यतः-अपूर्वज्ञानग्रहणे महती क्मेनिजेरा। सम्यग्दर्शननैर्मल्यातचातत्ववोधतः ॥1॥अज्ञ्यानी यत्कर्म क्षपयति बहुवर्षकोटिभिः प्राणी ॥ तद् ज्ञानी गुप्तात्मा क्षपयत्युपच्चासमात्रेण ॥2॥'chhmdsmduvaalsehiN अबहुमुअस्स जा सोही । इत्तो अ अणंतगुणा सोही जिमियस्स नाणिस्स ॥ 3 ॥ नाणमकारणं बंधू नाणं मोहंधयारदिणबंधृ । नाणं संसारसमुद्दो ॥ 4 ॥ 1 षष्टाष्टमदशमद्वादशैरबहुश्रुतस्य या शुद्धिः । इतोऽनन्तगुणा शुद्धिजिमितस्य ज्ञानिनः ॥ 3 ॥ ज्ञानमकारणं बन्धुः ज्ञानं मोहान्धकारादिनबन्धुः । ज्ञानं सं. सारसमुदात्तारणे बन्धुरं जानीहि ॥ 4 ॥ For Private & Personel Use Only Page #163 -------------------------------------------------------------------------- ________________ पारणे बधुर जाण ॥ 4 ॥ नाणेण सव्वभावा, नजति सुहुमवायरा लोए । तम्हा नाणं कुसलेण, सिखियन्वं पयत्तेणं । / 5 / / अपूर्वज्ञानग्रहणातीर्थकृत्यद मुत्तमम् । लभते भुवनानन्दि, प्राणी सागरचन्द्रवत् ॥ 6 ॥ तथाहि-इहैव भर0क्षेत्रे, मलयादिमहत् रे । आसीदमृतचन्द्रारूपः , क्षितिसीमन्तिनीपतिः ॥ 7 ॥ स्वान्ते तस्य भुवो भर्तुय मेवातिवल्लभम् । पराङ्गनापरित्यागः , परप्रार्थितपूरणम् ॥ 6 ॥ तस्य चन्द्रकला चन्द्रकले. वाजनि निर्मला । पद्मनेत्रा पवित्राङ्गी, प्रिया पीयूषशीतला ॥ 9 ॥ तयोः सागरचन्द्रोऽभूत्तन्दन कुवलयोन्नतिम् । विश्वातिशायिसौन्दर्यवर्यश्रीवसतिः सुतः ॥ 10 ॥ नर्तक्य इव नृत्यन्ति, यस्याङ्गे रङ्गमण्डपे । कला अविकलाः शश्वत, पृथुलक्षणशालिनि ॥ 11 ॥ बर्द्धमान : क्रमोदष, प्राचीनसुकृतोदयात् । यौवनं प्राप्तवान् विश्वदृष्टिसारङ्गकाननम् ॥ 12 ॥ नवीनोद्गतसौभाग्यामृतसागरसन्निभम् । सागरेन्दं तदालोक्य, न कस्को विस्मयं ययौ ? ॥ 13 ॥ प्रसन्ना नृपतेः प्राप्य, युवराजपदाश्रयम् । कस्योपकार नाकार्षीदसौ सुकृतिङ्गवः! ॥ 14 ॥ हैमपञ्चशतादानात्, स मनस्वी महाशयः । विद्याविदोऽन्यदा कस्माद र्यामेतामुपाददे ॥ 15 ॥ "अप्रार्थितमेव यथा, समेति दुःखं तथा सुखमपीह । तत्क्तका sama'daM, प्रयतध्वं धर्म एव बुधाः ! ॥ 16 ॥ " पठन्नानिमा मन्त्रवावलिमयामिव । प्रमोदमाससादाऽसी, युवराजः पदे पदे ॥ 17 ॥ लीलाद्य na'nyadA प्राप्तः , क्रीडाय संवयोऽबित: / प्राग जन्म वैरिणा हृत्वा, नाकिना केनचित्क्षणात् ॥ 18 ॥ सागरः सागरेऽक्षाप, लोलकल्ले लभ.प । क्रियोज्झितेन गुरुणा, प्राणव भव सागरे ॥ 19 ॥ युग्मम् । आसाद्य फलकं तत्र, सम्यवस्वमिव सुस्थिरम् । सप्तभिर्वा सरस्तावी, संसारमिव सागरम् ॥ 20 ॥ अमरदीपमायातो, निर्वाणमिव निश्चलम् । सूर्यातपफलस्वादादिभिः स्वस्थी बभूव सः ॥ 21 ॥ अन्तःस्वान्ते स्मरन्नाया, सुखी चारणे बन्धुरं जानीहि ॥ 4 ॥ ज्ञानेन सर्वभावाः ज्ञायन्ते सूक्ष्मबादरा लोके । तस्मात् ज्ञानं कुशलेन शिक्षितव्यं prayatnena । / 5 / / 2 mitram For Private & Personel Use Only Page #164 -------------------------------------------------------------------------- ________________ अष्टाददश स्थान के सागर च. न्द्र हेम मालयोः पाणिग्रहणं तत्र भ्रमन्नसौ । सहकारं सदाकारं ददर्श फलितं ततः ॥ 22 ॥ तच्छायौ मायया यावत्, सागरेन्दुः सुखप्सया । दृष्टिद्वन्द्वात्सवं तावत् कन्यामैक्षिष्ट कञ्चन ॥ 23 ॥ तस्मिन्नवसरे मारविकार भरपीडिता । निक्षिपन्ती गले पाशं, वदन्ती चैवमुच्चकैः ॥ 24 ॥ उद्यानदेवताः सर्वाः, सर्वेऽपि स्वामिनो दिशाम् । शृन्तु साम्प्रतं तथ्यां सावधाना गिरं मम ॥ 25 ॥ भर्ता सागरचन्द्रो मे, पुण्यलावण्यसागरः । न स्थादिह भवे चतद्भूशागानिजमनेइ ॥ 26 ॥ चतुर्भिः कलाप । स्वनामश्रवणोद्भू प्रमोदः सकृपयः । ततोऽसौ विस्मितो दध्यौ, कैषा विश्वविमो हिनी ॥ 27 ॥ तं पाशं तूर्णमुच्छिद्य सुधामधुरया गिरा । प्राह चात्मव भद्रे ! किमर्थं कुरुषे बने ? ॥ 28 ॥ लज्जामानवती तस्थौ यावत्कमललोचना । तावद्विद्याधरः कश्चितन्त्रास्स्गस्य न्यवेदयत् ॥ 29 ॥ एतस्मिन्नमरद्वीपे पुरे सुरवरामिषे । राजाऽस्ति भुवनभानुर्भानुमानिय तेजसा ॥ 30 ॥ चन्द्रानना प्रिया तस्य, हेममाला च तत्सुता । रक्ता सागरचन्द्राख्येऽमृतचन्द्रनृपात्मजे ॥ 31 ॥ हता लीलाधन परसा सुन्योमचारिणा । यौवनोन्मादमत्तेन, कामान्धेन दुरात्मना ॥ 32 ॥ द्वन्द्वयुद्धेन सम्प्रेष्य, यमसद्मनि तं जवात् । मातुलेन म्या सेयमानीताऽस्तित जसा ॥33॥ तद्वियोगाभिना प्ता, सैषा चन्द्रमुखी सखे ! | भवता रक्षिता पाशच्छेदतो मृतिमिच्छती ॥ 34 ॥ उमाकेणिं : समाकर्ण्य, कन्यायाः स्थितिमीदृशीम् । समप्याख्याहि वृत्त तं निजं वीरपुरन्दर ॥ 35 ॥ स्वस्वरूपं स्वयं वक्तुं युकं नैव महात्मनाम् । निजे स्वान्ते विचिन्त्येति, तस्थौ मौनेन सागरः ॥36॥ सागरेन्दुरसावेत्र हे माकेति चेताते । लज्जाविनयदाक्षिण्यैर्विदुषी निश्चि काय सा ॥37॥ अत्रान्तरे समायत, तस्मिन्नमिततेजसः । माता विद्युल्लतानाम, घाम सभ्यत्तवसम्पदः ॥38॥ पवित्रं भूपतेः पुत्रं, तमालोक्य जगौ तदा । मया नन्दीश्वरे द्वीपे वन्दित्वा श्रीजिनावलीम् ॥ 39 ॥ आगच्छन्त्या निजं स्थानमसौ सौन्दर्यगर्भितः । मय्यादिपुरे दृष्टो, दृष्टेर 1 सदयाभिप्रायः 2 निपुणः । विंशति स्थान* ॥79॥ Page #165 -------------------------------------------------------------------------- ________________ मृतवृष्टिभृत् ॥40 ॥ युग्मम् । सागरेन्दुः स एवार्य, नूनमत्र महावने । केनचिद्धेवनाऽऽयासीत, कन्यामाग्यमरोदयात् ॥ 41 ॥ ततोऽस्मै दीय- / तामेषा, वत्साऽतुच्छमहोत्सवम् । अनुरूपवर प्राप्तियन्नार्याः श्रयसा मवेत् ॥ 4 ॥ पाणिग्रहोत्सय तत्राऽमिततमानभश्वरः । ततस्तयोविनिर्माय, शर्माराम सुखाम्बुदम् ॥ 43 ॥ मरादिपुरे तौच, नातवानुच्छ्रितध्वजे । दृष्टो रकमभनुम्त, जामातुभक्तिमातनात् ॥ 44 ॥ युग्मम् । सप्तभौमे ततः सोधे, समं कनकमाल्या । स तस्थौ मुदितस्वान्तो, दिलाससुरूमालया ॥ 45 ॥ सुप्तो निश्यन्या केनचिदुपाच्य दुगरमना । प्रक्षितः श्वापदाकान्त, सागरः पर्वतोपरि ॥ 46 / / पुण्यानुभावतस्तत्र, पतितोऽसौ सरोवरे । सरीस्वा बहिरायातो, विवेकी राजहंसवत् ॥ 44 ॥ अथ भानूदये तत्र, प्रमन् भूभृति साग्र्ः। हेममालापियोगातो, दिममर्श चिरं हृदि ॥ 48 ॥ यावदेकस्य दुःखस्य, पारं नैव प्रजाम्यहम् । तावद् द्वितीयमायात, तदहो गुरुकर्मता ॥ 19 ॥ यतः-यदुपार्जितमन्यजन्मनि, शुभमशुभं वा स्वकर्मपरिण त्या । तत् शक्यमन्यथा नैव, कर्तुं देवासुरैरपीह ॥ 10 ॥ ये वज्रमयदेहास्ते, शलाकाः पुरुषा अपि । न मुच्यन्ते विना भोगे, स्वनिकाचितकर्मणः ॥ 51 ॥ इति. ___ मद्वियोगेन सा बाला, कथं प्राणान् ध्रिस्स्य्ति?| कोमला कदली नैवाशनिपं तक्षमा भ्वेत्॥12॥ यद्वाऽऽर्याया ममाऽस्त्यर्थः, सुखदुःखे सखा प्र्ः। ध्यात्वति स पठन्नार्या, फलइवृत्ति विनिर्ममे ॥ 53 ॥ ततो गच्छन्नसावग्रे, ददर्श मुकृतोदयात् । प्रसन्नप्रतिम विद्याधरं निम्रन्थपुङ्गवम् ॥ 14 ॥ सगरो बहुमानेन, तं न नाम मुनीश्वरम् । मुनिनापि तदाकारि, तद धर्मदेशना ॥ 15 ॥ भवेषु नृभवः सध्यस्तस्मिन्नुच्चकुलोदयः । तस्मि. | नयाई तो धर्मस्तत्रापि श्रुतेदेवता ॥ 56 ॥ शरीराद्वाङ्मयो धर्मों, वाण्ययान्मानसो महान् । जघन्यमध्यमोत्कृष्टः, माणिनः शर्मकारणम् ॥ 57 ॥ 1 विद्युत्पात ॥ 79 ॥ For Private & Personel Use Only Page #166 -------------------------------------------------------------------------- ________________ विंशति* स्थान ॥80॥ दानशीलतपोभावैर्धर्मोऽयं स्याच्चतुर्विषः । एकैकोऽपि भवेद्भेदइखिया सत्त्वादिभिः पुनः ॥ 58 ॥ श्रद्धया परया शुद्धो, मनोवाक्कायकर्मभिः । अफङः कृतोऽयं सार ॥ 19 ॥ सत्कारमानपूजार्थं धर्मोऽयं हमना भवत् । ख्यातोऽयं राजसो राज यदि फलका दक्षिणाम् ॥6॥ माण या क्रियते क्रिया । परस्योच्छेदना व तापसं सुकृतं कृतं सर्वो , त्तमं सर्वसुखावहम् । त्रिधा शुद्धे भवन निर्मित शान्ति ॥ 62 ॥ राजमं सुकृतं किञ्चित् शुद्धं स्याम् पापानुपूर्म, तामसं तदुदाहृनम् ॥6.3॥ जिनेन्द्र पूजनं पात्रदानं सन्मुनिवन्दनम् । सत्वतो निर्मितं धर्मयुक्तं स्याच्विशर्मणे ॥ 64 ॥ सम्यग्यदर्शन संशुद्धा क्रिया स्यात्फला खिला । मिथ्यास्वदूषिता सा तु दुर्भगाऽऽमरणोपमा ॥15॥ निशम्य देशनामेवं, सागरः प्रत्याद्यत । सम्यतवशुद्धं सुश्राद्ध श्रीगुरुसन्निधौ ॥ 66 ॥ यतीन्द्रं तं नमस्कृत्य, वजन नृप ङ्गजः । आगच्छन्ती निक्षिष्ट, सेनां कस्यापि भृभुजः ॥ 67 ॥ गजवाजिरथा रूढैः, परूढान्तरमस्सरेः । उदायुधैस्ततो वीर कुर्जरवार केसरी ॥ 68 ॥ | सहसा सागरः प्रोचे, बेष्टयित्वा समन्ततः । शस्त्रं गृहाण रे दुष्ट ! ; मृत्युगगासवाधुना ॥19॥ ॥ युग्मम् ॥ सर्वतः सैन्यमालोक्य वहपान्तान लवज्ज्वलत् । उत्प्लुत्याऽऽयुधमम्पूर्ण निविष्टः कस्यचिद्रथे ॥ 70 ॥ सागरोऽपि रथी श्रीमान् हत्वा तद्भसारथीं । वध्ध्वा परिकरं युद्धकर्मणे सज्जतां दधौ ॥ 71 ॥ युग्म्म्॥ युद्धं विधाय तैः सार्द्ध, क्रुद्धोऽसौ विविधायुधः । दूरीचक्रं द्विषत्सैन्यं भानुवतिमिरोत्करम् ॥ 72 ॥ ॥ ततः पुण्यानुभावेन, द्वन्द्वयुद्धविधानतः । भूपं समरविजयं तं जिगाया जो जंवन सः ॥ 73 ॥ सम्मिनवसरे तत्राऽत्यका विनयान्विता ! वृद्धा पद्मेक्षणाऽख्यौ, सागरं नतिपूर्वकम् ॥74 ॥ भूम n कमलचन्द्रोऽस्ति, नगर कुशवर्द्धने । प्रिया सपरकान्ता च तस्य वामाङ्गमण्डनम् ॥ 75 ॥ तयोर्भुवनकान्ताऽसि नन्दना विश्वनन्दना । जिनेन्द्रधर्मनिष्णाता, पूतागी जिनपूजया ॥ 76 ॥ कथमिवद्भवतः श्रुत्वा, सौभाग्यगुणसम्पदम् । सानुरागेयमिच्छन्ती, स्वत्पाणिमरणोत्सवम् ॥ 77 ॥ अष्टाद* चो स्था नके गरचन्द्र कथा Page #167 -------------------------------------------------------------------------- ________________ शैलेशनगरस्वामिमुदर्शनांगजन्मना । संग्रामविजयाख्येनानौता हृत्वाऽत्र कानने ॥ 78 ॥ युग्मं ॥ स त्वया । निर्जितो वीरः, स्वौजसा समरांगणे । तेनोदह मुतामेतां, गुणक्रीतां नृपात्मज! ॥ 79 ॥ अहं चंद्रानना तस्या, धात्री तत्पषिता सती । इहाग विलंबं मा, तद्विधेहि मयोदिते ॥ 80 ॥ पाणौ चक्रे ततस्तेन, सा तदैव तदुक्तितः । संग्रामविजयप्रायैनरेंद्रनिर्मितोत्सवम् ॥ 81 ॥ सत्कृनो भूभृता पुत्रप्रीतिस्फीतिपुरस्सरम् । रथारुढा विनिर्माय, सागरस्तां सधर्मिणीम् ॥ 82 ॥ मुकृतीव श्रियं हृष्टो, वजन्निजपुरं प्रति । रत्नमंदिरमविष्ट, प्रभामंडलमंडितं ॥ 83 ॥ रथ एव प्रियां मुक्त्वा, कौतुकाकुल्मान्स्ः। तन्मध्ये प्रविवेशासौ, साहसी साहसाधिकः ॥ 84 ॥ वेणुवीणामृदंगाव्या, गीतनृत्यपरायणाः । अद्राक्षीद्वर्णिनी: पंच, वर्णनीयवपुर्विभाः ॥ 85 ॥ तास्तत्र चित्रकद्रूपा, दृपा दृष्टिसुधास्रवाः । उस्कल्लोलमना आसीत्सागरः कौमुदीनिभाः ॥ 86 ॥ प्रतिपत्तिस्तदा ताभिरभ्युत्थानासनार्पणैः । सौंदर्यशालिनस्तस्य, विदधे विनयाद्भुता । / 87 ॥ तासु ज्येष्ठा गुणज्यष्ट, तमाख्यद्रचितांजलिः । कोऽसि त्वं सुकुती कस्य, तनूजश्च निवेदय ॥ 88 ॥ न्यवेदि तेन निःशेष, स्वरूपं स्वं यथास्थितम् । तन्निशम्य पुनः प्राह, सा विस्मरमुखांबुजा । / 89 ॥ दैतान्यपर्वते रत्न पुरे विद्याधरप्रभुः । सिंहवासिंहनादोऽस्ति, बिभ्राणो नांव क्रियाम् ॥ 91 ॥ तस्य भद्रा जया गौरी, Rucola तारा रंभेति विश्रुताः । सुतास्तवागमं ज्ञात्वा, नैमित्तिकगिरा वयम् ॥ 92 ॥ विद्याशक्त्या विनिर्माय, रत्नमदिरमुन्नतम् । स्थापिता जनकेनात्र, पाणिग्रहणहेतवे ॥ 93 ॥ ततः प्रसादमाधाय, कृपाधाम विधेहि नः । मनोरयानां सर्वेपां, पूरणं नृपनंदन ! ॥ 94 ॥ तदेव निर्ममे तेन, कुमारेण प्रमोदतः । गंधर्वविधिना तासां, युगपत्पाणिपौडनम् ॥ S4 Jan Education Intemanon For Private Personel Use Only Page #168 -------------------------------------------------------------------------- ________________ vizati स्थान ॥ 95 ॥त्त्स्ताभिः सम तत्र, सुस्वादा मोदकावली । आस्वाध स सुखं भेजे, प्रियासंयोगजे क्षणम् ॥ 96 ॥क्स्स्न्न्मात्र्ण् रतियुक्ता, सौख्ये सांसारिके सताम् । ध्यात्वेति स ततस्ताभिरलंचक्रे रथं सुधीः ॥ 97 ॥ ततो वजन्नसौ मार्गे, रथस्थषड्वधूयुतः । आलुलोकेऽहतश्चैत्य, विभ्रत्कांचनसंपदम् ॥ 98 ॥prvishy विधिना तस्मिन्नसौ चंद्रांशुनिर्मलाः । ननाम प्रतिमा जैनी, पंचांगनतिपूर्वकम् ॥ 99 ॥त्त्मिया अपि निष्पापाः, प्रणम्य श्रीजिनेश्वरान् । भावनां भावयामासुः, सुधामधुरया गिरा ॥ 100 ॥ कुमारः कौतुकी चैत्यशंगमारूढवांस्तदा । पश्यन् प्रासादसौंदर्य, केनचित्पातितोऽवनौ ॥ 1 ॥ अखंडिताखिलांगोऽसौ, परं पुण्यानुभावतः । तस्थौ यन्न चिरस्थायि, दुःखं सन्न्यायशालिनः ॥ 2 ॥ भार्याविलोकन यावत्सृजत्यहंद्गृहे ततः । तावदालोकते नैवः , ताः पुनः कापि सागरः ॥ 3 ॥ प्रिया मे जैनवरुमस्थाः, केनचिद् द्विषता हृताः । इति ध्यायन् क्षणं तस्थौ, चिंताक्लांतमना असौ ॥ 4 ॥ ततः सर्वार्तिशांत्यर्थ, शुचीभूय जगत्पत्तिम् । अर्हतं पूजयामास, स सुधीः स्मेरवारिजः ॥ 5 ॥ यतः-यांति दु. दुरितानि दूरतः, कुर्वते सपदि संपदः पदम् । भूपति भुवनानि कीर्तयः, पूजया विहितया जगद्गुरोः ॥ 6 ॥ तस्मिन्नवसरे तत्रामृतचंद्रमहीभुजः । वयस्यः श्रीपुरस्वामी, भार्यया सुतया समम् ॥ 7 ॥ धर्मनामा भुवो भर्ता, प्राप्तवान् सपरिच्छदः । नैमित्तिकगिरा ज्ञात्वा, सागरें, समागतम् ॥ 8 ॥ युग्मं ॥ सुताभिः पंचभिः साक, सिंहनादोऽपि खेचरः । तत्रायातोऽहतां मूर्तीदित्वा निजगाद तम् ॥ 9 ॥ कुमार ! भवता दृष्टोऽमिततेजा नभश्चरः । यः प्राग् कनकमालाया, मातुलो जलवस्तदे ॥ 10 ॥ पद्मोत्पलौ सुतौ तस्य, दुविनीतौ महोद्धती । मृतचंद्रमहीभुज ज्ञात्वा, सागरदु ॥ 81 ॥ म ॥ 9 ॥ माया दुविनीतो For Private & Personel Use Only Page #169 -------------------------------------------------------------------------- ________________ M हृता भुवनांता ते, प्रिया पभेन तत्र सा ॥ 11 ॥ पातयित्वा जिनागारशृंगात्त्वामुत्पलेन तु । भक्त्वा हेमगृह भार्यापंचक जगृहे तव ॥ 92 ॥ मया निर्माय संग्राम, घोरं विद्याबलात्ततः । प्रियापंचकमानीतं, निहत्योत्पलखेचरम् ॥ 93 ॥ पद्मस्तु पाप्मनः सन, रुदती सुदती तव । गृहीत्वा दयितां प्राप, वैताठ्ये तरसा गिरौ ॥ 13 ॥भ्व्द्वियोग्रोगार्ता, निराहारा निराश्रया । तत्र सा युदती नूनं, प्राणत्याग करिष्यति ॥ 14 ॥ इत्याकर्य कुमारोऽभू दुःखातस्तद्वियोगतः । प्रिया पंचाम लोक्य, मनाम् श्रीतमनाः पुनः ॥ 15 ॥ ततो धर्मात्मजां तत्र, परिणीयाथ सागरः । भूयसी जगृहे विद्या, सिंहनादनभश्चरात् ॥ 16 ॥ पाटसिद्धास्ततो विद्यास्तस्य पुण्यप्रभावतः । सवा जयवरं प्रादुर्भूय प्रददिरे रयात् ॥ 17 ॥ ततोऽभ्यर्य जगद्भर्तः, प्रतिमा भक्तिभाषितः । सिंहनादादिभिः सार्क, पाकशासनसन्निभः ॥ 18 ॥ वैताब्यपर्वते नाकपुरे सुरपुरोपमे । विद्याविमानमारुह्य, सागरः प्राप्तवान् क्षणात् ॥ 19 ॥ युग्मं ॥ आदादमिततेजास्तु, प्रबोध्य तनयं निजम् । तस्मै भुवनकांताख्यां, प्रियां पुण्यवती सतीम् ॥ 20 ॥ आनाग्य कनकमाला, तत्रासौ तस्थिवांश्चिरम् । प्रियाभिरष्टभिः सार्क, हृदयंगमशर्मभाक् ॥ 21 ॥ दत्ता विद्याधराधीशैः , स तत्र परिणीतवान् । विद्याधरमुता अन्या, अपि रूपगुणान्विताः ॥ 22 ॥रूप्ण् वयः परिकरः पटुता प्रभुत्वमारोग्यमाप्त्यातिशयश्च कलाकलापे । तज्जन्म ते च विभवा भवमर्दनस्य, भक्तो व्रजति विनियो टाच्न् गमिहाईलो ये ॥ 23 ॥ ध्यात्वेति सागरः स्वांते, विवेकविकसन्मनाः । सिद्धकूटादिचैत्येषु, नित्यं स्नात्रोत्सवं For Private Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ vizati स्थान ॥ 82 ॥ व्यधात् ॥ 24 ॥ अथ विद्यावरश्रेणिसेव्यवानो निजे पुरे । सागरेंः समायासीत्पितृपादनिनंसया ॥ 25 ॥ अथो विमानादुत्तीर्य, पितरौ प्रणनाम सः । सकलत्रं द्विधा पुत्रं दृष्ट्रा हृष्टौ च तौ भृशम् ॥ 26 ॥ उच्छ्रितध्वजशेआभाट्ये, पुरे पोरै: प्रमोदिभिः । विदधे वसुधाधीशादेशाद्वर्धापनोत्सवः ॥ 27 ॥ अन्येद्युराययौ तत्र, केवलालोकभास्करः । भुवनाववोधनामा, सूर्योद्याने मुनीश्वरः ॥ 28 ॥ वंदितुं तं समायासीन्नृपतिस्तनयान्वितः । मुनींद्रोऽपि पुरस्तस्य, धमार्ग न्यवेदयत् ॥ 29 ॥ तद्यथा लक्ष्मीर्वेश्मनि भारती च वदने शौर्य च दोष्णोर्युगे, त्यागः पाणितले सुधीव हृदये सौभाग्यशोभा ननौ । कीर्तिर्दिक्षु पक्षता गुणिजने यस्माद्भवेदेहिनां सोऽयं वांछितमंगलावलिकृते धर्मः सदा सेव्यताम् ॥ 30 ॥ 'पूआ जिणिंदेसु रई बएसु, जत्तो अ सामाइयपोसह । दाणं सुपत्ते सवणं सुतत्थे, सुसाहुसेवा सिबलोगमग्गो ॥ 31 ॥ आसाद्यावसरं राजा, सांजलिस्तं व्यजिङ्गपत् । हृतः केन कुतो हेतोः सुतोऽयं सुकृती मम ? ॥ 32 ॥ गुरुराख्य द्वौ भ्रातरौ स्नेहमंथरौ । अभूतां दयिता त्वासज्ज्येष्ठस्य स्नेहला सती ॥ 33 ॥ न कदापि वहिर्गतुं, महत्यपि प्रयोजने । दत्ते साऽनुमति भर्तुः, प्रेमस्थेवमशीकृता ॥ 34 ॥ अन्यदा गृहकार्यार्थ प्रेषितो लघुबंधुना । ज्येष्ठो ग्रामांतरे भ्राता, प्रतिबोध्य च तत्प्रियाम् ॥ 35 ॥ अनुजेन परीक्षार्थ, सा न्यगादि रहस्यदः । तीव्ररोगेण ते भती, मृतो ग्रामांतरे पुनः ॥ 36 ॥ देवरोक्तं तदाकर्ण्य, कर्णक्रकचसन्निभम् । मृता साऽचि क्षणादेव, स्नेहस्या1 पूजा जिनद्रे सुरतितेषु यत्नश्च सामायिकपौषधयोः दानं सुपात्रे श्रवणं श्रुतार्थयोः सुसाधुसेवा शिवलोकमार्गः ॥ अ Page #171 -------------------------------------------------------------------------- ________________ हो दुसता ॥ 37 ॥ पश्चात्तापं ततश्चक्रे, लघुभ्राता चिरं हृदि । परासोरागतिनव, पर कस्यापि दृश्यते ॥ 38 ॥ कतिभिर्दिवसइज्येष्ठो, बंधुरागान्निजं गृहम् । अनुजेनोदितां वाचं, श्रुत्वा शोकातुरोऽजनि ॥ 39 ॥चिर्ण् रुरोद तमोहात्तीबदुःखार्तमानसः । लघुबंधूपरि द्वेष, बभार च निरंतरम् ॥ 40 ॥ न तेन सममाख्याति, न भुंक्ते च कथंचन । विधत्ते नैव विश्वासं, क्वापि कोपकरालहृत् ॥ 41 ॥ क्रमेण मोहवैराग्यात् , तपस्यां ताप्सीम्सौ। ज्येष्ठो जग्राह मिथ्यादृग् , दधत् कोपं लघूपरि ॥ 42 ॥ समाराध्य तपस्तीनं, स क्रमादसुरोऽजनि । सम्यग्दृष्टिलघुभ्राताऽप्याश्रयत्संयमश्रियम् ॥ 43 ॥ स तपस्यस्तपस्तीनं, निष्कपायो जितेंद्रियः । एकादशांगमध्यष्ट, विनयी गुरुसविधौ ॥ 44 ॥ पूर्वजन्मजवरेण, ज्येष्ठभ्रात्राऽसुरेण तु । स मुनिर्मारितः स्वर्गे, सुरोऽभूत्पाणताभिधे ॥ 45 ॥ ततच्युतो भवत्पुत्रो, जातोऽयं सुकृताकरः । ज्येष्ठबंधुरपि च्युत्वा, ततो भ्रांतो भवावलीम् ॥ 46 ॥ नृभवं पुनरासाद्य, तापसव्रततोऽभवत् । देवो वहिकुमारेषु, मिथ्याहीष्टदयोज्झितः ॥ 47 ॥ प्राग्जन्मवैरतस्तेन, कुमारोऽयं महाणवे । उत्पाठ्य सहसा क्षिप्तो, निद्रया मुद्रितो निशि ॥ 48 ॥ प्राग्भवे निरतीचारचारित्राराधनादयम् । प्रापन्न क्यापि दुःखानि, तीवाणि विषमेऽप्यहो ॥ 49 ॥ त्रसस्थावरजंतूनां, रक्षा यः कुरुते त्रिधा । तस्य दुःखमपि प्रायः, सौख्याय किल कल्पते ॥ 50 ॥ उभाकर्णिः समाकर्य, सद्गुरोरिति देशनाम् । जातजातिस्मृतिः स्माह, सागरेंदुर्मुश्विरम् । / 51 ॥ संसारे भमतो ज्ण्तोयोन्यो दुःखखानयः । कियत्यः सकलाः संति, कुलानां कोटिभिविभो! ॥ 52 ॥ अवादीकेवलज्ञानी, शृणु भूपालनंदन! / योनीनां च कुलानां च, स्वरूपं गदितं जिन्ः॥ 53 / / 'पुढ 16 ॥ 82 ॥ For Private & Personel Use Only Page #172 -------------------------------------------------------------------------- ________________ vizati स्थान ॥ 83 ॥ वाइयन्ना, जेण भवे हुंति बहुविहा जीवा । तत्थवि य बहुविगप्पा जोनी य कुलाणि य तहा य ॥ 54 ॥ पुढवीदग अगणिमारुअ इक्किके सचजाणिलक्खा य । वणपत्तेय अनंते दस चौदस जोणिलक्खा य ॥ 55 ॥ गिलेदिएस दो दो चौरो चौरो य नारयसुरेसु । तिरिए हुंति चौरो चौदस मणुएस लक्खा य ॥ 56 ॥ बारस सत्त य तिनि य सत्त य कुलकोडिसयसहस्साई । नेया पुढवीदग अगणिवाऊणं चैव पत्तेयं । / 57 / / छवीसा पणवीसासुरनेरइयाणं ससदस्साई । वारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ 58 ॥ सत्तठ्ठ नव य कपसो बेइंदितेईदिचौरिदियाणं तु । सङ्ग्रा वारहलक्खा कुळकोटीउ जलवराणं ॥ 59 ॥ सङ्घा वारहलक्खा कुलकोडी हवंति स्वयराणं । दस लक्खा कुलकोडी पत्ता थळयराणंपि ॥ 60 ॥ दस नव उरसप्पे लक्खा अडवांस वणस्सईसु भवे । कमसो कोडी कुलकोडीणं सट्टा सत्ताणबद्दलक्खा ॥ 61 ॥ इत्थ य नरवर । जोनी कुलं च इक्किकय चपत्यं । दुहिहिं भयं अणतसो सबुजीवेहिं ॥ 62 ॥ जम्हा अणाइकालो अणाइ जीवो अणइ कम्माई । इय चितिऊण मोहो न कस्स केणावि कायो ॥ 63 ॥ जीवा कसायवसगा विसयपसत्ता पणासवनिउत्ता । एर्गिदियमाईचं सहति जोणी दुखाइ ॥ 64 ॥ जया मोहांदओ तियो, अनाणं खु महभयं । काळ - णिज्जं तु तया एगिदित ॥ 65 ॥ जं नरए नेरइया दुकूखं पावति गोयमा ! तिक्खं । तत्तो अणतगुणियं निगमझे मुणे ॥ 66 ॥ भमिओ अणतवारं जोणीसु इमासु विविहरूवासु । जीवो जिणभणिएणं धम्मण जिओ हिओ ॥ 67 ॥ नाणा भेयभिभो चौहा धम्मो जिणेहिं पत्रत्तो । निवाणगमणमग्गो दुग्गइगमणं निवा Page #173 -------------------------------------------------------------------------- ________________ 1) रेइ ॥ 68 ॥जो-नान्न्ण् च दंसण चेव, चरितं च तवो तहा । मोकखमम्पत्ति पनत्तो, जिणेहिं वरदंसि- IN हिं ॥ 69 ॥ इत्यादि तद्वचः श्रुत्वा, प्रबुद्धः सागरोऽग्रहीत् । तपस्था श्रीगुरोः पार्षे. पियाभिरष्ट भः समम् । / 70 ॥ अथामर नरेंद्रोऽपि, सागरेंदसतं निजे । पदे श्रीसरनापानमारोप्योत्सवपर्वक्रम ॥ 71 ॥ अहमत्यषु सबनिमा याष्टादनात्सवम् । भवार्णवतरीतल्या, प्रव्रज्यामाददे तदा ॥ 72 ॥ पठनकादशांगानि, राषः सागर पुन । शुश्रावाटादशस्थानविचारं गुरुसन्निधौ ॥ 73 ॥ निद्राविकथया मक्तखियप्तो भक्तिमान् गुरौ। उद्युक्तश्च पठन् साधु, सिद्धांत विधिपूर्वकम् ॥ 74 / / असंख्यभवदुष्कर्म, क्षिपते क्षणमात्रतः । यतो पानोपयोगोऽत्र, निजेराहतुरादिमः ॥ 75 ॥ किंचोक्तं तीर्थकृनामबंधस्थानेषु विंशतौ । मिनरष्टादशस्थानमर्वज्ञानसंग्रहात ॥ 76 ॥ वाचना प्रच्छना सम्यग् , धर्माख्यानार्थचिंतनम् । कुर्वचपूर्वशास्त्राणां, शुभकायेद दृढम् ॥ 77 ॥ निशम्यैवं गुरोर्वाणी, सर्वांगीणप. यनवान् । सोऽप्यपूर्वश्रुतज्ञानपाठाभिग्रहमाहीत् ॥ 78 ॥ प्रथमायां स पौरुष्या, स्वाध्यायं विधिना व्यधात् । द्वितीयस्यां पुनस्तस्या, सम्यगानुईंचतनम् ॥ 79 ॥ गुरोगिरा तृतीयस्यां, भक्तपानगवेषणम् । अपूर्वस्य श्रुतस्याय, ॥ 83 ॥ चतुआ पाठमातनोत् ॥ 80 ॥ युग्मं ॥ इत्यपूर्वश्रुतज्ञानपाठकोद्यतचेतसः । विभ्रतो निरतीचारं, ज्ञानाचारं जिनालया ॥ 81 स्वामी चमरचंचाया, अन्यदा तस्य सन्मुनेः । चमरेंद्रः स्थिरीभावमश्लाष्टिआत्मसंसदि ॥ 82 ॥ सागरदुमुनेः सहा, श्रुतज्ञानोपयोगवान् । नान्योऽस्ति भरतावन्या, साधुः सिंधुः शमांबुनः ॥ 83 ॥ देवो हेमांगदः श्रुत्वा, वासवस्येत्युदीरितम् । अश्रद्धानं A Jan Education Intemanon For Private Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ s परं विभ्रन्मिथ्यात्वोदयदुर्मतिः ॥ 84 ॥ जवाज्जयपुरं प्राप्य, राजगुरुसन्निधौ । अपूर्वापूर्वसिद्धांतपाठोद्युक्तस्य सं- IN ततम् ॥ 85 ॥ अस्वाध्यायं व्यधाक्षोभसरंभांश्च divaanishm। प्रकीर्णकादिसूत्राणि, सोऽध्यैष्ट प्रयतः पुनः ॥ 86 ॥ विशति भंगपातैः श्रुताधीती, क्षोभयामास तं मुर्ः। न प्रमादं परं साधुः, क्षणमात्रमापि व्यधात् ॥ 87 ॥ ततः प्रमोस्थान दवानाकी, प्रत्यक्षीभूय तं मुनिम् । वंदित्वा विधिनामाक्षीत्, प्रांजलिः श्रीगुरूनिति ॥ 88 ॥ गर्षिः किं फलं svaaminnpuurvshrutpaatthtH| प्राप्तवांस्तीर्थकृत्कर्मेन्यवादत्तं गुरुः पुनः ॥ 89 ॥ ततः केवलिनं नत्वा, सराजर्षि मुराग्रणीः । क्षमित्वा बहुमानेन, निजं धाप जगाम सः ॥ 90 ॥ आराध्याष्टादशम्थानं, निस्यशः श्रुतपाठतः । विमाने विजये देवः, सागरेंदुरजायत ॥ 91 ॥ ततःच्युतो विदेहेऽसौ, प्राप्य तीर्थकराथियम् । सागरदुमुनि श्रीमान् , सिद्धिसाधं अयिष्यति ॥ 92 ॥ अपूर्वापूर्वसिद्धांताधीतिः कार्या विवकिना । सम्यग्दृष्टिमता शश्वत् , साधुना श्रावकेण वा ॥ 93 ॥ राशिदुष्कर्मणां येन, श्रुतज्ञानोपयोगतः । क्षीयते तत्क्षणादव, गुप्तित्रितयशालिनः ॥ 94 ॥ एवं निशम्य चरितं दुरितापहारि, श्रीसागरेंदुनृपतेर्गुणसागरस्य । अष्टादशे नवनवश्रुतपाठरूपे, यत्नः पदे निरुपमे मुनिभिर्विधेयः ॥ 95 ॥ इत्यटादशस्थानके सागरचंद्रकथानकं संपूर्ण ॥ ___अथैकोनविंशतिस्थानकं-तत्र सकलश्रेयोनिदाने स्वपरोपकारितया निखिलज्ञनगरिष्ठे श्रीश्रुतज्ञाने vishuddhaashypuurv||84|| कं भक्तिर्विधिना विधातव्या, श्रुतं चार्थतोऽहत्मणीतं सूत्रतस्तु गणभृदादिभिः सदृब्ध, यतः-'अत्थं भासइ अरिहा 1 अर्थ भाषते ऽहन, सूत्र ग्रन्थन्ति गणधरा निपुणं । शासनस्ट हितार्थ ततः मून pravattate ॥ 1 // Jan Education Intematonal For Private sPersonal useonly Page #175 -------------------------------------------------------------------------- ________________ सूत गुंथति गणहरा निउणं । सासणस हियहाए ओ सुत्तं पवते ॥ 1 ॥ सुतं गणहररैयं तदेव पयबुद्धरयं च । सुअकेवलिणा रइयं अभिन्नसविणा रइयं ॥ 2 ॥ तच्चांगानंगभेदैरनेकधा, अंगानि श्री आचारांगादीन, अनंगं बद्धाबद्धभेदाभ्यां द्विधा, तत्र बद्धं ( नोंनिशीथं ) श्रीद्वादशांगरूपं, अबद्धं (निशीथं ) श्रीमहानिशीथादि, तत्रांगपदसंख्या यथा - ' आयारंगे द्वारसपदसहसा दुगुण दुगुण सेसेसृ । वियतियच च्छतीसा बिसयरिलक्खेगच आला ॥ 3 ॥ पंचमि दुलक्ख अडसी छहे पण लक्ख सहस्सछस्सयरी । सतमि लक्ख इगार दुवन्न अमि तेवीसलख चऊ ॥ 4 ॥ नवमे छचत्तलक्ख अड विणवड लक्ख सहस सोळ पय दसमे । एगारसेग कोडी चुलसीलक्ख सदस्स बत्तीसा ॥ 5 ॥ सवंग पय तिकोडी लक्खा अडसट्टि सहस बायाला । उवसग्गानेवाइयनामकुखाइअमिस्सषया ॥ 6 ॥ अथ पूर्वपदसंख्या - पूर्वमुत्पादपूर्व रूयं पदकोटीप्रमाणकम् । द्रव्यधौव्यव्ययोत्पादत्रयव्यावर्णनात्मकम् ॥ 7 ॥ लक्षः पणवतिर्यत्र, पदानां तेन दृष्टयः । वर्ण्यतेऽग्रायणीयेन स्वमत्याग्रपदानि च ॥ 8 ॥ पदानां सप्ततिलक्षा, यत्र वर्णयति स्फुटम् । तत् श्रीवीर्यप्रवादाख्यं, वीर्य वीर्यवतां सताम् ॥ 9 ॥ अस्तिना1 सूत्रं गणधररचितं तथैव प्रत्येकबुद्धरचितं चा श्रुतकेवलिना रचितं अभिन्नदशपूर्विणा चितं ॥ 2 ॥ आचारांगे पदानि अष्टादश सहस्राणि शेषेषु द्विगुणद्विगुणानीविद्वता तृतीये चतुर्थे पशित् सहस्राणि द्वासप्ततिश्चैव चतुश्चत्वाशित्सहसू र्धिक कलक्षाः ॥ 2 ॥ पक्षद्वे लक्षे अष्टाशीतिः सहस्राणि षष्ठे पंच लक्षाः षट्सप्ततिः सहस्राणि । सप्तमे एकादश कक्षा द्विपचाशत्सहस्राणि । अष्टमे त्रयोविंशतिर्लक्षाचत्वारि सहस्राणि ॥ 4 ॥ नवमेषट्चत्वारिंशदक्षाः अष्टसहस्राणि दशमे द्वामवतिः लक्षाः षोडश सहसाचि पदानां एकादशे एका कोटी चतुरशीतिः लक्षा द्वात्रिंशत्सहसा ॥ 5 ॥ सर्वेषामन पदानि तिनूः कोट्योऽष्टषष्टिलेक्षा द्वात्रिंशत्सहस्राणि औपसर्गिक निपातिकनामिकाख्यातिकामश्राणि पदानि ॥ " 6 ॥ 84 ॥ Page #176 -------------------------------------------------------------------------- ________________ विशति - स्थान स्तिपवाद च, यत पष्टिपदलक्षकम् । जीवाद्यस्तित्वनास्तित्व, स्वपरादिभिराह तत् ॥ 10 ॥ एकानपदकासाक, यत्तदान र्णयति श्रुतम् । पूर्व ज्ञानप्रवादाख्यं, ज्ञानं पंचविध गुणः ॥ 11 / / पूर्व सत्यपवादाख्य, पदकोट्येकषट्पदम् । भाषा द्वानाधा प्राह, दशधा सत्यभापणत् । / 12 / / कोट्यः पदिशतिर्वत्र, पदानां परिवर्णिताः । आत्मवादपूर्वेऽपि, भूयोयुक्तिपरिग्रहः ॥ 13 ॥ नत्र कर्तवभोवतन्वनित्यतानित्यतादयः । आत्मधर्मा निरूप्यते, तद्भदाश्च सयुक्तिकाः ॥ 14 ॥ साशीति पदलक्षकपदकोटीप्रमाणकर पूर्व कर्मवादाख्यं, कर्मबंधस्य वर्णकम् । / 16 ॥ लक्षाश्चतुरशीतिश्च, पदानां यत्र वर्णिताः । पूर्व नवपमाख्यात, प्रत्याख्यान तदाख्यया ॥ 16 ॥ प्रतिमापतिमं तत्र, द्रव्यभावसमाश्रयम् । प्रत्याख्यानं तदाख्यातं, यञ्च प्रामाण्यवर्द्धकन् ॥ 17 ॥ कोटी च दश लक्षाश्थ, यत्पदानां प्र्व्र्तिताः। तत्सद्विद्याप्रवादाख्यं, पूर्व दशममुच्यते ॥ 18 ॥ लब्धयोडगुष्ठसनोया, विद्याः सप्त शतानि च । रोहिण्याद्या महाविद्याः, प्रोक्ताः पंच शतानि c॥ 19 ॥ कोठ्यः षविंशतेयंत्र, पदानां सुप्रतिष्ठिताः । कल्याणनामधेयं तत् , पूर्वमन्वर्थनामकम् ॥ 20 ॥ ज्योतिर्गणस्य विस्तारं, त्रिषष्टि पुरुषाश्रितम् । सुरासुरस्य कल्याणं, वर्णयांत मुविस्तरम् 2 ॥ 1 ॥ यत्रयोदशकोटीभिः, पदानां समधिष्ठितम् । प्राणावायाख्यपूर्व तत् , प्राणांतं द्वादशं परम् ॥ 22 ॥ यत्र कायचिकित्सादिगयुर्वेदोऽधोदितः । प्राणायामविभागादिभूतकर्मविधिस्तथा ॥ 23 ॥ क्रियाविशालपूर्व तु, नवकोटीप्रमाणकम् । छंदःशब्दादिशास्त्राणि, तत्र शिल्पकल्पा गुणाः ॥ 24 ॥ पंचाशत्पदलक्षाणि, कोठ्यो द्वादश यत्र च । पूर्व चतुर्दशे कोकबिंदुसारे tu tatra ca ॥ 25 // T-Series Jan Education Intematon For Private Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ अक्षयातिविधिश्चाश्व्यवहारिविधिस्तथा । परिकम विधिः प्रोक्तः, समस्तश्रुतसंपदाम् ॥ 26 ॥ इत्यादि श्रीजिनागमस्य द्रव्यभावाभ्यां द्विपकारा भक्तिः, तत्राद्या श्रीजिनागमहृयपुस्तकलेखननानाविधज्ञानोपकरणनिर्माणादिना श्रुतवतां वस्त्रपात्र पुस्तकदानविशुद्धानपानार्पणविश्रापणाभ्युत्थानबहुमानदानादिना च भवति, एषाऽपि सम्यग्भावांगतया महते लाभाय भवति, यतः-पुस्तकेषु विचित्रपु, श्रीजिनागमलेखनम् । तत्पूजावस्तुभिः पुण्यद्रव्याराधन प्नुच्यते ॥ 27 ॥ पापामयापधं शास्त्र, शास्त्रं पुण्यनिबंधनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् । / 28 ॥ लौकिका अप्याहुः-यावदक्षरसख्यानं, विद्यते शास्रमचये । तावर्षसहस्राणि, स्वर्ग विद्याप्रदो भवेत् ॥ 29 ॥ श्रीजिनागमपूजेय, भवजाड्यविधानिनी । केवलज्ञानजननी, कृता भवति भाविनाम् ॥ 30 ॥ भावभक्तिस्तु विधिना श्रीजिनागमपठनपाठनतदर्थविलोकनवाचनदाननत्युस्न कालिखनशोधनजीर्णोद्धारादिना भवति, यतः-श्रवणं श्रद्दधान च, पठन पाठनं तथा । तद्विदा बहुमानश्च, भावभक्तिः प्रकीर्तिता ॥ 32 ॥ क्रियते येन निव्याज, द्रव्यभावप्रकारतः । श्रुतज्ञानस्य सद्भक्तिः सम्यग् श्रुतवतां तथा ॥ 33 ॥ तीर्थकरैश्चय, मोदते मुक्तिसंपदा । असौ विश्वातिशायिन्या, रत्नचूडनरेंद्रवत् ॥ 34 ॥ युग्मं । तथाहि-अस्ति स्म भरतक्षेत्र, पवित्र जैनवेइमामः । तालिप्तीपुरी पोरगुणसौरभशालिनी ॥ 35 ॥ यस्यामुन्नतवंशाढ्याः, करिणो व्यवहारिणः । भदवारिश्रियोपेताः, श्रयंति संपदं सदा ॥ 36 ॥ रत्नशेखरनामाऽऽसी त्तस्यां राजा कलालयः । श्रीमान् कुवलयोल्लासी, सदा मृदुकरस्थितिः ॥ 37 ॥ पिया रत्नावली तस्य, बभूव । गुणसंश्रया । धनुलेतेव सदशा, नमदाकारधारिणी ॥ 37 / / तयोः सूनुरनूनश्री, रत्नचूदभिधोऽजनि । nijodayena । For Private Personel Use Only Page #178 -------------------------------------------------------------------------- ________________ यः सोमवंशलक्ष्मीमभूषयत् । / 38 ॥ वर्द्धमानः क्रमात्मापद्यौवने सहकारवत् । सच्छायतनुसारभ्यप्रीणिताखिलरभूयम् ॥ 39 / / मुमतिः मुमतिस्तस्य, सुबुद्धर्मत्रिणः सुतः । श्रीपुंजसार्थवाहस्य, नंदनो मदनस्तथा ॥ 40 ॥ नैगमविशति श्रीधरस्यापि, गजो नामाण्ग्जोऽर्जाः। अभूवन् सुहृदो देहच्छायावत्सहचारिणः ॥ 41 ॥ युग्मं ॥ तुल्यांगभोगशूगारा स्तुल्यसौभाग्यसंपदः । न कस्य विस्मयं कुर्युस्ते पुनर्निजलीलया ॥ 42 ॥ उद्याने तेऽन्यदा मापुनिष्पापस्वांतत्तयः स्थान । समीपे सिंहमूरीणां, विज्ञातजिनशासनाः ॥ 43 ॥ वरस्य पंचकं दाक्ष्यं, सौंदर्य शतिक पुनः । बुद्धिः साहसिकी पुण्य, शनसाहसिकं विदुः ॥ 44 ॥ श्रुत्वति श्लोकमस्ताकविस्मयास्तत्परीक्षणे । चलिताः कलितोत्साहा, विदेशं प्रति सत्वरम् ॥ 45 ॥ त्रिभिर्विशेषकं ॥ चत्वारोऽपि व्रतस्त, मृहृदः सौहृदोज्ज्वलाः । अगृहीतात्मपाथेयाः, प्रथयंतः कथाः पथि ॥ 46 ॥ नानावनफलाहारैः, सृर्जतः प्राणधारणम् । आयाताः कुत्रचिद् ग्रामेऽभिरामे दशभिर्दिनः ॥ 47 ॥ युग्मं ॥ लब्धलक्षे कलादक्ष, जगुस्ते श्रष्टिनंदनं । त्वयाऽत्र भोजनं देयं, निजचातुर्यसंपदा ॥ 18 ॥ मध्यग्राम ततः प्राप्य, श्रेष्ठिसश्चतुराग्रगीः । प्रणम्य श्रीजिनाधीशप्रतिमाश्चैत्यसंस्थिताः ॥ 49 ॥ जरीयसो महेभ्यस्य, कस्मिश्चित्पर्ववासरे ॥ कस्यचिदणिजो भूयोग्राकाकुलचतसः ॥ 50 ॥ लघुहस्ततया दत्त्वा, साहाय्य छद्मतां रिना । चतुर्णा भोजनं भव्य, पंचद्रम्पव्ययाददौ ॥ 51 ॥ त्रिभिर्विशेषकं ॥ द्वितीयेऽहनि सार्थे शतनयो विनोदाधः । अनंग भंगमौंदर्यवर्यश्रीरद्भुतद्युतिः ॥ 52 ॥ ग्रामांतः प्राप्य दुष्पापरूपसौभाग्यसंपदा । विस्मापयन् 8] जनसंवै, तस्थौ वेश्यागृहावनौ ॥ 53 / / युग्मं ॥ सोऽनंगसेनया पण्यांगनयाऽथ सगौरवम् । आनीय सरसोंज्य kuuturu For Private Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ भोजित्स्तैः सम गृहे ॥ 54 ॥ तेषों सद्भोजनस्थानाबलेपनमुखैः मुखः । सा तद्पविमोहेन, शतद्रव्यव्ययं व्यधात् N ॥ 55 ॥ तृतीयेऽय दिने पुत्रो, मंत्रिणः प्रतिभान्वितः । काञ्चनाख्यपुरे प्रापत्तदादेशेन भुक्तये ॥ 56 ॥ तत्र राजगृहे प्राप्तः, सभामध्ये निषेदुषाम् । संवादं श्रुतवानेवं, जायमानं परसरम् ॥ 57 ॥ तद्यथा को देवः शिवदायी ? कश्च गुरुभवसमुद्रसेतुसमः । को धर्मों विश्वहितः ? सर्वेषां किं प्रियं परमम् ? ॥ 58 ॥ श्रुत्वैवं मुमतिः स्माह, तानिति प्रददाति य्ः। अस्योत्तर फियत्तस्य, भवद्भिदीयते धनम् ॥ 59 ॥ तैरुचे दीयते द्रम्मसहस्रं तस्य तत्क्षणम् । ततो मंत्रिमुतोऽवादीददीनवदनद्युतिः ॥ 60 ॥ देवोऽहन् शिवदायी निग्रंथगुरुश्च भवति भ्व्भेदी। धर्मः पाणिषु करुणा जीवितमिह वल्लभं परमम् ॥ 61 ॥ निशम्येति समस्यां तां, मंत्रिपुत्रेण पूरिताम् । तदा संवादमासाद्य, तत्पुण्येन नभोगिरा ॥ 62 ॥ हेमप्रभप्रजापालादेशान्मुदितमानसः । ततस्तस्मै ददुम्मसहस्रं ते मुदा रयात् ॥ 63 ॥ युग्म्ण्॥ तस्मिन् दिनेऽभवत्तेषां, सर्वेषां तद्धनव्ययात् । सर्वांगभोगसामग्री, कीर्तिदानपुरस्सरम् ॥ 64 ॥ चतुर्थे दिवसे पोचुः, मुहृदस्ते नृपात्मजम् । त्वयाऽद्य भोजनं देयमस्माकं सुखसाधकम् ॥ 65 ॥ अनाकण्यैव तद्वाचं, तस्थौ मौनेन राजसूः । चक्रे नोपक्रमं किंचिद्भोजनानयनाय च ॥ 66 ॥ धर्मो जयति सर्वत्रत्युक्त्वाऽशोकतरोस्तः । तत्रैव च पुरोपति, मुष्वाप मुखनिद्रया ॥ 67 ॥ तस्मिन्नेव दिने दैवादपुत्रेऽथ मृते नृपे । अभिषिक्तः पंचदिव्य, रत्नचूडः शुभोदयात् ॥ 68 ॥ राज्येऽनेकमुखपाज्ये, न्यवेश्यानंदसंपदि । प्राक्तनं सुकृतं जंतोर्यतः सातिशायकम् ॥ 69 ॥ ॥ 86 // For Private Personel Use Only Page #180 -------------------------------------------------------------------------- ________________ रत्नचूडस्ततो जज्ञे, राजा राजन्यपूजितः । सुमातस्तस्य मंत्री च, राज्यभारधरोऽजनि ॥ 70 ॥ काशीधिपपद सार्थ वाहमूनोर्ददौ नृपः । श्रेष्टिमूनोः पुनः श्रेष्ठिपदवी प्रौढसंपदम् ॥ 71 ॥ तत्र ते सत्यतानीतगाथार्थाः प्रभुताजुषः । विशति धर्ममेवोत्तम लोके, मेनिरेऽखिलवस्तुषु ॥ 72 ॥ स्वसंपत्त्सविभागेन, यः प्रेप्कार्क्ः। देवेभ्योऽपि गरीयांसं, तं पुमांसं स्थान जगुर्जनाः ॥ 73 ॥ इत्यालोच्य स्वयं धीमान् , धर्मज्ञः पृथवीपतिः । संपदं स ददौ शश्वत् , सर्वेषां मुकुतात्मनाम् ॥ 74 ॥ युग्मं ॥ रत्नशेखरभूभा, रत्नचूडं निजांगंजम् । श्रुत्वाऽथ प्राप्तसाम्राज्यं, कांचनादिपुरे पुरे ॥ 75 ॥ आजूहवत् सुहृद्युक्तं, शिवशर्मपुरोधसा । पितुरादेशमासाघ, सोऽपि तत्राययौ जवात् ॥ 76 ॥ रत्नचूड ततो न्यस्य, स्वराज्ये रत्नशेखरः । स्वीचक्रे नृपतिश्रंगां, संवेगात्संयमाश्रियम् ॥ 77 ॥ रत्नचूडनरेंद्रस्य, शूरसीमाहयौ सुतौ । अजायेतां जगत्पूज्यौ, ज्यायोधर्मनयथिया ॥ 78 ॥ शूरस्य प्रददौ यौवराज्यं तत्र पदे नृपः । कांचनादिपुरे सोम, नृपश्रीदयितं व्यधात् ॥ 79 ॥ अन्येआः सुधियस्तत्र, संगता नृपसंसदि । मिथ्यादृशो व्यधुः शास्त्रविचार स्थूलमेधसः ॥ 80 ॥ वेद्॥87॥ स्मृतिपुरणादिशास्त्राणि निखिलान्याप । श्रूयंते संस्कृतान्येव, श्रेयोऽथ सर्वधीमताम् ॥ 81 ॥ नानागमान्विता जैनागमाः प्राकृतभाषया । दुर्गमाः संति सर्वेषां, न तत्पाठस्ततः शिवः ॥ 82 ॥ मिथ्यादृग्निर्मितामेवं, निंदां श्रुत्वा की जिनागमे । किंचिढूनमना मौनी, तस्थौ राजा स तत्ववित् ॥ 83 ॥ तस्मिन्नवसरे तत्रामरचंद्रमुनिश्वरः । उद्याने Jan Education Intemanong ForPrivate sPersonal use Only Page #181 -------------------------------------------------------------------------- ________________ समवासार्षीत केवलज्ञानभानुमान, / / 84 ॥ तमानतुं समायासीन , रत्नचूडो नृपाग्रणीः । विद्वद्भिस्तैः समं श्रीमान् , पौरश्रेणीसमन्वितः ॥ 85 ॥ मुरैर्विनिर्मिते हैमकमले विमलमभे । आसीनः स मुनिधर्म, पुरस्तेषां न्यवेदयत् ॥ 86 ॥ लक्ष्मी रूपं श्रुतं शील, विवेको विनयः शमः । औदार्य नाप्यते चाल्पपुण्यरित्यङ्गताष्टकम् ॥ 87 ॥ यो धीमान् कुलजः क्षमी विनयवान् सत्यत्रतः शीलवान् , रूपैश्वर्ययुतो दयालुहृदयः श्रीमान् शुचिः सत्रपः । सद्भोगी गुरुदेवभक्तिकलितो दाता कृतज्ञ; कृती, सौजन्यस्य गृहं नृजन्म सफल तस्येह चामुत्र च ॥ 88 ॥ इत्यादिदेशनापांते, गुरुः पृष्टो महीभुजा । जिनेंद्रः पाकृत स्वामिनागमो निर्ममे कुतः ॥ 89 ॥ उवाच केवलज्ञानी, सुखोच्चारार्थमगिनाम् । संत्यद्धमागधीभाषारूपाः श्रीअर्हतो गिरः ॥ 90 ॥ यतः बालस्त्रीमंदमूर्खाणां, तृगां 2 चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्धांतः प्राकृतः कृतः ॥ 91 ॥ अनंतार्थ वचः सर्व, जिनेंद्रागमसंगतम् । अगोचरं सदा पुंसां, मिथ्यात्वांधितचेतसाम् ॥ 92 ॥ नो पात्रं परपाहतोऽस्ति सुकृतं नान्यजिनेंदार्चनादौचित्याचरणादुणोऽस्ति. परमो बंधुन धर्मात्परः । नान्यः कर्मरिपो रिपुस्त्रिभुवने 1 चारित्रशब्देन चारित्रशुद्धिआह्या, तथा चात्तचारित्राणां तस्वाध्येयः सिद्धान्त इति फलितोऽर्थ; स्वरूपविशेषणं चेद, अन्यथा प्राप्तचारित्रशुद्धीनां यथाश्रुनाथत्वं च प्राप्तचारित्राणां न योग्यता स्यात् सिद्धान्तपाठस्य, चारित्रं चात्र देशसान्यतमविरतिरूपं आवश्यकादीनामगोपांगादीनां प्राकृतत्वात् , योग्यता चागमाक्त्य नुसारिण्यय न स्वकल्पिता । 1187 ॥ For Private & Personel Use Only Page #182 -------------------------------------------------------------------------- ________________ vizati स्थान ज्ञानान चक्षुः पर, सिद्धांतान परं गभीरममृतं नान्यद्गुरोभाषितात् ॥ 93 ॥ ततः सर्वविदा तेन, मुनिना ते मनीषिणः । नृपाभिप्रायतः पृष्टा, रूप लोकस्य तद्यथा ॥ 94 ॥ नित्यो वाऽस्त्यथवाऽनित्यो, लोकोऽयं सचराचरः । नित्यश्चेत्केन रूपेणाऽनित्यो वेति निगद्यताम् ॥ 95 ॥ असमर्थाः परं तस्य, दातुं प्रतिवचस्तदा । विद्वांसस्ते ब. भूवांसः , सम्यग्दृष्टिशुभाशयाः ॥ 96 ॥ आदिदेश मुनिस्वामी, ततस्तेषामपि स्फुटमू । श्रुतभक्तिः श्रियो मूलमहतस्त्रिजगद्गुरोः ॥ 97 ॥ ज्ञानानामिह सर्वेषां, श्रुतज्ञान गुरु स्मृतम् । स्वपरावबोधकारि, प्रदीप इव विश्वगम् ॥ 98 ॥ आधारो द्विविधस्यापि, धर्मस्याऽऽईतशासने । अंगोपांगमयं सम्यग्, श्रुतज्ञानं निगद्यते ॥ 99 ॥ यतः-मोहं धियो हरति कापथमुत्तिछन्नति, संवेगमुन्नमयति प्रशमं तनोति । स्वर्गापर्वर्गपदवीमुदमातनोति, जैनं वचः श्रवणतो किमु नो तनोति? ॥ 100 ॥ न ते नरा दुगतिमाप्नुवंति, न मूकतां नैव जडस्वभावम् । न चांधता बुद्धिविहीनतां च, पठंति भक्त्याऽऽगममाईतं ये ॥ 1 ॥ शुतस्याशातनां कुर्वन् , प्राणी पामोति दुर्गतिम् । सम्यग् तद्बहुमानेन, जगत्पूज्यं पदं पुनः ॥ 2 ॥ इत्याकर्ण्य सकर्णामा, केवलझानिनो गिरः । रत्नचूडोऽवनीनेता, श्रुतभक्तिवतं ललौ ॥ 3 ॥ द्रव्यभावप्रकाराभ्यां, श्रुतभाक्त ततो नृपः । विधिना विदधे नित्यं, क्लिष्टाष्टकविधातिनीम् ॥ 4 ॥ श्रुतज्ञानवनां शुद्धां, वस्त्रपात्रान्नदानतः । वितन्वानो नृपो भक्ति, विरराम नहि कचित् ॥ 5 ॥ ततो विशेषतः shriitjnyaanbhkticikrpiyaa| राज्ये न्यस्य सुतं ज्येष्ठं शूर SSS 188 ॥ For Private Personel Use Only Page #183 -------------------------------------------------------------------------- ________________ नामानमात्मवित् ॥ 6 ॥ अमरेंद्रगुरोः पार्श्वे, रत्नचूडनरेश्वरः । तपस्यामात्मसात्कृत्य, समाधिं भेजिवान् पराम् ॥ 8 ॥ पठित्वैकादशांगानि, सूत्रार्थोभययोगतः । गीतार्थोऽजनि राजर्षिरादर्श इव निर्मलः ॥ 1 ॥ यावज्जीवं मया कार्या, श्रुतभक्तिः स्वशक्तितः । इत्यभिग्रहमुवशिसुनिश्चक्रे दृढं हृदि ॥ 10 ॥ सततं बहुमानेन श्रुताधारेषु साधुषु । श्रुतेष्वधीविध्यापकेष्वपि भावशुद्वितः ॥ 19 ॥ वस्त्रान्नपान भैषज्यादिभिर्भक्ति वितन्वतः । मुनेस्तस्यागमत्कालः, कियान्मुदितचेतसः ॥ 12 ॥ सोऽन्यदा गुरुभिः साकं shrutbhRdbhktibhaavitH| भारतीपत्तने प्रापन्मुनिर्गुप्तमेद्रियः ॥ 13 ॥ विप्ररूपं विनिमय, कौतुकादेव मायया । ईशानेंद्रः सुरस्वामी, पुरे तस्मिंस्तदाऽऽगतः ॥ 14 ॥ श्रुतभक्तिपवित्रस्य तस्याशयपरीक्षणम् । प्राकृतत्वादिदोषाणां कथनेन विनिर्ममे ॥ 15 ॥ युग्मं ॥ प्राकृतं सुकृतवातघाति प्रातरुदीरितम् । तेन जैनागमस्या हो, पाठः श्रेयान्न तेऽधुना ॥ 16 ॥ श्रुत्वेत्यासीन्मनाम् नास्य, श्रुतभक्तावनादरः । श्रुतवत्सु मुनींद्रेषु नावहेला च चेतसि ॥ 17 ॥ शमैकगर्भया वाचा तमुवाच यतिस्ततः । मा पापं चित्रु भो विप्र !, श्रीजिनागमनिंदया ॥ 18 ॥ अंध मूकतां तीव्रां, हीनयोनिं च दुर्गतिम् । सिद्धांतावर्णवादेन, व्रजेति प्राणिनो द्विज ! ॥ 19 ॥ आशातना जिनेंद्राणां तदूगिरां वा विकत्थनाम् । मिथ्यात्वमूळबीजाभां, दत्ते दुःखपरंपराम् ॥ 20 ॥ * तित्थयरं पवयणसुर्य आयरियं गणहरं महट्टियं । आसायं तो बहुसो अनंतसंसारिओ होइ ॥ 21 ॥ कुर्वन्नाशातनामर्हद्वाचां सत्यसुधामुचाम् । प्राप्नुयादधिकं पापमाचार्यादेर्वधादपि ॥ 22 ॥ महामोहतमोऽन्धानां भ्रमतां भववमन 1 तीर्थकर प्रवचनं श्रुतं आचार्य गणधर महर्द्धिक आशातयन् बहुश 'नन्तरको भवति ॥ 21 ॥ ॥ 88 // Page #184 -------------------------------------------------------------------------- ________________ / श्रीजिनागमदीपोऽयं, प्रकाशं कुरुतगिनाम् ॥ 23 ॥ यतः- अंधयारे दुरुत्तारे, घोरे संसारसागरे । एसो चेव महादीबो, लोयालोयविलोअणो 2 एसोनाहो अणाहाणं, सवभूआण भावो। भावबंध इमो चेव, सवमुक्खाण कारणं विंशति ॥ 24 ॥ इत्यादि तद्वचः श्रुत्वा, श्रुतभक्तिमाघस्रवम् । इशानेंद्रस्ततो हृष्टः, प्रादुरासीन्महोदयः ॥ 25 ॥ स्थान त्रिः परीयाथ राजर्षि, प्रणम्य परमादरात् । बज्री विज्ञपयामास, प्रांजलिमुनिनायकम् ॥ 36 ॥ निर्णिक्तां त. न्वता तेन, श्रुतस्य बहुमानताम् । साधुना किं फलं लेभ, दुर्लभं भवकोटिभिः ॥ 27 ॥ गुरुः स्माह सुरस्वामिस्तिईयंकृत्पदमद्भुतम् । श्रुतभक्त्यनुभावेन, समासादि महात्मना ॥ 28 ॥ निशम्येति सुरस्वामी, सगुरुं तं मुनि ततः । वंदित्वा स्वपदं प्रापत् , तद्गुणश्रेणिभाविनः ॥ 29 ॥ एकोनविंशमाराध्य, स्थान राजर्षिरात्मचित् । प्राणते त्रिदशो विंशत्युदध्यायुरजायत ॥ 30 ॥ ततश्च्युतो विदेहेऽसौ, प्राप्य तीर्थकरश्रियम् । रजोराजीविमुक्तात्मा, मुक्तिमेष्यति शाश्वतीम् ॥ 31 ॥ श्रीरत्नचूडावनिपालवृत्तं, श्रुत्वेति सम्यग्श्रुतभक्तिसारम् । एकोनविंशं विधिना विदध्वं, स्थानं निदान जिनराजलक्ष्म्याः ॥ 32 ॥ इति श्रीश्रुतभक्तिरूपैकोनविंशतिस्थानकाधिकारे श्रीचंद्रनरेंद्रकथानकं समाप्तम् । अथ विंशतिस्थानकाधिकारः-परमपदशाश्वतमुखमाप्त्यवंध्यबोधिबीजरूपसभ्यर्गदशनानध्यरत्ननैमल्यकारिश्रीमदई ॥ 89 ॥ त्रिकालपूजापुरस्सरपंचशकस्तवदेववंदनादिविधितत्परेण श्रमणेन श्रावकेण वा विश्वत्रयपावने श्रीसर्वज्ञशासने निर्मिता 1 अन्धकार दुरुत्तारे घोरे संसारसागर । एष चैव महादीपः । द्वीपः ] लोकालोकावलोकनः ॥ 22 ॥ VI 2 एष नाथोऽनाथानां सर्वभूतानां भावतः । भावबन्धुरयमेव सर्वसौख्यानां कारणं ॥ 24 ॥ Jan Education Intemanong For Private Personel Use Only Page #185 -------------------------------------------------------------------------- ________________ खिलजंतुजातानंदाविर्भावना प्रभावना विधेया, यत:-'अलद्धपुवमि भवोदयंमि, लहंति तित्थस्स पभावणाए । तित्यसरतं अमरिंदपूज, दसारसाहो इव सेणिओ चा॥1॥ सा च जिनेंद्रपासादमौढपतिमातीर्थयात्रास्नात्रोत्सवाचार्यादिपदप्रतिष्ठाप्रौढसाकिवात्सल्यशासनप्रत्यनीकोच्छेदनादिनानाविधलब्धिदर्शनादिप्रौढपुण्यकार्यकरणैर्भवति, तथा जिनेंद्रशासने अष्टधा प्रभावका भवति, यतः पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य । विज्जा सिद्धे अ कवी अहेव पभावगा भणिया ॥ 1 ॥ प्रभावनां यो जिनशासनस्य, करोति पुण्योत्सवकारिकार्यैः । मेरुपभोर्वीपतिवत्पतिष्ठां, पामोत्यसौ विश्वजनार्चनीयाम् ॥ 2 ॥ तथाहि भरतक्षेत्रे, पुरे मूर्यपुराभिधे । अरीणां दमनौजस्वी, राजाऽरिदमनोऽजनि ॥ 6 ॥ तस्याग्रमहिषी जज्ञे, नाम्ना मदनसुंदरी । तयोः सूनुरभून्मेरुषभो मेरुरिवोन्नतः ॥ 4 ॥ प्राणेभ्योऽपि प्रिया राज्ञः, पराऽऽसीद्रत्नमंजरी । तंदंगजो महासेननामा धामाधिकः पुनः ॥ 5 ॥ पापपात्रेण तन्मात्रा, स्वमूनो राजालिप्सया । धान्याऽदायि रहो मेरुप्रभस्य विषमं विषम् ॥ 6 ॥ परं पुण्योदयाचस्मै, तत्स्वरूपं निवेद्य सा। विषं नैव ददौ देवं, पायो जागर्ति देहिनाम् ॥ 7 ॥ यतः-बने रणे शत्रुजलाग्निमध्ये, महाणवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षति पुण्यानि पुरा कृतानि ॥ 8 ॥ अपरं रूपमादाय, ततोऽजनप्रयोगतः । असिपाणिः सुधीरुपभो देशांतरं ययौ ॥ 8 ॥ प्रतीच्यां स 1 अलब्धपूर्वे भवोदके लभन्ते तीर्थस्य प्रभावनया । तश्विरत्वममरेन्द्रपूज्यं दशारसिंह इव श्रेणिक इव वा ॥ 1 ॥ 2 प्रावचनिको धर्मकथको बादी नैमित्तिकस्तपस्वी च विद्यासिद्धः मन्त्रसिद्धश्च कविरष्टैव प्रभावका भाणताः ॥ 3 ॥ ॥ 89 ॥ A For Private Personal Use Only Jain Education Interational Page #186 -------------------------------------------------------------------------- ________________ yajan प्रापक्रमाच्छोतिपुरं पुरम् । तन्मध्ये चाईतश्चैत्यं, श्रीशांतः कांतिभामुरम् ॥ 9 ॥ प्रविश्य विधिना तत्र, पवित्र: IN पुण्यवारिणा । आनर्च प्रतिमां तस्य, पुष्पैः सौरभधारिभिः ॥ 10 ॥ प्रणिपत्य ततो भक्त्या, विचित्रस्तोत्रपाठतः । बिहान् स्तौति स्म विस्मितस्वांतः, प्रतिमां तां कृतांजलिः ॥ 11 ॥ ततोऽसौ जगतीशोभां, बहिरेत्त्य विलोकयन् । ददर्शाभयघोषाख्यं, यतींद्रं दुरितापहम् ॥ 12 ॥ तं प्रणम्य क्षमानांथ, स क्षमायां तदतिके । निविष्टः शुश्रुवे धर्म, शर्मद्रुमसुधास्र वम् ॥ 16 ॥ यथा-जिणधम्मो अ जीवाणं, अपुचो कप्पपायवो । सग्गापवग्गसुक्खाण, फलाणं दाययो जए ॥ 14 ॥ स्थान0 अहवा चिंतामणी एसो, सवत्थ मुहदायगो । निहाणं सवमुक्खाणं, धम्मो सवन्नुदेसि ओ ॥ 15 ॥ धम्मेण धणमणतं धम्मेण नरामरिंदवरकामा । धम्मेण होइ मुकखो तम्हा धम्मुजम कुणह ॥ 16 ॥ इत्याख्याय गुरुः श्राद्धवगोयति न्यवेदयत् । द्रव्यतीर्थकरः क्षोणीपालसुनुरयं महान् ॥ 17 ॥ भविष्यति जिनेंद्रस्य, शासनस्य प्रभावकः । ततः संगोप्य युष्माभी, रक्षणीयोऽत्र कुत्रचित् ॥ 18 ॥ युग्मं ॥ समष्यति कियत्सैन्यमस्यापद्रवहेतवे । प्रेषितं परमा मात्रा, सांपतं पापरूपया ॥ 19 ॥ गुरोगिरा ततो गुप्तीकृत्य भूमिगृहे निजे । तं ररक्षार्हतः श्रीमान् , श्रेष्ठिमुख्यो धनेश्वरः ॥ 20 ॥ मध्याह्नेऽथ समागत्य, कियत्सैन्यं गुरूदितम् । संशोध्य नगरे तत्र, तं जगाम यथाऽऽगतम् ॥ 11 ॥ प्रीतो मेरुपमः पोचे, नमस्कृत्य ततो गुरुम् । श्रीमतीक्ष्यप्रसादेन, भवतां भवतारिणाम् ॥ 21 ॥ ॥ 9 ॥ ब 2 जिनधर्मश्च जीवानामपूर्वः कल्पपादपः । स्वर्गापवगसौख्यानां फलानां दायको जगति ॥ 14 ॥ अथवा चिन्तामाणरेष मतंत्र मुखदायकः । निधाने सर्वसौख्या197 नां, धर्मः सर्वज्ञदेशितः ॥ 15 ॥ धर्मेण धनमनन्तं धर्मेण नरामरेन्द्रवरकामाः । घमण भवति माक्षस्तस्मात् वाइम kurun ॥ 16) Jain Education Intematonal For Private Personel Use Only Page #187 -------------------------------------------------------------------------- ________________ pade meru प्रभकथा जीवितं मयका लेभे, जीवानां वल्लभावधिः । तदानृण्यमहं कर्तु, नालं वो विश्वतायिनाम् ॥ 22 ॥ गुरुराख्यन्महाभाग !, तदानृण्यं भवेत्तव । विधत्से त्वं यदा धर्म, शुद्धं सदर्शनान्वितम् ॥ 23 ॥ यः प्राप्य सम्यग् जिनधर्ममार्ग, प्रभावयत्यदभुतपुण्यकार्यैः । असौ कृतज्ञः सुकृतांगभाजां, वात्सल्यमुच्चैर्विदधेऽखिलानाम् ॥ 24 ॥ यतः-धर्मादधिगतैश्वर्यः, सेवते धर्ममेव यः । सत्यं शुभायतिर्भावी, स कृतज्ञशिरोमणिः ॥ 25 ॥ द्विविधस्यापि धर्मस्य, ततो निति- दायिन्ः। पृच्छन् स्वरूपं श्री मेरुपभस्तत्रैव तस्थिवान् ॥ 26 ॥ अथारिदपनो राजा, रुजाक्रांततनुः सुतम् । तत्रस्थं तं समाहूय, सत्याभिज्ञानपूर्वकम् ॥ 27 ॥ मातुमनःप्रयोदाय, महासेनाय दीयताम् । राज्यं तत्सेवकोऽस्मीति, वदंतमपि निर्निभम् ॥ 28 ॥ तं कृतोत्सवसंभारमभिषिच्य पदे निज । यौवराज्ये महासेनपुत्रं तं प्रवरप्रभम् ॥ 29 ॥ समशीलदयादान:, पंचाश्रवनिरोधवान् । स्वजन्म सफलीकृत्य, स्वर्गलोकमशिश्रियत् ॥ 30 ॥ चतुर्भिः कलापकं ॥ मेरुपभमहीजानिः, कुरुराजनृपात्मजाम् । उपयमे मनोहारिरूपां तैलोक्यमुदरीम् ॥31॥nishchyaucitysauNdryvryyaa प्रियया तया । कल्पद्रुः कल्पवल्येव, सर्वतः शुशुभेतराम् ॥ 32 ॥ अन्यदैश्वर्यसौंदर्यकीला विश्वातिशायिनीम् । आलोक्यासूयया माता, ज्वलंती रत्नमंजरी ॥ 33 ॥ हेमार्पणवशीभूतमालाकारेण केनचित् । मध्ये कुसुममालाया , निर्मायागम्यमायया ॥ 34 ॥ विषभावितमभोज, जर्जरेतरसौरभम् । प्राभृतीकारयामास, मेरुपभमहीपतेः ॥ 35 ॥ विभिर्विशेषकं ॥ तामादाय भुवो भा, स्वसमीपे For Private & Personel Use Only Page #188 -------------------------------------------------------------------------- ________________ vizati स्थान 20 तीर्थ पदे मेरु प्रतकथा निषेदुषः । यौवराज्यवतो भ्रातुः, कंटे प्रश्रयतो न्यधात् ॥ 36 ॥ तद्योगान्मृर्छया सोऽपि, पपात पृथिवीतले । तत्रा. गतस्ततः सर्वोऽप्यरोदीत्तत्परिच्छदः ॥ 37 ॥ तत्स्वरूपं परिज्ञाय, राजा स्वाजन्यमोहतः । तदुःखप्रतिबिंबन, दुःखितात्माऽभवदृशम् ॥ 38 ॥ विद्याविद्भिस्ततो वैद्यैः, सज्जीचक्रे नृपानुजः । उल्ललासोत्सवैः साक, नृपानंदन सर्वतः ॥ 39 ॥ मालाकाराननाद् ज्ञात्वा, तन्मातुश्चेष्टितं क्रमात् । शक्रवद्विक्रमादयोऽपि, न विरूपमहो व्यधात् ॥ 41 ॥ दीयमानं तदा राज्यं, मयेदं तव सूनवे । नादायि हेतुना केनाधुना तु स्थिति दृशी ? ॥ 42 ॥ तस्या दत्त्वेत्युपालंभ, शुभंयुर्जगतीपतिः । विवेकविकसत्स्वांतः, संवेगामृतसागरः ॥ 43 ॥ अनुज निजसाभ्राज्य, महासेने निधाय च । शिश्रायाभयघोषस्य, संयमं सन्निधौ गुरोः ॥ 44 ॥ चतुर्भिः कलापकं ॥ अधीतद्वादशांगोऽसौ, क्रमेण गुरुणा मुनिः । स्वपदे स्थापितो जज्ञे, जिनशासनभानुमान् ॥ 45 ॥ ग्रामानुग्राममातन्वन् , विहारं स मुनीश्वरः । चित्रकूट पुरं प्रापत् , पृथिव्यामकलोचनम् ॥ 46 ॥ तत्र प्राच्या पुरद्वारे, यक्षवेश्मनि संस्थितः । धर्म दिदेश पीयूषमुचा वाचा पुरांगिनाम् ॥ 47 / / निशम्य देशनां तस्य , सद्गुरोरमृतस्रवाम् । प्रत्यक्षीभूय यक्षोऽपि, सम्यक्त्वं प्रत्यपद्यत ॥ 59 ॥ विश्वाहादकरं नाट्यविधि विविधभंगिभिः । ततः प्रीतमना नाकी, पुरस्तस्य विनिममे ॥ 50 ॥ जितारिस्तत्पुरस्वामी, श्रुत्वा तद्भुवनाद्भुतम् । तत्रागत्यावृतः पौरभक्तितस्तं नमोऽकरोत् ॥ 51 ॥ नाकिना निर्मिते तेनासीनः कनकनीरजे । सोऽपि तेषां विबोधाय, देशनां विदधे यथा ॥ 52 ॥ दुर्गः संसारमार्गों परणमनियत व्याधयो दुर्निवार्या, दूष्पापा कर्मभूमिर्न खलु निपततामस्ति इस्तावलंकः । इत्येवं संप्रधार्य प्रतिदिवसनिशं मानसे शुद्धबुदया, धर्म चित्तं निधेयं ni ॥ 91 ॥ For Private Personal Use Only Jan Education Internal Page #189 -------------------------------------------------------------------------- ________________ 20 तीर्थ पदे मेरु प्रकथा यतमतिगुणं वांछता मोक्षसौख्यम् ॥ 53 ॥ स सर्वदेशभेदाभ्यां, द्विविधोऽभिदधे जिनैः । आगारिणां भवेदायो, द्वितीयस्त्वनगारिणाम् ॥ 54 ॥ श्रुत्वेति देशनां तेषां, प्रबुद्धः पृथिवीपतिः । अग्रहीदाहतं धर्म, द्वादशवतभूषितम् ॥ 55 ॥ बोधिबीजपरोहकहमिथ्यादृशामपि । जिनेंद्रशासनस्योचैरासीद्विश्वे प्रभावना ॥ 56 ॥ स मूरिः समवासात् , ततो वेलापुरे पुरे । प्रबोधयन् प्रतिग्राम, भव्यजंतूननेकशः ॥ 57 / / उपदेशैः सुधादेश्यैस्तत्र संतोष्य सूरिराट् । लक्ष्मीदेवीं व्यधाच्छुद्धसम्यग्दर्शननिर्मलाम् ॥ 58 ॥ रत्नवृष्टिस्तदा चक्रे, पुरस्तस्य मुनीशितुः । सर्वज्ञशासनौनत्यहेतवे प्रीतया तया ॥ 59 ॥ श्रियाऽर्पितैस्तदा रत्नैः, श्राद्धश्रेणिगृहावली । सत्यं रत्नवतीनाम, बभार बत सर्वतः ॥ 60 ॥ श्रुत्वाऽरिदमनो भूमान् , तत्पभावमहोदयम् । तत्रागत्य नमश्चक्रे, तं गुरुं गुरुभावतः ॥ 61 ॥ गुरुणा देशना चक्रे, पुरस्तस्य सुधारवा । हेमां भोजे श्रिया दत्ते, निवश्याद्भुनसारेभे ॥ 62 ॥ यथा-श्रद्धांभोजनिताऽत्र चित्तविपिने सम्यक्त्वमूला व्रतश्रेणीकंदलिताऽन्विता समरसोल्लासेन पूर्णीतरा । लोकाचारवहिस्त्वचा सह बुधैः पत्रादि हत्वाऽऽदिमैर्भुक्ता धर्ममयीचयष्टिरसुको संसारतापच्छिदे ॥ 63 / / इत्यास्वाद्य गुरोधर्मदेशनाममृतोपमाम् । राजा सदर्शनोपेतामाददे द्वादशवतीम् ॥ 64 ॥ तस्मिन् कवीश्वरश्रेणी, प्रमाणनयतत्त्ववित् । दृष्टिवादप्रकाशेन , स गुरुः प्रत्यबोधयत् । / 65 / / ततो. 'तिमहती जैनमतस्यासीत्पभावना । मेरुपभमुनींद्रस्य, सपं सौंदयसंपदा ॥ 66 ॥ महिमाब्धिस्ततः मूरिः, प्रतिष्ठानपुरे पुरे । आयासीत्साधुभिः साक, व्रजन्नागमरीतितः ॥ 67 ॥ महाकावतया ख्यातिस्तत्रासीनगरेऽखिले । गुणिनो मुनिराजस्य, चित्रपात्रं मनस्विनाम् ॥ 68 ॥ निर्मलवजनामाथ, तत्र वादीश्वराग्रणीः । अवादीन्नृपति विद्याखवंग ॥ 91 ॥ Jan Education Intemanon For Private Personel Use Only Page #190 -------------------------------------------------------------------------- ________________ विंशति 20 तीर्थ पदे मेरु स्थान बैंकपर्वतः ॥ 69 ॥ भारतीभवने गत्वा, समक्ष विदुषां मया । जैनाचार्यः समं वादः , कार्यो मेरुपभाइयः । / 7 / / तेषामाहानमाधाय, ततोऽसौ मदमेदुरः । वाग्देवीवेश्मान प्रापद्वादाडंबरपूर्वकम् ॥ 71 ॥ मूरयोऽपि नृपातास्तत्रायाता मदोज्झिताः । आईतैः कालता मंत्रिश्रेष्ठिसामंतनागरैः ॥ 72 ॥ भगवंतं तमालोक्य, लोकंपृणगुणाकरम् । स्ववेश्मनि समायांत, नृदेवापरवंदितम् ॥ 73 ॥ भारती सहसोत्थाय, भक्तिरागेण भूयसा । नमस्कृत्य पुरस्कृत्य, हमेपद्म न्यवेशयत् । / 74 ॥ माहात्म्यं तादृशं वीक्ष्य, गुरोस्तस्य महात्मनः । वादींद्रोऽजान निःपृष्टव्याकरणः क्षणादपि ॥ 75 / / मिथ्यात्वमोहनीयस्यापगमारकर्मणस्ततः । वादीद्रः पाप्य सम्यक्त्वं, तस्यांते व्रतमाददे ॥ 76 ॥ महेंद्रोऽप्याईभावं, भेजे स्म्य्क्त्व्भावित्ः। भारत्याऽपि पुनर्लेभे, सदृष्टिविष्पोत्तमा ॥ 77 ॥ शासनस्योन्नतिभूमो, बभूव जगदीभितुः । उल्ललास मुनीशस्य, कीर्चिः कार्तिकसोमरुक् ॥ 78 ॥ निष्पापवृत्तयः प्रापुस्ततस्ते पात्त्लीपुरे। कुबेराख्यो धनी वत्र, तद्राइ श्रावकोऽजनि । / 79 ॥ यशोवर्मनरेंद्रम्य, तस्य दर्शनतो ययौ । तृतीयस्तु महाघोरो, ज्वरस्तत्क्षणमात्रतः ॥ 8 ॥ श्रादधर्म समासाद्य, विशुद्ध मुरुसन्निधौ । यशोवर्माऽभवद्राजा, ततः पौद्ध्प्र्भाव्क्ः॥ 81 ॥ अथ मेरुपभः सूरिः, प्राप्तो भोगपुरे पुरे । caturdhAbhi'grahaM चक्रे, चतुर्मासीमुपोषितः ॥ 82 ॥ द्रव्यतो मोदकमाप्तिः, क्षेत्रतोऽत्र पुरे यदा । कालतोऽत्र चतुर्मास्यामशेषायामपि ध्रुवम् ॥ 83 ॥ भावतो हि भवेदाता, गोचराग्रं गतस्य मे। पट्टहस्ती नरेंद्रस्य, स्वयमेव मदोल्वणः ॥ 84 ॥ तदाऽहं तपसः पूति, विधास्ये नान्यथा पुनः । न घोरकर्मणो मुक्तिर्यतस्तीव्रतपो विना ॥ 85 ॥ ॥ 9 ॥ 44 Join Education International Page #191 -------------------------------------------------------------------------- ________________ 20 तीर्थ पदे मेरु प्रकथा त्रिभिर्विशेष ॥ तपोऽतिदुष्करं तेषामित्यग्रहपूर्वकम् । द्विमासी कुर्वतां जाता, गतार्जिमनसां ततः ॥ 86 ॥ क्षयोपशमतस्तेषामंतरायस्य कर्मणः । आलानस्तंभमुन्मूल्य, राजहस्ती मदोदुरः ॥ 87 ॥ विशालस्थालमादाय, स्थूलमोदकपूरितम् । पश्यत्सु पौरलोकेषु, स्तोकेतरशुभोदयात् । / 88 ॥द्दौ दयालुहृदयो, भिक्षा दक्षाग्रणीस्तदा । तरवोऽपि प्रयच्छंति, यत्फलं मुकृतोदयात् ॥ 89 ॥ त्रिभिर्विशेषकम् । पंचाचर्य सुरैश्चक्रे, तत्रानंदवशंवदैः । पदे पदे स्फुरद्रत्नश्रेणि ष्ट्या मनोहरम् ॥ 90 ॥ मिथ्यादृशोऽपि केऽप्यापुर्बोधिरत्नं सुदुर्लभम् । अहन्मतोन्नतिश्चासीत्तत्र सर्वातिशायिनी ॥ 11 ॥ ततस्ते मथुरामापुजतो विधिवत्क्रमात् । तत्र हेमध्वजो राजा, प्रशास्ति निखिलाःप्र्जाः॥92॥ स बौद्धमतरक्तात्मा, नाहतं मन्यते मतम् । तदाक्षिण्याजनाः सर्वे , प्रायः सौग्त्दृस्स्त्त्य्ः॥93॥ न ते यच्छति साधूनामनपानानि कर्दिचित् । गुणेष्वसूर्या कुर्वाणा, जल्पत्येवं मुनीन् प्रति ॥ 94 ॥ सौगता गुरवोऽस्माकं, गरीयोमाहमाद्भुताः । भिक्षां दद्मस्ततो नैव, जैनानामनगारिणाम् ॥ 95 / / ज्ञात्वैतद् गुरुभिर्विद्यामभावात्स्तंभितास्तदा । सौगताः पदमप्येकं, वक्तुं गंतुं न च क्षमाः ॥ 96 / / तत्परिता नरेंद्रस्य, चतुरंगचमूः पुनः । आगच्छंती गुरून् इंतुं, स्तंभिता त्रिदशोत्तमैः । / 97 ॥ नभोवाणी तदेत्यासीद्यदि वो जीवितस्पृहा । तदानीं सद्गुरोरस्य, भजध्वं पदपंकजम् ॥ 98 ॥ ततोऽजनि महीपालः, श्रावकः सौगनैः समम् । समग्रोगिकृपारूपं , प्राप्य धर्म शिवायहम् ॥ 99 ॥ मुनीनामनपानादिप्राप्तिरासीद् गृहे गृहे । शासनस्योन्नतिस्तस्मिन् , पुरेऽभूत्सर्वतोमुखी ॥ 100 ॥ प्रापन्मेरुपभमूरिहस्तिनागपुरं ततः । तत्र हैमं नमःपद्म, त्रिदशैर्विदधे महत् । / 1 ॥ निविष्टोऽसौ ततस्तत्र, साधुश्रेणिसमन्वितः । धर्म दिदेश पौरेभ्यः, सुधासोदरया गिरा ॥ 2 ॥ तदाकार्य पतिः पृथ्व्या, ॥ 92 ॥ For Private Personal use only Page #192 -------------------------------------------------------------------------- ________________ ziti स्थान विस्मयस्मेरमानसः । ववंदे तं गुरुं भक्त्या , तत्रागत्य कृतोत्सवम् ॥ 3 ॥ नृपतिर्देशनां श्रुत्वा, गुरोस्तस्य ग्रीय्सीम्। सम्यक्त्वं प्रतिपद्याथ, चक्रे धर्मप्रभावनाम् ॥ 4 ॥ म्लेच्छसैन्यं समायातमन्यदा तत्र दुर्जयम् । कल्पांतानलबद्रौद्रं, दृष्टा राजा जगौ गुरुम् ॥ 5 ॥ प्रभो! कृपाप्रपामायः, मम साम्राज्यसंपदः । सांपतं गमयिष्यति , संहारं प्रजया समम् । 20 तीर्थ ॥ 6 ॥ मूरिः स्माह ततो राजन् ! , जयः पुण्यवतां ध्रुवम् । भावीति मा भयं कापी, कुरु धर्म विशेषतः ॥ 7 ॥ पदे मेरुएवंवादिनि मूरींद्रे, राजानं पुण्यशालिनम् । चरा व पयामासुः , सानंदा रचितांजलि ॥ 8 ॥ म्लेच्छसैन्याग्रणी स्वामिन् ! , रजन्यां मृतिमाप्तवान् । यावनी जवतः सेना, ततः पश्चात्पलायिता ॥ 9 ॥ तत् श्रुत्वा नृपतिः प्रीतः, प्रभकथा प्रणम्य श्रीगुरूत्तमम् । वीपनं पुरेऽकार्षी जिनधर्मोन्नतिपदम् ॥ 10 ॥ ततो भोगपुरे मूरिभूरिमाहात्म्य्पूरित्ः। आयासीद्विश्ववित्तीय, भास्वानिव प्रकाशयन् ॥ 11 ॥ आद्यस्वर्गपतिस्तत्रागत्य नत्वा च तं गुरुम् । निर्माय निर्ममे भक्त्या, तद्गुणावलिसंस्तुतिम् ॥ 12 ॥ जिनेंद्रशासनन्नित्यं, कुर्वन् सर्वागिसौख्यभृत् । अयं तीर्थकरो भावी, गुरुः सुकृतसागरः ॥ 13 ॥ एतदंही नमस्कृत्य, जन्मकोटिकृतान्यपि । दुष्कृतानि विलीयंते, महावाताद्यांबुदाः ॥ 14 ॥ इत्याख्याय स्वयं वज्री, पुरस्तान्मुनिसंततेः । तं प्रणम्य पदं प्राप, निजं जन्मफलं श्रयन् ॥ 15 ॥ सम्मेतशिखरं प्राप्य, विधायानशनं गुरुः । ब्रह्मलोके सुरो जज्ञे, क्रमेण द्युतिभासुरः ॥ 16 ॥ ततश्च्युतो जिनो भावी, मेरुपभमुनीश्वरः । विदेहे विहितानेकलोकास्तोकसुखोदयः ॥ 17 ॥ एवं जिनश्वरमतोन्नतिमद्भुतां ये, कुर्वति सर्वजनवोधिविधानहेतुं । ते तीर्थराजपदवीं कलयति सम्यग् , हर्षप्रकर्षकलितां सततानुभावाम् ॥ 18 / / इति श्रीविंशतिस्थानकविचारामृतसंग्रहाख्ये IN ॥ 11 ॥ज्य्, कुर्वन न दिलीय 193 ॥ For Private & Personel Use Only Page #193 -------------------------------------------------------------------------- ________________ प्रभकथा ग्रंथे श्रीतपागच्छेशश्रीजयचंद्रसरिराजशिष्येण जिनहर्षगणिना निर्मिते विंशतिस्थानककथानक संपूर्णम् ॥ अथ प्रशस्तिः -अर्हत्कर्मास्रवाणां यो, viNshterekmpydH| पदमाराधयत्येवं, सम्यविधिपुरस्सरम् ॥ 1 ॥ भूयसीवगणाः क्लिष्टा, निरस्याशुभकर्मणाम् । प्राप्योच्चैःकुलगोत्रादि, स भवेत्रिजगद्गुरुः ॥ 2 ॥ पुरा श्रीवज्रनाभेन, सार्वभौमेन भूभुजा द्वादशांगविदा सम्यक, चारितोज्ज्वलचेतसा ॥ 3 ॥ कृतानि त्रिंशता भक्तत्यागैरेतान्यनंतरम् । तत्र पुण्यानुभा पदे मेरु वन, so'bhuudaadyjineshvrH||4|| युग्मम् । श्रीवीरतीर्थनाथेन, प्राच्ये नंदन जन्मनि । संलग्नैः क्षपणेस्त्रिंशन्मितैरेकांतनिःस्पृहैः ॥ 5 ॥ अमान विंशतिस्थानकानि दुष्कर्मशांतये । विधिनाऽऽराधितान्यहध्यानधौतांतरात्मना ॥ 6 ॥ ततो देवपदं प्राप्य, दशमे देवसद्मनि । ततच्युतो जगन्नेता, वर्द्धमानाभिधोऽजनि ॥ 7 ॥ त्रिभिर्विशेषकम् ॥ यता-'पढमो तित्थयरत्तं वीसहिं ठाणहि कासीय ॥ इति ॥ पज पुट्टिले सयसहस्स सत्थ मास भत्तेणं ॥ 8 ॥ इत्यादि, तविंशतिस्थानाधिकारसंग्रहो यथा-तत्रैकमहदाणां, विधानन च पूजया । अवर्णवादव्याषेधैः, सद्भतार्थस्तवैरपि ॥ 1 ॥ सिद्धानां सिद्धिस्थानेषु, प्रतिजागरणोत्सवैः । यथावस्थितसिद्धत्वकीर्तनाच द्वितीयकम् ॥ 2 ॥ बालग्लानशैक्षादीनां, यतीनां यस्त्वनुग्रहः । प्रवचनस्य वात्सल्य, स्थानकं तत्तृतीयकम् ॥ 3 ॥ आहारौषधवस्त्रादिदानादंजलियोजनात् । गुरूणामपि वात्सल्यकरणं तु तुरीयकम् ॥ 4 ॥ विंशत्यब्दपर्यायाणां, षष्टिव युषां तथा । समवायभृतां भक्तिः , स्थविराणां T936 तु पंचमम् ॥ 5 ॥ अथ व्यपेक्षया स्वस्माद्बहुश्रुतभृतां सदा । अन्नवस्त्रादिदानेन, षष्ठे वात्सल्यनिर्मितिः ॥ 6 ॥ मुविकृष्टतपाकर्मनिर्माणानां तपस्विनाम् । भक्तिविश्रापणादानात्सल्यमिति सप्तमम् । / 7 / / द्वादशांगे श्रुते प्रश्नपचना For Private Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ zati स्थानक दिभिरनहम् । मूत्राभियगो ज्ञानोपयोगा यस्तदश्यम् ॥ 8 ॥ शंकादिदोषरहित, स्थैर्यादिगुणभूषितम् । शमादिलक्षणं सम्यग्दर्शनं नवमं पुन्ः॥9॥ ज्ञानदर्शनचारित्रोपचारैश्च च्तुर्विध्ः। कर्मणां विनयनतो, विनयो दशमं पुन्ः॥10॥ इच्छामिथ्या- 1 करणादियोगेष्वावश्यकेष्व ल्म्|अतीचार्प्रिहारो,yttdekaadshN तु तत् । / 11 ॥ अहिंसादिसमित्यादिमूलोत्तरगुणेषु या। प्रवृत्तिनिर- देग् ताप तीचारा, स्थानकं द्वादशं तु तत् ॥ 12 ॥ शुभध्यानस्य करणं, क्षणे क्षणे लवे लवे । प्रमादपरिहारेण, स्थानमेतत्रयोदशम् ॥ 13 ॥ अनाबाधेन मनसो, वपुषश्च निरंतरम् । यथाशक्ति तपाकर्म, स्थानमेतच्चतुर्दशम् ॥ 14 ॥ अन्नादीनां प्रतकथा संविभागो, यथाशक्ति तपस्विषु । मनोवाकायध्ध्या यः , स्थानं पंचदशं हि तत् ॥ 15 ॥ आचार्यादीनां भक्तितो, भक्तपानासनादिभिः । वैयावृत्त्यस्य करणं, स्थानक षोडश तु तत् ॥ 16 ॥ चतुर्विधस्य संघस्य, सर्वापायनिषेधनात् । मनःसमाधिजननं, स्थानं सप्तदशं हि तत् ॥ 17 ॥ सूत्रस्यार्थस्योभयस्याप्यपूर्वस्य प्रयत्नतः । अन्वहं यदुपादानं, स्थानमष्टादश हि तत् ॥ 18 ॥ श्रद्धानेनोद्भासनेनाऽवर्णवादच्छिदादिना । श्रुतज्ञानस्य भक्तिस्तत् , स्थानमेकोनविंशकम् ॥ 19 ॥ विद्यानिमित्तकवितावादधर्मकथादिभिः । प्रभावना शासनस्य , तविंशतितमं पुन्ः॥20॥ इत्याश्रवा जिनवरेंद्रपदोदयस्य, कुर्वति विंशतिमिता अमितानुभावाः । चेतांसि दर्शितनिदर्शनसत्फलाच, श्रीतीर्थनाथपपदवीमुखसस्पृहाणि ॥ 1 ॥ विमोहमूढेन मया यदुक्तमहद्वचोऽतीतमिह प्रमादात् । मयि प्रसादं कृपणे विधाय, तत् शोधनीयं कृपया महद्भिः ॥ 2 ॥ हमूहन योऽईत्पदानंदविधायिपुण्यप्रकाशकं ग्रंथममुं शृणोति । सोऽभीप्सितानेकसमृद्धिशालि, श्रयेत्पदं शाश्वतहर्षसौख्यम् ॥ 3 ॥ / तपोगच्छेऽभवद्भूना, महिना विश्वविश्रुतः । जगचंद्रगुरुः श्रीमान् , सम्यग्ज्ञानक्रियानिधिः ॥ 4 ॥ श्रीदेवेंद्रगुरु- / ॥ 94 ॥ Jan Education Intemanong For Private Personel Use Only Page #195 -------------------------------------------------------------------------- ________________ 20 tirtha pade meru prabha कथा स्वस्य, पट्टेऽभूत्कटभः । यद्देशना समाजेऽभूद्वस्तुपालः सभापतिः ॥ 6 ॥ तच्छिष्याः क्षितिविख्याता, विद्यानंदमुनीश्वराः । जायं जगत्पूज्या, ज्यायोज्ञानक्रियागुणैः ॥ 6 ॥ तत्पट्टोदय भास्वानासीनःसीमतेजसां राशिः । श्रीधर्मघेओषगणभृत् सच्चक्रानंदिगुणविभवः ॥ 7 ॥ ततश्च - श्रीसोमप्रभ इत्यासीत्सूरिः सीमा महात्मनाम् । व्यधाद्वौतमवद्वस्शासनं यो युगोतमः ॥ 8 ॥ ततः शतक्रतुस्तुत्यः, श्रीसोमतिलकाहयः । सूरिभूरिया जज्ञे, विज्ञेषु प्रथितो धुरि ॥ 9 ॥ श्रीदेवसुंदरगुरुर्गरिमांबुगाशर्वित्रासितारिरभवद्भुवनातिशायी । तत्पट्टपंकजरविः पविपाणितेजा, भूजानिवंदितपदः शिवमार्गदर्शी ॥ 10 ॥ सुरियुगोत्तमसमोऽजाने तस्य पट्टे, श्रीसोमसुंदरगुरुर्गुरुभाग्यशाली । यं श्रीसुधर्मगुरुणा गणभृत्पुरोगं, सर्वागिचंगिमगुणैस्तुलयंति संतः ॥ 11 ॥ तच्छिष्यः प्रथमः समर्थमहिमा वैविद्यगोष्ठीगुरुः सूरिः श्रीमुनिसुंदरः सुरगुरुख्यातिः क्षितौ प्रज्ञया । अस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभाशाली श्रीजयचंद्र इत्यभिधया सर्वत्र लब्धादयः ॥ 12 ॥ यो विश्वाद्भुतब्धिभिः सुमनसामाश्चर्यकृद्भिः कलौ सोभाग्यांबुधिराससाद पदवीं श्रीगौतमस्वामिनः । स श्रीमद्गुरुसोंपसुंदरपदांभोजाकराहपतिर्जीयात् श्रीजयचंद्रसूरिश्वनौ सूरीश्वरग्रामणीः ॥ 13 ॥ विंशतिस्थानकाचारविचारामृत संग्रहः । गच्छेश श्रीजय चंद्रसूरिशिष्येण निर्मितः ॥ 14 ॥ बीरमाख्यपुरे रम्ये, युग्मव्यों में दुपंचभिः [ 1502 ] 1 प्रमिते वत्सरे हर्षाज्जिनहर्षेण साधुना । / 15 / / ग्रंथस्यास्य पवित्रस्य, वाचनश्रवणादिभिः । लभते प्राणिनः प्रौढां, श्रीजिनेश्वरसंपदम् । / 16 / / ग्रंथोऽष्टाविंशतिशतानुमितः सर्वसंख्यया । जीयादयं बुधश्रेणीवाच्यमानो निरंतरम् ॥ 17 ॥ यस्मिन् dRkpathapAgeta'pi सहसा नश्यति विश्वात्तयो, केमे सर्वजनातिशायिविभवा येनोपमा गौतमी । जीयात् श्रीगुरुसोमसुंदरप ॥ 94 ॥ Page #196 -------------------------------------------------------------------------- ________________ दाभोजइकभानूदय :, स श्रीमान् जयचंद्रमरिभगवान् पूज्यत्रिलोकीतले ॥ 18 ॥ अजगगनतिथिमिवेऽन्दे नानाग्र्ण्थार्थ्सार्य्मादाय्। श्रीमजिनेंद्रपदवीपुण्यालोकाय लोकानाम् ॥ 19 ॥ गच्छाधिपभीजयचंद्रमरिशिष्याग्रणीराईतभाक्तिशाली । श्रीविंशतिस्थानतपोविचारग्रंथ व्यधाच्छ्रीजिनहर्षनामा ॥ 20 ॥ विशति 20तिर्थ षदेमेरु स्थान भकथा एतदाकर्णनात्प्रायः , प्राणिनां दुष्कृतालयः |क्स्सीय्ते तत्क्षणादेव, सम्यग्दर्शनशालिनाम् ॥ 21 ॥ वाच्यमानो बुधैः सम्यग् , ग्रंथोऽयं सुकृताक्र्ः। यावीरविभोस्ती, तावानंदतु नंदति ॥ 22 ॥ इति श्रीकिशतिस्थानविचारामृतसंग्रहः संपूर्णः । इति श्रेष्ठिदेवचन्द लालभाइ जैनपुस्तकोरारे श्रीशितिस्थानविचारामृतसंग्रह समासः ग्रन्थाका ॥ 9 ॥ Jan Education International For Private Personal use only