________________
HERMIN019610010000000000000000000000000000196/OoHEco-orde
व्रतातिचारविशुद्धयर्थ जघन्येनान्तमू हुर्तप्रमाणः द्वितीयः कष्टाष्टकर्माष्टकजयार्थ कायोत्सर्गः श्रीबाहुबल्यादिवत् , यतः- x सो उस्सग्गो दुविहो चिट्ठाए अमिभवे य नायद्यो । मिक्खायरिया ३ पढमो उस्सग्गमिजुंजणे बीओ ॥ २५ ॥ अहविहंपि य कम्मं, अरिमूअं तेण तज्जयट्ठाए। अब्भुढिया य तवसंजमंमि कुवंति निग्गंथा ।। २६ ॥ * तस्स कसाया चत्तारि, नायगा कम्मसत्तुसेनस्स। काउसग्गमभग्गं, करंति तो तज्जयट्ठाए ॥ २७ ॥ संवच्छरमुक्कोस, मुहुत्तमद्धं तु अमिभवुस्सग्गो। चिट्ठाउस्सगस्स उ कालपमाणं उवरि वुच्छं ।। २८ ।। अथ प्रत्याख्यान-श्रुतप्रत्याख्याननोश्रुतप्रत्याख्यानभेदाभ्यां द्विविधं, तब श्रुतप्रत्याख्यानं पूर्वश्रुतमत्याख्याननोपूर्वश्रुतप्रत्याख्यानभेदाभ्यां द्विप्रकार, तबाद्य नवमं पूर्व प्रत्याख्यानप्रवादाख्यं, नोपूर्वश्रुतपत्याख्यानमेतदेव यत् साम्प्रतं श्रीवीरतीयें वर्तते, नोश्रुतप्रत्याख्यानमपि मूलोत्तरगुणप्रत्याख्यानाभ्यां द्विविध, तत्राद्यं सर्वदेशभेदाभ्यां द्विप्रकारं, एकैकमपि इत्वरं यावत्कथिकं च, तत्र पंचमहावतरूपमूलगुणपालनरूपं इत्वरं प्रत्याख्यानं धम्मिलस्येव ज्ञेयं, यावत्कथिकं च सर्वसाधूनां, श्रावकस्यापि पञ्चाणवतपरिपालनमयं, देशमूलगुणप्रत्याख्यानं च इत्वरं यावत्कथिकं च भवति, तत्र साधूनां त्रिविधत्रिविधेन प्र- स व्युत्सर्गः द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षाचर्यायां प्रथम उपसर्गाभियोजने द्वितीयः ॥ २६ ॥
अष्टविधमपि कर्म अरिभूतं तेन तज्जयार्थम् । अभ्युत्थिताश्च तपःसंयमयोः कुर्वन्ति निर्ग्रन्थाः ॥ २६ ॥ * तस्य कषायाश्चत्वारो नायकाः कर्मशत्रुसैन्यस्य। कायोत्सर्गमभग्नं कुर्वन्ति ततस्तज्जयार्थम् ॥२७॥ संवत्सरमुत्कृष्टः मुहूर्तान्तस्त्वभिभवोत्सर्गः। चेष्टोस्मर्गस्य तु कालप्रमाणमुपरि वक्ष्ये ॥ २८ ॥
॥५१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org