SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ विंशति- स्थान ॥५ सीसा चत्तारि गुत्तीओ, तिनि दो अ पवेसणा ।। २० ॥ एगनिक्खमणं चेव, पणवीसं वियाहिया। आवस्सएहिं परिसुद्धं, किडकम्म जेहिं कीरइ ॥ २१ ॥ पणवीसापरिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निवाणं अचिरेण विमाणवासं वा ॥ २२ ॥ प्रतिक्रमणमप्युभयसन्ध्यं साधुना श्रावकेण च विधिवद्विधेयं, तत्तु पञ्चप्रकार, यथा-- * पडिक्कमणं देसिय राइयं च इत्तरिय जावकहियं च । पक्खियचाउम्मासिय संवच्छरियमुत्तमढे य ॥ २३ ॥ एतदपि महते निर्जरालाभाय भवति, यतः+ पडिक्कमणेणं भंते : जीवे किं जणेइ ?, पडिक्कमणेणं वयच्छिदाई पिहेइ, पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठस पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विहरइ. तथा- 'आवस्सएसु जह जह कुणइ पयत्तं अहीणमइरित्तं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ॥ २४ ॥ कायोत्सर्गस्तु चेष्टाऽमिभवकायोत्सर्गभेदाभ्यां द्विविधः, तत्र चेष्टाकायोत्सर्गों द्वयवनतं यथानातं कृतिकर्म द्वादशावतम्। शीर्षाणि चत्वारि गुप्तयस्तिस्रो द्वौ च प्रवेशौ ॥ २० ॥ एकनिष्क्रमणं चैव पञ्चविंशतिराख्यात नि। आवश्यकः परिशुद्ध कृतिकर्म यैः क्रियते ॥२१॥ पञ्चविंशतिपरिशुद्धं कृतिकर्म यः प्रयोजयति गुरुम्यः । स प्राप्नोति निर्वाणमचिरण विमानवासं वा ॥२२॥ * प्रतिकमणं देवसिक रात्रिकं चेत्वरं यावत्कथिकं च । पाक्षिकचातुर्मासिके सांवत्सरिकमुत्तमार्थे च ॥ २३ ॥ + प्रतिक्रमणेन भदन्त ! जीवः किं जनयति ?, प्रतिक्रमणेन व्रतच्छिद्राणि पिदधाति पिहितवतच्छिष्ट्रः पुनर्जीवो निरुद्धाश्रवोऽशवलचारित्रः अपसु प्रवचनमातृषु उपयुक्तश्च अपृथक्त्वः सुप्रणिहितो विहरति । + आवश्यकेषु यथा यथा करोति प्रयत्नमहीनातिरिक्तम् । त्रिविधकरणोपयुक्तस्तथा तथा तस्य निर्जरा भवति ॥ २४ ॥ opio- GoooooooooMEROLAGANDROPORENovotela Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy