________________
-4000.
0000-00-000-
पणवीसा । नवसयपणवीसजुआ सतिहा अडभाग पलियस्स ॥१५॥ तथा चतुर्विंशतिरतवः-श्रीमदहतां सान्वयनामकीतनरूपो नामस्तवामिवानः, असावपि पदसंपदुपयोगतः सार्थकतया द्विसन्ध्यं पठ्यमानो महते सुकृतोदयाय भवति, यतः- ४ चउवीसत्थएणं भंते जीवे किं जणइ ?, चउबीसत्थएणं दंसणविसोहिं जणेइ, तथा-ससूत्रार्थोपयोगेन, चतुर्विंशतिसंस्तवम् । यः पठेत्प्रयतात्माऽसौ, लभते तीर्थकृत्पदम् ॥ १६ ॥ अथ फिट्टाछोभद्वादशावतभेदैस्त्रिधा वन्दनं, यतः- * गुरुवंदणमिह तिविहं, तं फिट्टा छोभ बारसावत्तं । सिरनमणाइसु पढम, पुणखमासमणदुगं बीयं ।। १७ ॥ तइयं तु छंदणदुर्ग, तत्थ मिहो आइमं सयलसंघे । बीयं तु दसणीणं, पयठियाणं च तइयं तु ॥ १८ ।। अत्र तु द्वादशावर्त्तवन्दनं विवेकिना श्रीगुर्वादीनां विधेयं, एतत्पञ्चनामादिद्वाविंशत्या द्वौरनिवत्यधिकचतुःशतप्रकारशुऊं विधीयमानं विष्टकर्मनिर्जरायै भवति, यतः--+वंदणएणं भंते जीवे कि जणेइ ?, बंदणएणं जीवे नीआगो कम्मं खवेइ उचागोअंनिबंधइ, सोए च अप्पडिहयं आणाफलं निबत्ते इदाहिणभावं च णं जणेइ । वंदणयं साहूणं, जो सम्भं देइ गुणसयरयाणं । सो पावइ सयलसुहं, हरिच कम्मक्खयं कुणइ ॥१९॥ दुओणयं अहाजायं, किइकम्मं बारसावयं ।
x चतुर्विंशतिम्नवेन भदन्त ! जीवः किं जनयति ? चतुर्विंशतिस्तवेन दर्शनविशोधि जनयति । * गुरुवन्दनमिह त्रिविधं तत् म्फेटास्तोभद्वादशावर्तात् । शिरोनमनादिषु प्रथमं पूर्णक्षमाश्रमणद्विकं द्वितीयम् ॥ १७ ॥
॥५०॥ तृतीयं तु बन्दनकद्विकं तत्र मिथ आद्य सकलपर्छ । द्वितीयं तु दर्शनिनां पदस्थितानां च तृतीयं तु ॥ १८ ॥ + बन्दनकन भदन्त ! जीवः किं जनयति !, वन्दनेन जीवो नीच्चैर्गोत्रं कर्म क्षपयति उचैोत्रं कर्म निबध्नाति, सौभाग्यं चाप्रतिहतमाज्ञाफलं निवर्त्तपति दाक्षिण्यभावं च जनयति । वन्दनकं माधुभ्यो यः सम्यग् ददाति गुणशतरतेभ्यः । स प्राप्नोति सकलसुख हरिवत् कर्मक्षयं करोति ॥१९॥ ||
అనంతం అనంతం అవుతూ ఉం, అనురా ఉన్న నాలుగు అతని
06--10:00
025100ctor-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org