SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विशात- 00Eoooooteloo80000000000000000000000000000 आओवमाइ परदुक्खमकरणं रागदोसमज्झत्थं। नाणाइतियं तह आयपोअणं भावसामाई ॥७॥ जस्स सामाणिओ अप्पा, संजमे | नियमे तवे। तस्स सामाइयं होइ, इइ केवलिभासियं ॥८॥ जो समो सबभू एमु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, | इइ केवलिभासियं ॥ ९॥ श्रावकोऽपि कृते चास्मिन् , यत्स्यात् श्रमणवत्ततः । पुनः पुनरिदं कुर्यात्, क्षणिकस्तु यदा तदा । स्थान, ॥१०॥ मनोदुष्प्रणिधानाद्यास्त्याज्याः पञ्चातिचारकाः । कुरूपश्वासकासादितीव्रदुःखौघदायिनः ॥ ११ ॥ त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ १२ ॥ इदमपि श्रावकस्य महते लाभाय भवति, यतः* दिवसे दिवसे लक्खं देइ सुवण्णस्स खंडियं कोई । इयरो पुण सामइयं करेइ न पहुप्पए तस्स ॥ १३ ॥ सामाइयं कुणंतो समभावओ सावओ घडियदुगं । आउं सुरेसु बंधइ इत्तियमित्ताइं पलियाई ॥ १४ ॥ बाणवइ कोडीओ लक्खा गुणसठि सहस्स आत्मोपमया परदुःखाकरणं रागद्वेषमाध्यस्थ्यम् । ज्ञानादित्रिक तथाऽऽत्मप्रोतनं भावसामादयः ॥ ७॥ यस्य समान आत्मा संयमे नियमे तपसि । तस्य सामायिकं भवति इति केवलिभाषितम् ॥६॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च। तस्य सामायिकं भवति इति केवलिभाषितम् ॥९॥ १ निर्व्यापार: + दिवसे दिवसे लक्षाः सुवर्णस्य खण्डिका ददाति कश्चित् । इतरः पुनः सामायिकं करोति न प्रभवति तस्मै ॥ १३ ॥ सामायिकं कुर्वन् समभावतः श्रावको घटिकाद्विकम् | आयुः सुरेषु बध्नाति एतावन्मात्राणि पल्यानि ॥१४॥ द्विनवतिः कोट्यः लक्षा एकोनषष्टिः सहस्राणि पञ्चविंशतिः। नव शतानि पञ्चविंशतिः सत्रिभागा अष्टभागाः पल्यस्य ॥ १५ ॥ For Private 8 Personal Use Only Jain Education Interational www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy