________________
विंशति-त्याख्यानं, अगारिणां तु द्विविधत्रिविधादिमेदेन, यतः -- तं दुविहं सुअनासु, सुअं दुहा पुवमेव नोपुध्वं । पुञ्चसुअ नवमपुवं, नोपुव्वसु इमं चेव ॥ २९ ॥ नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वे देसे इत्तरियं जावकहियं च ॥ ३० ॥ मूलगुणात्रि यदुविहा, समणाणं वेव सावयाणं च । ते पुणे विभष्जमाणा, पंचविहा हुंति नायव्वा ।। ३१ ।। इति । पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । समणाणं मूलगुणा, तिविहं तिविहेण नायव्वा ।। ३२ ।। इति, उत्तरगुणप्रत्याख्यानमनेकविधमुपवासादिकभेदेन, यतः * पञ्चक्खाणं उत्तरगुणेसु खमगाइयं अणेगविहं । तेण य इह पगइयं तंपिय इणमो दसविहं तु ।। ३३ ।। अणागयमइक्कतं कोडीसहियं नियंटियं चेत्र । सागारमणागारं परिमाणकडं निरवसेसं ।। ३४ ।। संकेयं चेत्र अदाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं दावएसे जहसमाही ।। ३५ ।। नवकारपोरसीए पुरिमड्ढेगासणेगठाणे य । आयंबिलअभत्तट्टे, चरिमे य अभिग्गहे विगई ॥ ३६ ॥ दो चेव नमुक्कारे, आगारा छच्च पोरसीए उ । सत्तेव य पुरिमड्ढे,
॥५२॥
* तद्विविधं श्रुतनोश्रुतात् श्रुतं द्विधा पूर्वं नोपूर्वं । पूर्वश्रुतं नवमं पूर्वं नोपूर्वश्रुतमिदमेव ॥ २९ ॥ नोश्रुतप्रत्याख्यानं मूलगुणे चैव उत्तरगुणे च । मूले सर्व देशे इत्वरं यावत्कथिकं च ||३०|| मूलगुणा अपि द्विविधाः श्रमणानां देशे श्रावकाणां च । ते पुनर्विभज्यमानाः पञ्चविधा भवन्ति ज्ञातव्याः ॥ ३१ ॥ प्राणिवधमृषावादे अदत्तमैथुनपरिग्रहेषु चैव । श्रमणानां मूलगुणाः त्रिविधत्रिविधेन ज्ञातव्याः || ३२ || प्रत्याख्यानमुत्तरगुणेषु क्षपणादिकमनेकविधम् । तेन चेह प्रकृतं तदपीदं दशविधमुक्तम् ॥ ३३ ॥ अनागतमतिक्रान्तं कोटीसहितं नियन्त्रितमेव । साकारमनाकारं परिमाणकृतं निरखशेषम् ||३४|| संकेतमद्धायामेव प्रत्याख्यानं तु दशविधम् । स्वयमेवानुपालनीयं, दानोपदेशयोर्यथासमाधि ||३५|| नमस्कारसहितं पौरुषी परिमार्थमेकासनमेकस्थानं च। आचाम्हमभक्तार्थः चरमं चाभिग्रहो विकृतिः ॥ ३६ ॥ द्वावेव नमस्कारे आकारौ षडेव पौरुण्यां तु । सप्तैव च पूर्वार्धे एकाशनेऽष्टैव
Jain Education International
For Private & Personal Use Only
स्थान०
www.jainelibrary.org