SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Hएगासणगंमि अटेव ।। ३७ ॥ सत्तेगठाणगस्स उ अठेव य अंबिलस्स आगारा । पंचेव अभत्तटे छप्पाणे चरिम चत्तारि ॥३८॥ पंच चउरो अभिग्गहे निदिइए अट्ट नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेमु चत्तारि ॥ ३९ ॥ पञ्चक्खाणंमि कए, आसवदाराई हुंति पिहिआई। आसववुच्छेएणं, तण्हावुच्छेयणं होई ॥ ४० ॥ तण्हावुच्छेएण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ॥ ४१ ॥ इति ॥ त्रिधोपयोमतस्तन्वन्नावश्यककियां सुधीः। लभते तीर्थकृलक्ष्मी, श्रीमानरुणदेववत् ॥ ४२ ॥ तथाहि-अत्रैव भरतक्षेत्रे, नगरं मणिमन्दिरम् । तमो निरस्यते नित्यं, यवाहन्मणिमन्दिरैः ॥ ४३ ॥ तत्रासीत्रासितारातिर्भूपतिर्मणिशेखरः । यथार्थनामवान् जज्ञे, यस्त्यांगैस्त्यागिधु क्षितौ ॥ ४४॥ तस्याभून्मणिमालेव, मणिमाला प्रियाऽमला । भूषयन्ती सदा भर्तुः, सद्गुणा हृदयस्थलम् ॥ ४५ ॥ तयोः पुत्रोऽभवत्पात्र, निस्वासगुणसंपदः । श्रीमानरुणदेवाख्यः, क्षितिविख्यातविक्रमः ॥ ४६ ॥ सुमतिः सुमतिस्तस्य, मित्र मन्त्रिसुतोऽजनि । सहायः सर्वकार्येषु, सुखदुःखसमाशयः ॥४७॥ मित्रेण सममन्येद्युयौवनोन्मादमन्थरः । वसन्ते क्रीडया क्रीडोद्याने भूपसुतोऽगमत् ॥४८॥ रुचिमान् रचयंस्तस्मिन् , ॥३७॥ सप्तकस्थानकस्य तु अष्टावेवाचामालस्याकाराः । पञ्चवाभतार्थे पट पाने चरभे चत्वारः ॥३८॥ पञ्च चत्वारो (वा) अभिग्रहे निर्विकृतावष्ट नव चाकाराः । अप्रावरणे पञ्च तु भवन्ति शेषेषु चत्वारः ।। ३९ ॥ प्रत्याख्याने कृते आश्रवद्वाराणि भवन्ति पिहितानि । आश्रवव्युच्छेदेन तृष्णाव्युच्छेदनं भवति ।। ४० ।। तृष्णाव्युच्छेदेन चातुल उपशमो भवेन्मनुष्याणाम् । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् ।। ४१ ॥ १ दानैः २ महात्मसु ॥५२॥ Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy