________________
विशति- स पुष्पावचयं बने । कन्या धन्या व्यलोकिष्ट, काश्चिद्दोलावलम्बिनीम् ॥ ४९ ॥ त्रैलोक्याद्भुतलावण्या, पश्यन्तं तां सुलोच-स्थान
BI नाम् । निविडं ताडयामास, तं कामः कङ्कपत्रिभिः ॥ ५० ॥ यतः--चित्ररथा अपि चेतांसि, हरन्ति हरिणीदृशः। किं पुनः ॥५३॥
रमरविस्मेरविस्फारितविलोचनाः ॥५१॥ तस्मिन्नवसरे तवागतः कश्चिन्नभश्चरः। उपादाय समित्रं तं, तत्याज गहने वने ॥५२॥
स युद्धेन विनिर्जित्य, कुमारेण खगाधमः । चक्रन्द पातितो भूमौ, व्यथया तीवयाऽधिकम् ॥ ५३ ॥ तद्भावाऽशनिवेगेन, क्रुधो| क्षिप्य महौजसा । कुमारोऽक्षेपि गम्भीरे, कूपे पापीव दुर्गतौ ॥ ५४॥ पुण्यानुभावतस्तत्र, पपाताल्पजलावनौ । स्वरथीभ्य पुनः कूपात, कथञ्चिनिर्ययो बहिः ॥ ५५ ॥ कर्मानुकूल्यतस्तत्र, कथञ्चिन्मिलितेन सः । मित्रेणानुगतो गच्छन्, देशान्तरदिहक्षया ॥५६॥ लक्ष्मीदेवीगृहासत्ती, क्वचिदीक्षितवान्नरम् । दिव्याकारं तरी बदमूर्ध्वपादमधोमुखम् ॥ ५७ ॥ तत्समीपे च सुदती, रुदती करुणस्वरम् । भूषणनिर्मितोद्योता, दिव्याङ्गी देवतामिव ॥५८ ॥ युग्मं । कुमारः करुणाम्भोधिरभ्यधात्तां मृगेक्षणाम् । दुरवस्थामिमां कोऽयं, प्राप्तोऽस्ति सुकृती पुमान् ? ॥ ५९॥ साऽवक् विद्याधरस्वामी, भद्रायं मम वल्लभः। कुसुमावचयं कुर्वन् , TE लक्ष्मीरमणकानने ॥ ६० ॥ लक्ष्मीदेवतया बद्धः, क्रुद्धयाऽत्र महाशय ! । मोचनीयस्त्वया विश्वोपकारस्फारचेतसा ॥ ६१ ॥ तस्या वाचं तदाकर्ण्य, कुमारस्तस्य मुक्तये । समभ्यर्च्य श्रियं भक्त्या, प्रस्ताति स्मोचितीपतिः ॥ ६२ ॥ जय त्वं कमले देवि !, सेवकाभीष्टदायिनि ! । सुरासुरनरश्रेणिसेव्यमानपदाम्बुजे ! ॥ ६३ ॥ तव प्रसादतो मातर्दोषा अपि गुणात्मताम् । श्रयन्ति प्राणिनां तस्मात्प्रसीद परमेश्वरि ! ॥ ६४ ॥ इति स्तुतिवचःप्रीता, पद्मा प्रत्यक्षतां गता। तमुवाच वरं वत्स !, वृणीष्व हृदयंगमम्
१ बाणैः
Jan Education Intematonal
For Private
Personel Use Only