________________
అందంగా ఉండాలం
॥६५॥ साञ्जलिरतां ततोऽवादीत्, प्रीतिमान् पृथिवीशसः । अमुं विद्याधरं देवि !, मुञ्च विश्वाङ्गिवत्सले ! ॥६६॥ तद्राि
खेचरोऽमोचि, पद्मयाऽथ प्रसन्नया । परोपकारनिष्ठस्य, देवाः सेवामृतो यतः ।। ६७ ॥ पुनर्जातमिवात्मानं, मन्वानः खेचरेश्वरः । | व्याजहार नराधीशनन्दनं नन्दिताशयः ॥ ६८ ॥ पुंरत्न ! रत्नगर्भेयं, भवता भूरजायत । स्वार्थादप्यधिको यस्य, परार्थो हृदयेऽभवत् । ॥ ६९॥ यतः-शुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुष्पूरोदरपूरणाय पिबति श्रोतःपतिं वाडवो, जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ ७० ॥ ततः प्रत्युपकारार्थ, कृतज्ञः खेचरेश्वरः । प्रज्ञप्तिप्रमुखास्तस्मै, विद्या अर्पितवान् दश ॥ ७१ ॥ प्राप्तविद्यः श्रियं देवी, प्रणम्य परमादरात् । कुमारोऽथ समं व्योगगामिना सुहृदाऽन्वितः ॥ ७२ ॥ पुरो व्रजन् तरुश्रेणिफलपुष्पसमाहितम् । अपश्यत् शान्तिनाथस्य, चैत्यं काञ्चननिर्मितम् ॥७३॥ युग्मं ॥ पयोभिर्निर्मलीभूय, चन्द्रकान्तविनिर्गतैः । प्रविश्य विधिना तस्मिन्, भृतो भावेन भूयसा ॥ ७४ ॥ अभ्यर्च्य प्रतिमां पुष्पैः, श्रीशान्तेः सौरभातैः । पञ्चाङ्गेन प्रणामेन, प्रणम्य स्तुतवानिति ॥ ७५ ॥ श्रीशान्ते ! जगतां नेतर्निजात्मप्रतिबिम्बतः । चिदानन्दमय स्वामिन् !, ममात्मानमलकुरु ॥ ७६ ॥ विश्वसेननराधीशवंशाकाशविवस्वति । पद्मोल्लासपदे दृष्टे, त्वय्यासीन्मे दिनोदयः ॥ ७७ ॥ यस्ते धत्ते शिरस्याज्ञां,तस्याज्ञां नाथ ! मूर्द्धसु । संपन्नवसुधाभोगा द्योपाभूपाश्च कुर्वते ॥ ७८ ॥ त्वद्भक्तिकलिता
॥५३॥ मुक्तामया दृढगुणान्विताः । वक्षःस्थले विराजन्ते, हारा इव शिवश्रियः ॥७९॥ त्वत्स्वरूपमयं यस्य, सम्यक स्वान्तं भवेद्विभो ! । | तस्य विश्वत्रयैश्वर्यपदवी न दवीयसी ॥८०॥ यन्मनस्त्वन्मयीभावं, दुग्धाम्बुवद्विभो ! ब्रजेत् । स एव सुकृती मूनं, भवेदासन्न| सिद्धिकः ॥८१॥ दूरीकृततमा विश्वविदुरः सद्गुणालयः । श्रीशान्तिर्ददतां शान्ति, तीर्थेशोऽन्येऽपि शाश्वतीम् ॥८२॥ इति स्तुत्वा Pi
సంభందంగా ఉందని ఆ రంగం
Jain Education International
For Private Personel Use Only
www.jainelibrary.org