SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ स्थान. विंशति- जिनाधीश, श्रीशान्ति कान्तिभासुरम् । सोऽपश्यद्भारती देवी, मन्डितां तव भण्डपे ॥८३ ॥ सर्वविद्वदनाम्भोजचतुष्पथप्रतिष्ठि- | ताम् । भक्तितोऽसौ नमस्कृत्य, तां स्तौति स्म सितद्युतिम् ॥ ८४॥ सत्काव्यनादपक्षाभ्यां, भुवनत्रयचारिणी। देवी सरस्वती हंसी. रमतां मम मानसे ॥८५॥ यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलच्चञ्चच्चन्द्रकचक्रचित्रितककपकन्याकलं यानि वाणी-वाणि : विचित्रभङ्गुरपदप्रागल्भ्यशृङ्गारिणी, नृत्यत्युन्मदनत्तेकीव सरस तद्वक्त्ररजाणे ॥८६॥ इति स्ततिसधास्वादप्रसन्ना सा सरस्वती। वरं तस्मै ददौ वत्स !, कन्यां शान्तिमती भवान् ॥ ८७ ॥ परिणीय परावादपदं मैत्रीमिवाद्भुताम् । भूयाद्विद्याधरस्वामी, योगी वैश्वर्यसंगतः ॥८८ ॥ युग्मं । श्रीशान्तिवेइमतरतेन, ततो निर्गच्छता पुरः । दृष्टा शान्तिमती कन्या, लावण्यामृतसारिणी ॥ ८९॥ ततोऽसौ चिन्तयामास, दोलालीलावलम्बिनी । उद्याने या मयाऽदर्शि, दर्शनानन्दकौमुदी ॥९०॥ सैवेयं सुखसर्वस्वं, जीवितं जगतीतले । उपकारी महानेष, व्योमगो मे ततोऽभवत् ॥ ९१ ।। प्राच्यपुण्योदयादस्मिन्नानीतो विपिनेऽमना । येन लक्ष्मी महादेव्याः, सर्वर्त्तफलशालिनी ॥ ९२ ॥ युग्मं । कन्यापि तं तदालोक्य, कुमारं कामसन्निभम् । बभार परमां प्रीति, रोमाञ्चोद्भिन्नकञ्चुका ।। ९३ ॥ उत्फुल्लचम्पक श्रेणेग्रथित्वा सा सुमस्रजम् । भूर्जपत्रं च गाङ्गेयं, स्वहस्तलिखिताक्षरम् ॥९४॥ स्वधात्रीपाणिना प्रेषीत, तस्मै हार्दानुरागतः । मालामादाय तत्पत्रं, सोऽपि वाचितवान् यथा ॥ ९५ ॥ वैतात्ये दक्षिणश्रेण्यां, नगरे शिवमन्दिरे । वज्रवेगोऽस्ति भूभर्ता, वज्रवेगा च तत्मिया ॥ ९६ ॥ तयोः शान्तिमती नामा, नन्दनाऽहं वरार्थिनी । नैमित्तिकगिरा सौवपितुरादेशतस्तथा ॥ ९७ ॥ पूजयन्ती प्रतिदिनं, श्रीशान्तिं भारती तथा । धाच्या समं सुखेनात्र, वसामि विजने वने ॥ ९८ ॥ पुण्यपुण्योदयादद्य, भारत्या सुप्रसन्नया । अर्पितोऽस्ति वरो मां, भवानत्रभवान् गुणैः ॥ ९९ ॥ समग्रोदा For Private & Personal use only Jain Education International www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy