SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ हसामग्रीसहितः प्रातरेध्यति । भवदागमनं श्रुत्वा पिता मे मुदितोऽधिकम् ॥ १०० ॥ ततः प्रसादमाधाय कृपाधाम नृपात्मज ! | एकरात्रं त्वया स्थेयं, वनेऽत्र हृदयंगमे ॥ १ ॥ अवगत्येति पत्रार्थे, कुमारो हृदयंगमम् । पुष्पमालां हृदि न्यस्य, मीत्या प्रणयनीमिव ॥ २ ॥ उन्निद्रस्नेहतो मुद्रां निजनामाङ्कितामसौ । कन्यायै प्रेषयामास, धात्र्या हस्ताम्बुजन्मना ॥ ३ ॥ वज्रवेगः मंगे तत्रागत्य नीत्वा च तं पुरे । सुतामुद्राहयामास ततस्तां रचितोत्सवम् ॥ ४ ॥ विद्यादौ तस्मै, पाणिमोचनपर्वणि । राज्यलक्ष्म्या समं दिव्यमणिमाणिक्यमण्डलीम् ।। ५ ॥ तस्मिन्नवसरे नाट्योन्मत्तेन व्योमचारिणा । दुरात्मना हृतस्तस्य, सुमतिः परमः सुहृत् ॥ ६ ॥ प्रज्ञप्तिविद्ययाऽऽनीय, कुमारस्मृतयाऽर्पितः । न चिरस्थायिनी येन, विपत्सद्वृत्तशालिनाम् ॥ ७ ॥ ॥ युग्मं ।। विधाय विधिवद्विद्यासाधनं क्रमतः सुधीः । जित्वा च खेचरं नाट्योन्मत्तं संग्रामकर्मणा ।। ८ ।। सम्राट् विद्याधरश्रेणेः, सोऽभूद् भूरिपराक्रमः । धर्मो जयति सर्वस्मिन्निति सत्यापयन् पदम् ।। ९ ।। युग्मं ।। सोऽन्यदा शुश्रुवे धर्मदेशनां दयितासैखः । चारणश्रमणस्वामिजयन्तस्वामिना कृताम् ।। १० ।। यथा - तीर्थे यात्रा विवेया निजकरकमलैः पूजनीया जिनेन्द्रा, धार्यं सम्यक्त्वरत्नं मनसि निरुपमं जन्तवश्चानुकम्प्याः । देयं पात्रेषु दानं सुकृतितनुभृतो माननीया विमायं, तीर्थशश्रीत्रिPartner कसमा प्राप्यते येन पुण्य ॥ ११ ॥ ततोऽसौ तं नमस्कृय, सम्यक्तभूषितम् । शान्तिदेव्या समं सम्यग् श्राद्धधर्ममशिश्रियत् ॥ १२ ॥ शाश्वताशाश्वतान्यचेत्यानि निखिलान्यपि । प्रणम्य भक्तितः सम्यगृष्टिनैर्मल्यहेतवे ॥ १३ ॥ जगृहे१ प्रभाते २ कलत्रेण सहितः ३ निष्कपट ४ पवित्रा Jain Education International For Private & Personal Use Only ॥५४॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy