________________
विशति
रुणदेवेन, फलं साम्राज्यसंपदः । विवेकी यत् श्रियं प्राप्य, सत्कार्य न प्रमाद्यति ॥ १४ ॥ युग्मं ॥ दवाऽय वज्रवेगाय, श्रेणिद्वयनृपश्रियम् । शान्तिदेव्या सह श्रीमानरुणः खेचरेश्वरः ॥ १५ ॥ दिव्यं विमानमारूढः, प्रौ दैविद्याधरैर्वृतः । नानाऽऽतोद्यनिनादेन, गर्जयन् व्योममण्डलम् ॥ १६ ॥ प्रापत् कृतोत्सवे पारः, पुरे श्रीमणिमन्दिरे । निजतातपदाम्भोज, विनीतात्मा ननाम च ॥ १७ ॥ विभिर्विशेषकं ॥ मणिशेखरभूपालः, स्वाङ्गजश्रीविलोकनात् । विदधे मुदितस्वान्तः, सदुत्सवपरम्पराम् ॥ १८ ॥ निजराज्यपदे न्यस्य, तनयं सुनयोज्ज्वलम् । मुनिप्रभगुरोः पार्श्वे, राजा जग्राह संयमम् ॥ १९ ॥ श्रीमानरुणदेवोऽपि, प्रजा इव निजप्रजाः । पालयन दर्शयामास, पन्थानं न्यायधर्मयोः ।। २० ।। श्रीपद्मप्रभगौराङ्गं, पद्मशेखरमाजम् । अजीजनत्क्रमाच्छान्तिदेवी राज्यधुरन्धरम् ॥ २१ ॥ मधुमासेऽन्यदा गच्छन् , लीलोद्यानं स लीलया। मणिशेखरराजर्षि, प्रशान्ताशेपकल्मषम् ॥ २२ ॥ दृष्ट्वा दृष्टयुत्सवाकारमनगारं पुरो बहिः । सरमार प्राक्तनी जाति, जगतीजानिरात्मनः ।। २३ ।। तथाहि-शुक्तिमत्यां पुरा पर्या, महारम्भान्वितोऽजनि । क्रूरकर्मा गृही श्रीमान्, वैद्यो विद्याविदग्रणीः ॥ २४ ॥ धनकदृष्टिना नानाकूटयोगोपदेशतः । तेनायुर्वेदिना कस्को, लोको नो वञ्चितः क्षितौ ? ॥२५।। तस्यान्यदा गृहे कश्चिद्वेषजार्थी तपोनिधिः । गुरुणा प्रेषितः प्रापन्मुनिर्धर्म इवाङ्गवान् ।। २६ ।। विशुद्धमौषधं तस्मै, स वैद्यः प्रददौ स्वयम् । मुनिनाऽपि तदाऽऽदेशि, तस्यैव हितहेतवे ।। २७ ॥ प्रायश्चकित्सिकं शास्त्रं, बह्वारम्भैककारणम् । पापश्रुततयाऽऽख्यातं, निमित्तं दुर्गतेः परम् ॥ २८ ॥ ज्योतिःशास्त्रं चिकित्सा च, धातु
१ स्वपुत्रः
२ पुत्रादीन
३ भपाद:
Jan Education Intematon
For Private
Personel Use Only