________________
विशति
स्थान
॥ ८२ ॥
व्यधात् ॥ २४ ॥ अथ विद्यावरश्रेणिसेव्यवानो निजे पुरे । सागरेंः समायासीत्पितृपादनिनंसया ॥ २५ ॥ अथो विमानादुत्तीर्य, पितरौ प्रणनाम सः । सकलत्रं द्विधा पुत्रं दृष्ट्रा हृष्टौ च तौ भृशम् ॥ २६ ॥ उच्छ्रितध्वजशेाभाट्ये, पुरे पोरै: प्रमोदिभिः । विदधे वसुधाधीशादेशाद्वर्धापनोत्सवः ॥ २७ ॥ अन्येद्युराययौ तत्र, केवलालोकभास्करः । भुवनाववोधनामा, सूर्योद्याने मुनीश्वरः ॥ २८ ॥ वंदितुं तं समायासीन्नृपतिस्तनयान्वितः । मुनींद्रोऽपि पुरस्तस्य, धमार्ग न्यवेदयत् ॥ २९ ॥ तद्यथा
लक्ष्मीर्वेश्मनि भारती च वदने शौर्य च दोष्णोर्युगे, त्यागः पाणितले सुधीव हृदये सौभाग्यशोभा ननौ । कीर्तिर्दिक्षु पक्षता गुणिजने यस्माद्भवेदेहिनां सोऽयं वांछितमंगलावलिकृते धर्मः सदा सेव्यताम् ॥ ३० ॥ 'पूआ जिणिंदेसु रई बएसु, जत्तो अ सामाइयपोसह । दाणं सुपत्ते सवणं सुतत्थे, सुसाहुसेवा सिबलोगमग्गो ॥ ३१ ॥ आसाद्यावसरं राजा, सांजलिस्तं व्यजिङ्गपत् । हृतः केन कुतो हेतोः सुतोऽयं सुकृती मम ? || ३२ ॥ गुरुराख्य द्वौ भ्रातरौ स्नेहमंथरौ । अभूतां दयिता त्वासज्ज्येष्ठस्य स्नेहला सती ॥ ३३ ॥ न कदापि वहिर्गतुं, महत्यपि प्रयोजने । दत्ते साऽनुमति भर्तुः, प्रेमस्थेवमशीकृता ॥ ३४ ॥ अन्यदा गृहकार्यार्थ प्रेषितो लघुबंधुना । ज्येष्ठो ग्रामांतरे भ्राता, प्रतिबोध्य च तत्प्रियाम् ॥ ३५ ॥ अनुजेन परीक्षार्थ, सा न्यगादि रहस्यदः । तीव्ररोगेण ते भती, मृतो ग्रामांतरे पुनः || ३६ || देवरोक्तं तदाकर्ण्य, कर्णक्रकचसन्निभम् । मृता साऽचि क्षणादेव, स्नेहस्या१ पूजा जिनद्रे सुरतितेषु यत्नश्च सामायिकपौषधयोः दानं सुपात्रे श्रवणं श्रुतार्थयोः सुसाधुसेवा शिवलोकमार्गः ॥ अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org