SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विंशति- ॥१९॥ नाऽन्विता ॥ ९६ ॥ तत्कथं भवता भद्र !, जनमात्रेण सा कनी । पाणौ करिष्यते शीघ्रं, दुहा युसदामपि ॥ ९७ ॥ जजल्प: स्थान जगतीनेता, प्रसच्या ते तपस्विनि ! । स्त्रीरुपेण करिष्यामि, तां वश्यां स्ववशामहम् ॥ ९८ ॥ ताभ्यामुक्तं कथं राजन् !, स्त्रीरूपं त्वं करिष्यसि ?। सोऽब्रवीदौषधी मेऽस्ति, नारीरूपविधायिनी ॥ ९९ ॥ ततस्तां दर्शयामास, तापस्योरौषधीं नृपः ।। तस्थौ तत्र तदादेशाद्रूपं कृत्वाऽय योषितः ॥ १०० ॥ अथ प्रातः समायातां, तामालोक्य नृपात्मजा । स्वामिन्येषाऽस्ति का योषा ?, दत्तहषैत्यभाषत ॥१॥ सोवाच तां मम मातुस्तनयाऽसौ सुलोचना । नाम्ना पद्मावतीपुर्या, मिलनार्थ समागमत् ॥२॥ अगण्यपुण्यलावण्यां, तदेहातिसंपदम् । सा स्वनेत्रपुटैः पीत्वा, तापस्यौ विस्मिताऽवदत् ॥ ३ ॥ स्वामिन्येषा मनस्तुष्टि, दत्ते दृष्टा ममाधिकम् । मत्पार्श्वे तिष्ठतां तस्मादेवमस्त्विति सा जगौ ॥४॥ तदादेशात्ततो राजा, तया साकं नृपालयम् । आयातः परमं पापगौवं गुणगौरवात् ॥५॥ नानाग्रन्थकथाक्रीडासुधास्वादकतृप्तयोः । क्षीरनीरोपमा प्रीतिरतयोरासीत्परस्परम् ॥६॥ यतःक्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वाऽथ मित्रापदं, युक्तं तेन जलेन शाम्यति पुनमैत्री सतामीदृशी ॥ ७॥ व्याजहारान्यदा राजा, राजकन्यां रहस्यदः । नरोपरि कथं द्वेषो ?, यौवनेऽप्यस्ति ते सखि ! ॥८॥ जामे ! सा स्माह मे जातिस्मृतेषोऽस्ति पूरुषे । राजाऽऽख्यत्ते कुतः ! प्राच्यजन्मज्ञानमजायत ॥९॥ लज्जानम्राननाचख्यौ, सा ततस्तां मृदुध्वनिः । दृष्ट्वभमिथुनं क्रीडाम| स्मार्ष प्राक्तनं भवम् ॥ १० ॥ तद्यथा हस्तिमिथुन, विन्ध्याचलवनावनौ । अन्योऽन्यं निविडनेहमन्यरं समभूत्किल ॥ ११ ॥ तत्रान्यदा स्फुरज्ज्वालाकराले वनपावके । जाते प्रत्यूषरक्षेवं, तत्प्रापद्धीतिविवलम् ॥ १२ ।। तीक्ष्य शूकरव्यालमृगादिप्राणि Jain Education International For Private Personal use only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy