SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 00 00-0050000- o0:5600-00-00%atha-000-00- याङ्गं, गाङ्गनीरमिवामलम् । तापस्यातूचतुर्वत्स !, कुतोऽत्र त्वमिहागमः ? ।। ७९ ॥ कुसुमेरसमामोदः, सप्रमोदमना नृपः । अभ्य N चरणाम्भोज, तयोरेवं न्यवेदयत् ॥ ८०॥ पद्मावत्या अहं पुर्याः, पृथिव्यालोककौतुकी। भवत्पदाम्बुजद्वन्द, नन्तुमवागतोऽस्म्यहम् ॥ ८१ ।। नूनं महानुभावोऽयमिति निध्याय ते उभे । सुभोज्यैश्चक्रतुस्तस्य, वात्सल्यं विद्ययाऽऽहृतैः ।। ८२॥ भोजनानन्तरं तवोद्याने छायातरुवृते । सुष्वाप भूपती रत्नपट्टिकायां तयोगिरा ॥८३॥ अथ विद्याधरस्तव, कश्चित्क्रीडार्थमागतः । निदायमाणमुर्वीशं, सौन्दर्यजितमन्मथम् ॥ ८४ ॥ दृवैतपसौन्दर्य, निजस्त्री मोहसंभवम् । मा कार्षीदौषधीचन्धाद्, युवती कृतवान्नृपम् ॥ ८५॥ युग्मं ॥ तत्कान्ता कान्ततां तस्य, वीक्ष्य विश्वातिशायिनीम् । संभाव्य च तदालोकात्, खकान्ते मोहमूढताम् ॥८६॥ औषधीवलयेनाशु, तां पुमांसं पुनर्व्यधात् । पुण्याश्रयो यतः प्राणी, भवेत्सर्वत्र सौख्यभाक ॥ ८७॥ युग्मं ॥ मुक्तनिद्रो नरेन्द्रोऽथ, निजयोः पाणिपद्मयोः । औषधीवलयद्वन्द्र, बद्धं दृष्ट्वा सविस्मयः ।। ८८ ॥ पुंरूपवलयं दैवात्, पृथक चके स्वपाणितः । आत्मानं वनिताकारं, दृष्ट्वा चागात्स विस्मयम् ॥ ८९॥ ततो द्वितीयं तत्काण्डे, वामहस्तात् पृथग व्यधात् । निजात्मरूपमासाद्य, मुमुदे च महीपतिः ॥ ९० ।। युग्मं ।। ततस्तदौषधीयुग्मं, संस्थाप्य क्वापि भूपतिः । आयासीत्तापसीपार्श्व, सायं विश्रामकाम्यया ॥ ९१ ॥ त्रैलोक्याद्भुतसौभाग्यां, वीक्ष्य तस्याकृति तदा । तापस्याबूचतुर्वत्स !, कोऽपि त्वमसि भूपतिः॥९२॥ सोऽवक पद्मावतीपुर्याः, शास्ताऽस्मि पुरुषोत्तमः । स्वप्नानुसारतः प्रापं, द्रष्टुं राजसुतामिह ॥ ९३ ।। परं पुण्योदयः कोऽपि, प्रादुरासीन्ममाधुना । भवत्योर्दर्शनं तत्र, येन संजातमर्तिहत् ॥ ९४ ॥ तस्यां विज्ञाय भूजानि, कन्यायामनुरागिणम् । तापसी रत्नदेव्याख्यत्, तमीषस्मितपूर्वकम् ॥ ९५ ॥ पुरुषद्वेषिणी राजन्!, राजकन्योऽस्ति सा पुनः । करग्रहं न कस्थापि, मन्यते मन्यु- 11 అని రాంకం ఉందాం అని నుంచి ఉండా au१८॥ y Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy