________________
विंशति
॥१८॥
साश्रुलोचनौ ||६२|| जगदाते कुतो हेतोर्भवतोः साश्रुनेत्रता ? । दृश्यते कुर्वतोः स्वादु, भोजनं गौरवोज्ज्वलम् || ६३|| युग्मम् || तावूचतुर्महामन्त्रिन्नेतच्चित्रविलोकनात् । अस्मत्पुरी समायासीत्साम्प्रतं स्मरणाध्वनि ।। ६४ ।। तेनावयोः स्वबन्धूनां तत्स्थानस्मरणादभूत् । तद्वियोगातिसंसर्गान्नेत्रयोरनुपात्रता ॥ ६४ ॥ युग्मम् ॥ अथ तौ सचिवः स्माह, भवत्पुर्या किमद्भुतम् । तस्यामस्तीति तौ श्रुत्वा वदतः स्म समादृतौ ॥ ६५ ॥ अस्त्युत्तरस्यां विख्याताऽसंख्यातगुणशालिनी । पुरी प्रियङ्करीनाम, धाम धर्मनयस्थितेः ।। ६६ ।। यस्याः पुरो महामात्य !, पुरी पौरन्दरी ध्रुवम् । स्वान्ते सुमनसां शश्वदरीव प्रतिभासते ॥ ६७ ॥ महीपाल इति ख्यातो, महीपालनलालसः । साम्राज्यं कुरुते तस्यां यथा दिवि दिवस्पतिः ।। ६८ ।। विश्वाद्भुताङ्गसौन्दर्या, पद्मश्रीस्तस्य नन्दिनी । अस्त्युन्मादपदं यूनामनूना गुणसंपदा ॥ ६९ ॥ अधीत्याखिलशास्त्राणि, तापसीद्वयसन्निधौ । वाग्वादिनीव विख्याता, याऽजनि त्रिजगत्यपि ॥ ७० ॥ श्रुत्वेति धीसखः स्वर्णदानेनानन्द्य तौ ततः । तत्स्वरूपं नृपस्याग्रे, मुदितात्मा व्यजिज्ञपत् ॥ ७१ ॥ निशम्य पान्यवृत्तान्तं नितान्तं कौतुकाकुलः । ततो राज्यवरं गुर्वी, तस्मिन् विन्यस्य मन्त्रिणि ॥ ७२ ॥ स्वोपलम्भं मन्वानः, समयक्कन्यादिदृक्षया । उदीच्यां प्रस्थितः स्वामी, स्थिरायां मण्डलाग्रवान् ॥ ७३ ॥ युग्मं || स्थावरेतरतीर्थानि नमस्कुर्वन्नराग्रणीः । पुरीं प्रियङ्करीं प्रापतु, क्रमात्प्रीतिकरीं नृणाम् ।। ७४ ।। तत्रोद्याने सुरागारे, नृपतिर्मणिनिर्मिते । कन्यारत्नं तदालोक्य, तापसीद्वयसन्निधौ ॥ ७५ ॥ किमिदं जगदानन्दपुण्यलावण्यसंपदः । निधानं कामभूभर्त्तर्मुदितात्मा व्यचि - न्तयत् ॥ ७६ ॥ युग्मं ॥ ताभ्यां समं विनिर्माय, निर्मायं शास्त्रसंकथाम् । तस्यां नरेन्द्रकन्यायां गतायां निजवेश्मनि ॥ ७७ ॥ पुष्पपाणिर्नमस्कृत्य, विनयी तापसीद्रयम् । उपविशाद्विशामीशस्तदग्रे वशिनां गुरुः ॥ ७८ ॥ तं वीक्ष्य स्पृहणी
For Private & Personal Use Only
Jain Education International
स्थान०
www.jainelibrary.org