SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ PooooooooooctoarcornococcroscoECE0000030 लीलया। वर्तते बकुलीरत्नादेव्याख्यं तापसीद्वयम् ॥ ४५ ॥ तत्समीपे नृपस्यैका, कन्या विज्ञानशालिनी । शास्त्रपाटोद्यता 8 रूपाद्भुताऽस्ति प्रतिभान्विता ॥ ४६॥ पाणौ करोति यो जाग्रदुग्रभाग्योदयेन ताम् । धर्मार्थकामास्तस्यैव, भवन्ति भुवना द्भुताः ।। ४७ ॥ त्रिमिर्विशेषकं ॥ ततः प्रबुद्धो मन्त्रीशं, समाहूय नृपोऽलपत् । समग्रं स्वप्नवृत्तान्तं, तत्पाणिग्रहणोत्सुकः ॥ ४८ ।। मन्त्री कर्णातियीकृत्य, भूभृतोक्तं ततोऽब्रवीत् । कः प्रययः प्रभो ! स्वप्नप्राप्ते वस्तुनि धीमताम् ॥ ४९ ॥ वातपित्तिकफोद्रेकचिन्तास्वप्नो हि निष्फलः । मूर्खतापसवृत्तान्तमत्रार्थे शृणु भूपते ! ॥ ५० ॥ धनपुराभिधे ग्रामेऽभिरामे ग्राम्यसंपदा । तपस्वी तापसः कश्चित, पशुमेढ़ाहयोऽभवत् ॥५१॥ मठापवरकः सिंहके सरैमोदकैर्मतः । स्वप्ने तेनान्यदाऽदर्शि, ताहक चिन्तातुरात्मना ।। ५२ ।। हृष्टोऽसौ प्रातरुत्थाय, सच्छायवदनाम्बुजः । कुलालादिषु शिष्येषु, मूर्खमुख्येषु तज्जगौ ॥ ५३ ।। तैश्चाथ तद्विचारेण, भोजनाय जनावली । ग्रामीणाऽऽकारिता वेगा-मट प्राप्ताऽब्रवीदिति ॥ ५४ ॥ तपोवना जनाः सर्वे, प्राप्ता एते भवन्मठे । परं भोजनसामग्री, न मनागपि दृश्यते ।। ५५ ॥ जगुरते गुरुणाऽस्माकं, मटोऽयं मोदकैर्मृतः । स्वमेऽदर्शि al ततोऽस्माभिस्तैो भक्तिः करिष्यते ।। ५६ ॥ निशम्येति गिरं तेषां, ग्रामीणास्ते परस्परम् । कुर्वन्तो हास्यमायाता, निजं धाम बुभुक्षिताः ।। ५७ ॥ एवं स्वप्नोपलब्धार्थे, सत्यासत्यत्वसंशये । मन्विणोक्तोऽपि भूनेता, न मुञ्चति तदाग्रहम् ।। ५८ ।। स्वप्नदृष्टार्थसंवादितापसीद्वयसन्निधौ । पठन्त्या नृपकन्याया, दिव्यरूपेण मण्डितम् ॥ ५९॥ नानाविदेशजश्रेणिभोजनाय नृपा-17" ज्ञया । पुरीपरिसरे मन्त्री, सत्रागारं ततो व्यधात् ।। ६० ॥ युग्मं ।। भोज्यन्ते विविधैर्भोज्यैः, पान्थास्तत्र दिने दिने । श्रूयते मन्त्रिणा तेभ्यो, देशोदन्ता नवा नवाः ॥ ६१ ॥ दूरदेशागतौ पान्यौ, श्लथकन्थासमन्वितौ । अन्येधुर्मन्त्रिणा वीक्ष्य, भुजानौ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy