SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विंशति- ॥१७॥ साधयिष्यति योग्येष, गाङ्गेयपुरुषं नृप ! ॥ २७ ॥ सावधानतया तेन, भाव्यं भूप ! त्वयाऽधिकम् । योगिभालस्थले धूमवर्गों-1 स्थान. कारस्य जापतः ॥ २८ ॥ निशम्य तद्वचस्तथ्यं, सावधानमना भृशम् । गृहीत्वा मृतकं भूमान् , सन्निधौ योगिनो ययौ ॥२९॥ तत्पाणौ दक्षिणे खड्गं, निवेश्यार्चनपूर्वकम् । उपाविश्याग्निकुण्डस्य, निकटे कपटे पटुः ॥ ३० ॥ अष्टोत्तरशतं विद्याजापं योगी विनिर्ममे । ध्यानलीनमना मौनी, कणवीरादिहोमतः ॥ ३१ ॥ युग्मं ॥ अभ्यजस्तत्पदौ पद्ममृदुना निजपाणिना । योगिभालेऽथ सोऽपश्य-धूमं श्यामलतेजसम् ॥ ३२ ॥ सस्मार देवतादेशादोंकारं वैरिवृन्दहम् । ध्यातवान् ध्याननि/तचेतास्त्राता भुवः स्थिरम् ॥ ३३ ॥ ॐकारस्फारमाहात्म्यात्, पूर्ण विद्याजपावधौ । शबोऽपि सहसोत्थाय, पश्चात्तत्र निपेतिवान् ॥ ३४ ॥ विधेयूंनाङ्गता ज्ञात्वा, योगी जापं पुनर्व्यधात् । तथैवोत्थाय तझ्यानाल्लुलोठोर्वीतले शबः ॥ ३५॥ एवं पुनः पुनः कुर्वन् , योगी राजजिघांसया । विद्यादेवतयाऽक्षेपि, कुण्डमध्ये विभावसौ ॥ ३६॥ स मृत्वाऽजनि गाङ्गेयपुमान् भूपशुभोदयात् । परद्रोही हि किं क्वापि, स्वार्थसिद्धिमवाप्नुयात् ? ॥३७॥ यतः-द्रुह्यन्ति ये महात्मभ्यो, द्रवन्त्यात्मन एव ते । सूर्येन्दुवोहकृद्राहः, शीर्षशेषोऽभवन्न किम् ? ॥ ३८ ॥ ततो हर्षविषादाम्यागन्वितः काश्यपीपतिः। अहो विद्यानुभावोऽयमिति स्वान्ते व्यचिन्तयत्॥३९॥ तं निधाय क्वचिद् गुप्तस्थाने रैपुरुषं नृपः । आगत्य धवलागारे, ललौ निद्रासुखं क्षणम् ॥४०॥ युग्मं ॥ मन्त्रिणः प्रातराख्याय, वृत्तान्तं तं यथास्थितम् । स्ववेइमन्यानयामास, नरेन्द्रः काञ्चनं नरम् ॥ ४१॥ वसुधां वसुधाधीशो, वसुधाराभिवर्षणैः । सर्वतः शीतलां चक्रे, तृष्णातापापहैस्ततः ॥ ४२ ॥ काञ्चनप्रतिमावन्ति, जैनचैत्यानि निर्ममे । निर्ममेशमतोक्तेषु, कृत्येषु निरतो नृपः ॥ ४३ ॥ उपोषितश्चतुर्दश्या, पुण्यकार्यपवित्रहृत् । सुखसुप्तोऽन्यदा भूमानद्राक्षीत्स्वप्नमीदृशम् ॥ ४४ ॥ कस्याञ्चित्पुरि विख्यातं, कलाकौशल Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy