________________
-
पण्डितेभ्यः सुभाषितम् । अनृतं इतकारेभ्यः, स्त्रीभ्यः शिक्षेच्च कैतवम् ।। ४१ ॥ प्रतिध्वनिविधायिन्या, सुधासोदश्या गिरा ।। तदये विदधे धर्मदेशनां श्रीगुरुस्तदा ।। ४२ ॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सन् ॥ ४३ ॥ येन प्रभुस्वजनवैभवदेहगेहे, चिन्तातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ॥ ४४ ॥ आदित्यस्य गतागतरहरहः संक्षीयते जीवित, व्यापारबहुभारकर्मगुरुमिः कालो न विज्ञायते । दृष्णा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ४५ ॥ विषयाः पञ्च निद्राश्च, चतस्रो विकथास्तथा । कषायाः षोडश द्वेधा, मद्यं चेति जिनोदितैः ॥ ४६ ॥ द्वारात्रिंशतोत्सितं, प्रमादं हन्ति यो रिपुम । सोऽत्र मगधवेश्येव, लभते विजयध्वजम् ॥४७॥ युग्मं। अमूद्राजगृहे पुण्यलक्ष्मीलीलागृहे पुरे । वेश्या मगधसेनाख्या, विख्याता रूपसंपदा ॥ ४८ ॥ अन्या विज्ञाननृत्यादिकलानां कुलमन्दिरम् । सुरेन्द्रसुन्दरीतल्या, नाना मगधसुन्दरी ॥ ४९ ॥ परस्परं तयो रूपसौन्दर्याखर्वगर्वयोः । निजानेककलाम्यासे, विवादोऽभूदिवानिशम् ॥ ५० ॥ ततो भूपादिमिः प्रोचे, तयोर्दामिभृतयोः । दर्शयतां कलां स्वां स्वां, संसदः पुरतोऽधुना ॥५१॥ ततो मगधसेना स्वं, गीतनृत्यादिकौशलम् । संसदोऽदर्शयत्तस्या, विस्मयो नाभवत्परम् ।। ५२ ॥ सर्वाङ्गाद्भुतसौभाग्या, कलां दर्शयितुं निजाम् । रङ्गमण्डपमायासीत्ततो मगधसुन्दरी ॥ ५३ ॥ रत्नवर्णाचलङ्कारस्फारोदारवपु:श्रियम् । उत्फुल्ललोचनः कस्को, नापश्यद्विस्मयेन ताम् ? ॥ ५४ ॥ विषमिश्रमहासचिसंयुतायां तु तद्भुवि । कर्णिकारनुपुष्पाणि, न्यग्मुखानि दुराशया ॥ ५५ ॥ कलिकाः सहकाराणां, तेषामुपरि सर्वतः । मोचिता गुरुणा स्वेन, तया मगधसेनया ॥५६॥ विमुच्य कर्णिकागणि, सौरम्यनितान्यपि । पतन्ती प्रमरणिं,
అనంతరం తన కు అనుమత
Jain Education International
For Private Personal Use Only
www.jainelibrary.org