SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ विशति- 10600 स्थान ॥६४॥ ofoto15010050001panselo..1005000545ootart जीवो पमायबहुलो, बहुसोवि य बहुविहेसु अत्थेसु । एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥ २७ ॥ जो समो सव- भूएस, तसेसु थावरेसु अ। तस्स सामाइयं होइ, इइ केवलिभासियं ।। २८ ।। जन्मलक्षवतैरुयैर्यन्नैव क्षीयते क्वचित् । मनः शमरसे लग्नं, तत्कर्म क्षपयेत्क्षणात् ॥ २९॥ शुक्ललेश्याविशुझात्मा, शुभध्यानसमाधिमान् । लभते तीर्थकृष्लक्ष्मी, हरिवाहनभूपवत् ॥ ३० ॥ श्रीसाकेतपुरे पुण्यनृपोऽभूफरिवाहनः । विवस्वानिव तेजस्वी, सच्चक्रानन्दिमण्डलः ॥ ३१ ॥ युवराजोऽभवन्मेघवाहनस्तस्य सोदरः । विदुषां विद्विषां चक्रे, स वीरः सर्वदादरम् ॥ ३२ ॥ नानाक्रीडारसास्वादविवशात्मा विशांपतिः । प्रमादपरवान् धर्म, न करोत्यस्तोदितम् ॥ ३३ ॥ यतः- * आलस्समोहऽवन्ना, थंभा कोहा पाय किविणत्ता । भयसोगा अन्नाणा, बक्खेवकुऊहलारमणा ।। ३४ ॥ एएहि कारणेहिं, लण्य सुदुल्लहपि मणुअत्तं । लहइ सुई हियकार, संसारुत्तारिणि जीवो ॥ ३५ ॥ तवान्यदा चतुर्ज्ञानी, भव्याम्भोरुहभास्करः । शीलभद्राह्वयः सूरिप्रवरः समवासरत् ॥ ३६ ॥ युवराजस्तमानन्तुं, विनीतः समुपागमत् । स श्राश्रेष्टिसामन्तव्यवहारिपुरस्कृतः ।। ३७ ॥ निर्माय द्वादशावर्त्तवन्दनां विधिना पुरः। गुरुस्तस्योपविटस्य, यावक्रम प्रकाशयेत् ॥ ३८ ॥ भवितव्यतया तावन्नरेन्द्रो वाजिकेलये । व्रजंस्तत्रागतोऽौषीदिरं तेषां सुधाश्रवाम् ।। ३९ ॥ वाजिक्रीडां परित्यज्य, विस्मितात्मा नरेश्वरः । तत्रागत्य पदाम्भोज, ववन्दे विनयी गुरोः ॥ ४० ॥ यतः-विनयं राजपुत्रेभ्यः, १ विद्वत्पक्षे शश्वदादरं द्विट्पक्षे नित्यं भयं. * आलस्यं १ मोहः २ अवज्ञा ३ स्तम्भः ४ क्रोधः ५ प्रमादः ६ कृपणत्वम् ७ । भयं शोकः ९ अज्ञानं १० व्याक्षेपः ११ कुतूहलं १२ रमणम् १३ ॥३२॥ एतैः कारणैर्लध्वाऽपि सुदुर्लभं मनुजत्वम् । न लभते श्रुति हितकरी संसारोत्तारिणी जीवः ॥ ३३ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy