SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ विशति-1 प्रत्यामकलिकोत्करम् ॥ ५७ ॥ माता मगधसुन्दर्या, विदग्धाऽऽवलिमण्डनम् । निधाय कथयामास, गीतमध्येन तद्यथा ॥ ५८ ॥ स्थान भ्रमराः कर्णिकाराणि, दूरतः सुरभीण्यपि । विमुच्य सहकाराणां, मञ्जरों समुपासते ॥ ५९ ।। अर्थतः त्रिमिर्विशेषकम् ॥ विज्ञाय तदभिप्राय, साऽपि वक्रोक्तिकोविदा । अप्रमत्ततया तानि, परित्यज्याखिलान्यपि ॥६०॥ सुजन्ती चरणन्यासं, गीतनृत्यकलां निजाम् । अदर्शयत्तथा तत्र, दक्षा मगधसुन्दरी ॥ ६१ ।। अमन्दानन्दनिस्पन्दमना राजादयो यथा । हेममाणिक्यरत्नानि, ददुस्तस्यै । यथोचितम् ॥६२।। त्रिमिर्विशेषकं कलावतीषु सर्वासु, तथा पण्याङ्गनास्वसौ। छत्रचामरसंयुक्तां, लेभे जयपताकिकाम् ॥६३॥ लोके मगवसेना तु, भूभृताद्यपमानिता । स्वनाट्यगुरुणा साकं, लेभे सर्वत्र लाववम् ॥ ६४॥ एवं यः पुण्यकार्येषु, न प्रमादं सजेज्जनः । सोऽभीष्टां लभते सिधि, सुखसंभारशालिनीम् ।। ६५ ॥ निशम्येति गुरोः पार्श्वे, संवेगरससागरः । शिश्राय संयम राजा, निजान्तःपुरसंयुतः ॥६६॥ युवराजरततो राज्येऽभिषिक्तः सचिवादिमिः । राजेन्द्रलक्षणश्रेणिलक्षितो मेववाहनः ॥ ६७ ॥ नरवाहनराजर्षि, वन्दित्वा मेववाहनः । सद्दर्शनसखं श्राद्धधर्ममार्गमशिश्रियत् ॥ ६८ ॥ अधीत्य द्वादशाङ्गानि, राजर्षिस्तत्त्वविद् गुरोः । श्रीभद्राख्यमुनीन्द्रस्य, समीपे श्रुतवानिति ॥ ६९ ॥ विंशतिस्थानकान्येव, तीर्यकृत्पदसंपदः । आश्रया (वा) मुनिमिः ख्याता, अहद्भक्तिमयात्मनः ॥ ७० ॥ तेषु त्रयोदशरथाने, शुभध्यानं निरन्तरम् । विधेयं श्रीमता सम्यम् , साम्यवासितचेतसा ॥ ७१ ॥ रुब्वा योगी कषायप्रसरमतिबलानिन्द्रियाश्वान्नियम्य, त्यतवा व्यासङ्गमन्यं परमसुखपदप्राप्तये बद्धबुद्धिः। कृत्वा चित्तं स्थिर स्वं शमरसकलितं सत्त्वमालम्ब्य गाढं, ध्यानं ध्यातुं यतेत प्रतिदिनममलं शुद्धधर्मा मुनीन्द्रः ।।७२॥ आत्मन्येव मनो नियुज्य विषयद्वाराणि सर्वात्मना, योगेन प्रतिरुद्धय शुद्धयति पुनर्योगीश्वरः कोऽपि यः । तस्य स्यादमनरक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy