SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तापरिचयात् पञ्चेन्द्रियस्याप्यहो, स्पष्टानिन्द्रियता मनः स्थिरतरं तत्त्वावबोधोदयः ॥ ७३ ॥ ध्यानाभ्यासाद्विषयविमुखोद्भतसाम्योपयुक्तादात्मारामस्तदनु तनुते शाश्वतं स्वस्य तेजः । तस्य ज्ञान प्रभवति विषं व्याधयो वा न जन्तोः, देहेर्मुक्तः स भवति ततः कोऽपि लोकोत्तरश्रीः ॥ ७४ ॥ इत्याकर्ण्य गुरोर्वाचं, स्थानं कुर्वस्त्रयोदशम् । अप्रमत्तः शुभध्यानं, विदधे सर्वदापि सः ॥७॥ निष्कषायमना मौनी, निःस्पृहकशिरोमणिः । सर्वसङ्गविमुक्तात्मा, कायोत्सर्गासनोऽनिशम् ॥७६ ॥ शुक्लेश्यान्वितो योगी, सुखदुःखसमाश्रयः । इहापि परमानन्दवर्णिकामन्वभूदसौ ॥ ७७ ॥ अन्यदा त्रिदशस्वामी, प्रशंसां तस्य निर्ममे । अक्षोभ्योऽयं मुनिया॑नान्नूनं नाकिशतैरपि ॥७८॥ पौलोमी भुवमायाताऽश्रद्दधाना हरेर्वचः । ततो देवाङ्नावृन्द, मोहसैन्यमिवोत्कटम् ॥७९॥ गीतनृत्यकलाकेलिं, दर्शयदर्शनप्रियम् । आविष्कृत्य मुनेस्तस्य, पुरः स्फुरदुरुधुति ॥८०॥ षण्मासी क्षोभयामास, स्वाङ्गोपाङ्गप्रकाशनैः । दुष्पापैर्देहिनामल्पसवानां च स्पृहावहैः ॥४१॥ त्रिमिर्विशेषकं । नासाग्रन्यस्तनेत्रस्य, न परं तस्य सन्मुनेः । क्षणमात्रमपि स्वान्तं, क्षोभमाप मनागपि ॥२॥ इन्द्राग्रमहिषी प्रादुर्भूय भूयः स्वशक्तितः । ततो राजर्षिमानम्य, ययौ धाम सुधाभुजाम् ॥ ८३ ॥ स्वसत्तीकृत्य तीर्थेशकर्म शर्माद्भुतं ततः । सनत्कुमारे देवोऽभूत्, राजर्षिर्वासवोपमः ।।८४॥ ततश्च्युतो विदेहोया, कल्पनाकल्पपादपः । भावी जिनेश्वरः श्रीमान् , राजा श्रीहरिवाहनः ।।८५।। निर्जराया निमित्तेषु, समता स्याद्रीयसी । यथा मुहूर्त्तमात्रेण, जन्तुर्याति पवित्रताम् ॥८६॥ यतः--प्रणिहन्ति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥८॥ श्रुत्वेति वृत्तं हरिवाहनस्य, सम्यक शुभध्यानफलोज्ज्वलस्य । तीर्थकरश्रीसुखसाधनेषु, पदेषु चेतो रमयत्वमीषु ॥८८ ॥ इति त्रयोदशस्थानकाधिकारे हरिवाहननृपकथानकं समाप्तम् ॥ koteo800-20000000000000000002023 ॥६५॥ Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy