SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ఉదాం అనురా నిత్యం శం ఉం ఉం ఉం वीसत्थो ॥११॥ एषाऽल्पाहारादिभेदतः पञ्चधा, + अप्पाहार अवड्ढा, दुभाग पत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस च3-1 वीस तहेक्कतीसा य ॥ १२ ॥ भावोनोदरता कषायत्यागतो भवति, यथा- कोहाईणमणुदिणं, चाओ जिणवयणभावणाओ । सा भावोणोदरिया, पन्नत्ता वीयरागेहिं ॥ १३ ॥ इत्यूनोदरता। अथ वृत्तिसंक्षेपः स च साधूनां गोचरामिग्रहरूपः, श्राद्धादीनां द्रव्यादिसंक्षेपरूपः, अमिग्रहः पुनद्रव्यक्षेत्रकालभावैश्चतुर्धा, द्रव्यतो निर्लेपादिद्रव्यग्रहण, यतः- लेवडमलेवर्ड वा, अमुगं दई च अज्ज विच्छामि । अमएणं दवेणं अह दद्दाभिग्गहो नाम ॥ १४ ॥ क्षेत्राभिग्रहः पुनः स्वग्रामपरग्रामनियतगृहावलिनियमरूपः, कालाभिग्रहः प्रथमद्वितीयतृतीयपौरुष्यादिकालरूपः, यतः- काले अमिग्गहो पुण आई मज्झे तहेव अवसाणे ॥१५॥ | गायंतो रोअंतो, जं देइ निसन्माइओ वावि । ओसक्कण अहिसक्कण परंमुहालंकिइयरो वा ॥ १६ ॥ इत्यादिरूपो भावामिग्रहो ज्ञातव्यः । अथ रसत्यागः, तत्र रसाः- ॥ खीर १ घय २ दहि ३ तिल्लं ४ गुलं ५ पक्कन्नं ६ छ भक्खविगइओ' ति वचनात् क्षीरादिषदविकृतयः, तासां त्यागः, 'लू हवित्तीसुसंतु→ण ' ' अमिक्खणं निविगई गया य ' इत्याद्यागमवचनात्, प्रत्यहं विकृतीनां + अल्पाहारा अपार्धा द्विभागा प्राप्ता तथैव किश्चिन्यूना । अष्ट द्वादश षोडश चतुर्विशतिस्तथैकत्रिंशश्च ॥ १२॥ * क्रोधादीनामनुदिनं स्यागो जिनवचनभावनातश्च । सा भावावमौदर्यता प्रज्ञप्ता वीतरागैः ॥१३॥ लेपकृदलेपकृद्धाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि । अमुकेन द्रव्येन असौ द्रव्याभिग्रहो नाम ॥ १४ ॥ * कालेऽभिग्रहः पुनरादौ मध्येतथैवावसाने ॥१५॥ गायन् रुदन् यद्ददाति निषण्णादिको वापि। अवष्वष्कणमभिष्वष्कणपराङ्मुखालङ्कृतेतरोवा ॥१७॥ ॥ क्षीरं घृतं दधि तैलं. गुडः पक्वान्नं षड् भक्ष्यविकृतयः । रूक्षवृत्तिसुसंतुष्टः । अभीक्ष्णं (पुष्टालाबनमन्तरा ) निर्विकृतिगताश्च Jain Education Intematon For Private Personal use only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy