________________
विंशतिन करोड थिरचित्तो। आउमि पहुप्पंते वियाणि नवरि गीयत्यो ॥५॥ चत्तारि विचित्ताई, विगइनिज्जूहियाइ चत्तारि । इत्या-1: स्थान
दियुक्त्या क्रियमाणं निक्वातं, इङ्गितप्रदेशे मरणमिजितमरणं, एतच्चतुर्विधाहारपरित्यागरूपं चाणिक्यर येव, यतः- इंगियदेसमि ॥२९॥
सया, चउविहाहारचायनिष्फन्नं । उच्चत्तणाइजुत्तं तं णेयं इंगिणीमरणं ॥ ६॥ भक्तपरिज्ञा त्रिविधचतुर्विधाहारत्यागादिभे दैरनेकथा, यतः- भत्तपरिणाणसणं, तिविहाहाराइचायनिष्फणं । सप्पडिक्कम नियमा, जहासमाहिं विणिदिळं ॥ ७ ।। अथोनोदरता द्रव्यभावाभ्यां द्विप्रकारा, तवाद्या उपकरणभक्तपानादिविषया, तत्रोपकरणोनोदरता जिनकल्पिकमुन्यादानां, न पुनरन्येषां, उपकरणाभावे समग्रसंयमाभावात्. यतः- जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जठ्ठा, धारति परिहरंति य ॥८॥ जं वइ उवयारे, उबगरणं तंपि होइ उबगरणं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो ॥ ९॥ भक्तपानोनोदरता निजाहारपानादूनाहारग्रहणेन ज्ञातव्या, यथा-'बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए, अठ्ठावीसं भवे कवला ॥१०॥ कालाण य परिमाणं कुक्कुडिअंडप्पमाणमित्तं तु । जो वा अविगि यवयणो, कवलं निक्खिवइ
* इङ्गितदेशे सदा चतुर्विधाहारत्यागनिप्पन्नम् । उद्वर्तनादियुक्तं तज्ज्ञेयमिङ्गिनीमरणम् ॥६॥ - भक्तपरिज्ञाऽनशनं त्रिविधाहारादित्यागनिप्पन्नम् । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥७॥ यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोच्छनम् । तदपि संयमलजार्थं धारयन्ति परिहरन्ति (उपभुञ्जते) च ॥ ८॥ यद्वर्त्तते उपकारे उपकरणं तदेव भवत्युपकरणम् । अतिरेक अधिकरणमयतोऽयत परिहरन् ।॥९॥
द्वात्रिंशत्किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिः भवेयुः कवलः ॥ १० ॥ कवलानां च प्रमाणं कुक्कट्याटकममाणमात्रं तु । यो वा अविनवनः कवलं निक्षिपति विधानः ॥ ११ ॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org