________________
of ooooooooooooo/00000490
रतस्य, गणधृच्च भविष्यति ॥ ८१॥ महेन्द्रपालक्षितिपालवृत्तमिदं समाकर्ण्य बहुश्रुतेषु । निस्तुल्यवात्सल्यविधौ विधेयो, यत्नो जिनेन्द्रप्रभुतापदायी ॥ ८२ ॥ इति षष्ठस्थानके भूपालश्रीमहेन्द्रपालकथानकम् ॥
अथ सप्तमस्थानके दुस्तरतपःकरणतत्पराणां विशुद्धाशयपूर्वकमशुभोदयकर्मनिर्जरानिदानं विवेकिना गौरवं विधेयं, यतःxसुतवस्सियाण पूआपणामसक्कारविणयकज्जपरो। बद्धपि कम्ममसुह, सिटि लेइ दसारनेया व ॥१॥ तत्र बाह्याभ्यन्तरभेदाभ्यां द्विप्रकारमपि तपो भूयोभवार्जितनिकाचितकर्मनिर्जराऽवन्ध्यकारणं, यतः-दीप्यमाने तपोवह्नौ, बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुर्जराण्यपि तत्क्षणात् ।। २ ।। तत्र बाह्यमुपवासादि षोढा, यतः- * अणसणमूणोयरिया, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बन्झो तवो होई ॥३॥ तवानशनं चतुर्विधाहारादिपरित्यागरूपं द्विधा इत्वरं यावत्कथिकं च, तवाद्य परिमितकालोपवासरूपं चतुर्थादिषण्मासपर्यन्तमभक्तार्थापरनाम यस्य, उबवासो इह भणिओ, पक्खेवाहावज्जणं चउहा । उत्तरगुणवृढिकए, मुणीण निवज्जवित्तीणं ॥ ४ ॥ यावत्कथिकं त्वाजन्मभाविचेशेपाधिमेदतस्त्रिप्रकार-पादपोपगमनं इङ्गितमरणं भक्तपरिज्ञा च, चाय व्यावातवनिशितबच्च, व्यायाते सिंहादिरूपे सति यत्तत्, उक्तं च-'सीहाइसु अभिभूओ, पाउवगमणं
सुतपस्विनां पृजाप्रणामसत्कारविनयकार्यपरः । बद्धमपि कर्माशुभं; शिथिलयति नेतेव दशार्हाणाम् ॥ १ ॥ * 3.नशनमवमीदर्य वृत्तिसंक्षेपणं रसत्यागः । कायक्लेश: मलीनता च बाह्यं तपो भवति ॥ ३ ॥ : उपवास इह भणितः प्रक्षेपाहारवर्जनं चतुर्धा । उत्तरगुणवृद्धिकृते मुनीनां निरवद्यवृत्तीनाम् ॥ ४ ॥
सिंहादिभिरभिभूतः पादपोपगमनं करोति स्थिरचित्तः । आयुपि प्रभवात विज्ञाय परं गीतार्थः ॥ ५ ॥ चत्वारि (वर्षाणि) विचित्राणि विकृतिनि!दानि चत्वारि |
॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org