________________
॥२८॥
स्थान नस व्यधात् । का मर्यवार्ताऽरज्यन्त, न के नाकेऽपि नाकिनः ॥ ६६ ॥ धनदेनान्यदा चक्रे, शके शृण्वति संसदि । महेन्द्रपालराजर्षेः, सद्गुणस्तुतिरीदृशी ।। ६७ ॥ धन्यास्ते गृहिणो येषां, गृहं राजर्षिरहिमिः । पुनीतेऽसौ विशुद्धात्मा, श्रुतभृद्भक्तिभावितः ।। ६८ ॥ असावपि नरेन्द्रर्षिः, श्लाघ्यजन्मा महात्मनाम् । बहुश्रुतेषु वात्सल्यं, विधत्ते योऽहंदाज्ञया ।। ६९ ।। यतः-11 कुर्वन्ति पात्रसादस्वमपि स्वीकृत्य केचन । एके स्वमपि नो वस्तु, धिक् चित्रं जन्मिनां मनः ।। ७०॥ स्थूललक्षन्त्यहो केचिद्; दरिदत्वेऽपि साच्चिकाः । अन्ये कोटीश्वरत्वेऽतिकृपणन्त्यथ ही विधिः ॥ ७१ ॥ श्रीदेनेत्युक्तमाकर्ण्य, ततो नाकिविभावसुः । श्रेष्ठीभूय पुरि प्रापोज्जयिन्यां तं परीक्षितुम् ॥ ७२ ॥ ग्लानस्य कस्यचित्साधोरुपचारार्थमन्यदा । तस्य वेदमनि कूष्माण्डपाकमार्थनहेतवे ॥ ७३ ॥ असौ राजर्षिरायासीद्, धर्मलाभाशिषं ब्रुवन् । सोऽपि तं दातुमुत्तस्थौ, ससंभ्रममनाः स्वयम् ॥ ७४ ॥ निमे| पोज्झितनेत्रत्वादनिमेषं विभाव्य तम् । ऋषिनिषिद्धवानेष, देवपिण्डो न कल्पते ॥७५।। कुपितेन ततस्तेन, सर्वत्रानेषणा कृता ।
अन्वेषयन्नमुं शुरूं, बभ्राम प्रतिवेईम सः ।। ७६ ।। क्रमेण स ययौ शूरसार्थवाहस्य वेश्मनि । प्रापत्सुविशुद्ध पाकमनाभोगादिवौ| कसः ॥ ७७ ।। सुपात्रदानतुष्टेन, नाकिना तेन तद्गृहे । वृष्टिय॑धायि रत्नानां, पौराणां विस्मयावहा ॥ ७८ ॥ साक्षाद्य
सुरः सोऽपि, नत्वा तं सद्गुरुं मुनिम् । ततो गुणस्तुतिं कुर्वन् , निजसद्मनि जग्मिवान् ।। ७९ ॥ राजर्षिरर्जितार्हन्त्यकर्मा निर्माय गौरवम् । बहुश्रेयस्यभूद् ग्रैवेयकेऽसौ नवमे सुरः ॥ ८० ॥ ततश्च्युत्वा विदेहेषु, भविताऽसौ जिनेश्वरः । श्रुतशीलमुनि| १ स्वर्गे २ देवाः ३ पात्राधीनं ४ परकीयमपि ५ पात्रमादिति गम्यं ६ बद्दलक्षाधिपवदाचरन्ति ७ मन्निति ८ प्रतिगृहं ९ जगाम |
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org