________________
ताङ्गाः । निर्यान्ति मङ्गलशतः परिपूज्यमाना, धर्मस्य तत्फलमुदारमुदाहरन्ति ॥ ५२ ॥ धर्मादधिगतैश्वर्यः सेवते धर्ममेव यः । सत्यं शुभगतिर्भाव, स कृतज्ञशिरोमणिः ॥ ५३ ॥ अन्यस्य धर्मार्जनतत्परस्य कुर्वन्ति ये मूढधियोऽन्तरायम् । तस्योपरि द्वेषमथानयन्ति ते दुःखभाजो मनुजा भवन्ति ॥ ५४ ॥ ये धर्मकार्योंद्यमतत्पराणां, सहाय्यमुच्चे रचयन्ति तेषाम् । भोगोपभोगोत्तम
लक्ष्मीर्वृणोति वै नित्यमनन्तरायम् ॥ ५५ ॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्श्रेयसि तावदेव कृतिना कार्यः प्रयत्नो महान्, संदीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः १ ॥ ५६ ॥ निशम्येति गिर सूरेः, पीयूषद्रवसोदराम् । जयन्ततनयं राज्ये, निवेश्योत्सवपूर्वकम् ॥ ५७ ॥ महेन्द्रपाल भूपालः, समेतस्तेन मन्त्रिणा । शिश्राय संयमं मुक्तिपथपाथेयमक्षयम् ॥ ५८ ॥ पठित्वाऽसौ क्रमादेकादशाङ्गी गुरुसन्निधौ । गीतार्थोऽजनि निष्णांतो, निश्चयव्यवहारयोः ॥ ५९ ॥ यतयः सन्ति गच्छेऽत्राध्ययनाध्यापनोद्यताः । नानालब्धिभृतोऽनेके, तपस्यन्तो बहुश्रुताः ॥ ६० ॥ महेन्द्रपालराजर्षिरन्यदा गुरुसन्निधौ । स्थानकानां शृणोति स्म, विचारं विंशतेरिति ॥ ६१ ।। एतेषु विंशतिस्थानेष्वेकं येनापि सुदृशों । विधिनाऽऽराध्यते सम्यग्, तद्ध्यानाधीनचेतसा ॥ ६२ ॥ तस्य जैनेश्वरी संपान्निष्कम्पोदयशालिनी । सम्यक् तत्पुण्यमाहात्म्याद्वशीभवति लीलया ॥ ६३ ॥ स मुनिः श्रवणोत्तंसीकृत्येति वचनं गुरोः । बहुश्रुतेषु वात्सल्यामिग्रहं जगृहे ततः ॥ ६४ ॥ तथाहि — सूत्रार्थापेक्षा स्वस्माद्यावत्पूर्वधरानपि । बहुश्रुतानुपीचारीद्भोज्यवस्त्रौषधादिभिः ।। ६५ || विश्रामणादि तन्नाभूयद्वात्सल्यं १० सुख० २ कुशलः ३ अनेकप्रकारलब्धियुताः ४ सम्यग्दृशा ५ श्रवणयोरवतंसो-मुकुटः तथाकृत्वा अवधार्येत्यर्थः ६ असेविष्ट ७ संवाहनादि
Jain Education International
For Private & Personal Use Only
॥२७॥
www.jainelibrary.org