SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विंशति 113011 ग्रहणं नानुज्ञातं यतः -- + दुद्धदहीविगईओ, आहारेइ अभिक्खणं । अरए अ तवोकम्मे पावसमणत्ति वुच्च ॥ १७ ॥ विग विगईभीओ, विगइगयं जो अ भुंजए साहू । विगई विगइसहावा, विगई विगई बला नेइ ॥ १८ ॥ सुश्रावकाणां शक्तौ पर्वणि विकृतिवर्जनं, शेषकालं नियतविकृतिग्रहणं च वाच्यं यतः * जहा दवग्गी पउवणे वणे, समारुओ नोवसमं उवेइ । एवंदि - यग्गीवि पयामभोइगो, न बंभयारिस्स हियाय कप्पइ ॥ १९ ॥ कायक्लेशः पुनर्वीरासनादिरूपः, यतः + वीरासणउक्कुडुअआसलोआइओ अ विन्नेओ । कायकिले सो संसारवासनिय उत्ति ॥ २० ॥ वीरासणाइस गुणा कायनिरोहो दया य जीवेसु । परलोअमई य तहा, बहुमाणो चेव अन्नेसिं ॥ २१ ॥ तथा-- आसनेन रुजं हन्ति, प्राणायामेन पातकम् । प्रत्याहारेण योगीन्द्रो, विकारं हन्ति मानसम् ॥ २२ ॥ अथ संलीनता - इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्धा, यतः -- इंदियकसायजोए, पडच्च संलीणया + दुग्धदधिनी विकृती आहारयति अभीक्ष्णम् । अरतश्च तपःकर्मणि पापभ्रमण इत्युच्यते ||१७|| विकृति विगतिभीतो विकृतिगतं यस्तु भुङ्क्ते साधुः । विकृतिर्विकृतिस्वभावा विकृतिर्विगतिं बलान्नयति ॥ १८ ॥ • यथा दवाग्निः प्रचुरेन्धने वने समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनः न ब्रह्मचारिणो हिताय कल्पते ॥ १९ ॥ + वीरासनोत्कटुकासन लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिवेदहेतुरिति ॥ २० वीरासनादिषु गुणा: कायनिरोधो दया व जीपेषु । परलोकपतिश्च तथा बहुमान एवान्येषाम् ॥ २२ ॥ * इन्द्रियकषाययोगान् प्रतीत्य संलीनता मुणितव्या । तथैव विविक्ताचर्या प्रज्ञप्ता वीतरागैः ||२३|| स्पर्शनेन्द्रियदोषेण गतशूकरत्वं यान्ति जीवाः । जिह्वालोलो व्याघ्रः घ्राणवशात् रुर्पजातिषु ||२४|| नयनेन्द्रियेण पतङ्गा भवन्ति मृगाः परं श्रवणदोषेण । एते पञ्चापि निधनं व्रजन्ति पञ्चेन्द्रियैः पुनः ॥२९॥ Jain Education International For Private & Personal Use Only स्थान० www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy