________________
मा0000EHR
मुणेयवा । तह य विवित्ता चरिया, पन्नत्ता वीयरागेहिं ॥ २३ ॥ फासिंदियदोसेणं, वियडसूअरतणमि जंति जिया । जीहालोलो | वको घाणवसा सप्पजाईसु ॥ २४ ॥ नयाणदिएणं पयगा, होति मिया नवरि सवणदोसेणं । एए पंचवि निहणं, वयंति पंचिंदिएहि पुणो ॥ २५ ॥ तथा-इन्द्रियैर्विजितो जन्तुः, कषायैरमिभूयते । वीरैः कृष्टेष्टकः पूर्व, वप्रः कैः कैर्न खण्ड्यते ? ॥ २६ ॥ तदिन्द्रियजयं कुर्यान्मनःशुया महामतिः । यां विना यमनियमैः, कायक्वेशो वृथा नृणाम् ॥ २७ ॥ इत्यादीन्द्रियवशताविपाकं विज्ञाय शब्दादिसुन्दर घु विषयेषु रागद्वेषाकरणमिन्द्रियसंलीनता, कषायोदयनिरोधोदीर्णविफलीकरणलक्षणा कषायसंलीनता, यतः* उदयरसेव निरोहो, उदयंपत्ताण चाफलीकरणं । जं इत्य कसायाणं, कसायसंलीणया एसा ॥ २८ ॥ योगसंलीनताऽकुशलयोगनिरोधः कुशलयोगोदीरणादिरूपा, यतः--+अपसत्याण निरोहो, जोगाणमुदीरणं पसत्थाणं । कज्जंमि य विहिगमणं, एसा संलीणया भणिया ॥ २९ ॥ विविक्तचर्या स्त्रीपशुपण्डोज्झितालयसेवन, यतः-- आरामुज्जाणाइस, थीपसुपंडयविवज्जिए ठाणे । फलगाइणं गहणं तह भणियं एसणिज्जाणं ॥ ३०॥ इति बाह्यं तपः, अस्य फलं- पोरसीचउत्थछट्टे, काउं कम्मं खवंति
* उदयस्यैव निरोधः उदयप्राप्त नां चाफलीकरणं । यदव कपायाणां कपारसलीनतैषा ॥ २८ ॥ + प्रमानां निराधो योगानामुदीरणा प्रशानाम् । काय च विधिगमनमेगा मलीनता भणिता ॥ २९ ॥
आगमोयानादिषु लीपशुपण्डकविवर्जिते म्याने । फलकादीनां ग्रहणं तथा भणितमेषणीयानाम् ॥ ३०॥ । पौरपीयर्थषष्ठान् कृत्वा कर्म क्षपयन्नि यमुनयः । तन्नो नारकजीवा वर्षशतमहसूलौः ॥३१॥ नमस्कारादिभिर्दशमानौर्मुनयः कर्म क्षपयन्ति यद | गुप्तः नन्नो वर्षशतादिभिः कोटीकोट्या नैरयिकाः ॥३२॥ यन्नारकाश्च जीवाः क्षपयन्ति बहुभिर्वर्षमहौः। तच्चतुर्थभोज्येव जीबो निर्नरयति शुभभावः ३३॥
A TION:008
-
Jan Education International
For Private Personal Use Only
www.jainelibrary.org