SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ स्थान विशति- ज मुणिणो । तं नो नारयजीवा, वाससयसहस्सलक्खेहिं ॥ ३१ ॥ नमुआईदसमेहिं, मुणिणो कम्म खवंति जं गुत्ता । तं नो | वाससयाईकोडाकोडीहिं नेरझ्या ॥ ३२ ॥ जं नारया य जीवा, खवंति बहुएहिं वाससहसेहिं । तं खलु चउत्थभोई जीवो ॥३१॥ निज्जरइ सुहभावो ॥ ३३ ॥ तथाभ्यन्तरतपो यथा-- * पायच्छित्तं विणओ. वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि य, अभितरओ तवो होइ ॥३४॥ तत्र पापं छिनत्तीति पापच्छिन्, प्रायो यथावस्थितं चित्तमस्मिन् तत्प्रायश्चित्तं, जओ--+ पात्र छिंदइ जम्हा, पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं, विसोहए तेण पच्छित्तं ॥ ३५ ॥ तत्पुनरालोचनादि दशवा यथा-- आलोयण पडिक्कमणे, मीस विवेगो तहा विउस्सग्गो। तब छेय मूल अणवठ्ठया य पारंचिए चेव ॥३६॥ अथ विनयः-स चाहंदादिदशपदेषु विधिवद्विधीयमानः क्लिष्टकर्मनिर्जरायै भवति, यतः-- ॥ अरिहंतसिद्धचेइयमुए य धम्मे य साहु * प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सगोंऽपित्र अभ्यन्तरं तपो भवति ॥ ३४ ॥ ___ + पापं छिनत्ति यस्मात् पापच्छिदिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥ ३५ ॥ + आलोचना प्रतिक्रमणं मिश्रं विवेकः तथा व्युत्सर्गः । तपश्छेदः मूलमनस्थाप्यं पाराश्चिकं चैव ॥ ३६ ॥ । अर्हत्सिद्धचैत्यश्रुते च धर्म च साधुवगें च । आचार्य उपाध्याये प्रवचने दर्शन विनयः ॥ ३७॥ अर्हन्त:-विहरन्तः सिद्धाः-कर्मक्षये शिवं प्राप्ताः । प्रतिमाश्चैत्यानि श्रुतमिति सामायकादिकम् ॥ ३८ ॥ धर्मः चारित्रधर्मः आधारस्तस्य माधुवर्ग इति । आचार्या उपाध्याया विशेपगुणसंगतास्तत्र ॥ ३९ ॥ प्रवचनम् अशेषसङ्घः दर्शनमिच्छन्ति अत्र सम्यक्त्वम् । विनयो दशानामेषां कर्तव्यो भवत्येवं तु ॥ ४० ॥ भक्तिर्वहुमानो वर्णपंज्वलनं अकरणमवर्णवादम्य । आशातनापरिहारो, विनयः संक्षेपत एषः ॥ ११ ॥ yoREE0%aelowittorney Adivaroka Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy