________________
वग्गेय। आयरियउवज्झाए, पंत्रयणे दंसणे विणओ ॥ ३७॥ अरिहंता विहरता, सिद्धा कम्मखए सिवं पत्ता । पडिमा उ चेइयाई सुयंति सामाइयाईयं ॥ ३८ ॥ धम्मो चरित्तधम्मो, आहारो तस्स साहूवग्गत्ति । आयरियउवज्झाया, विसेसगुणसंगया तत्थ ॥३९॥ पत्रयणमसेससंचो, दंसणमिच्छंति इत्य सम्मत्तं । विणओ दसहमेसिं, कायद्दो होइ एवं तु ॥ ४० ॥ भत्ती बहुमाणो वष्णसंजलणमकरणमत्रन्नवायस्स । आसायणपरिहारो, विणओ संखेवओ एसो ॥ ४१ ॥ इति विनयः । तथा व्यावृतस्य भावो वैयावृत्यं यतः - * वेयावञ्चं वावडभावो इह धम्मसाहणनिमित्तं | साहम्मियकुलगणसंघसंगयं तमिह कायवं ॥ ४२ ॥ स्वाध्यायः पञ्चधा वाचना १ पूच्छना २ परावर्त्तना ३ अनुप्रेक्षा ४ धर्मकथा ५ रूपतः, तथाऽर्त्त १ रौद्र २ धर्म ३ शुक्ल ४ ध्यानभेदाद्वयानं चतुर्धा, तत्र - राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाऽभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदार्त्तमिति तत्प्रवदन्ति धीराः ॥ ४३ ॥ संछेदनैर्दहनभञ्जनमारणैश्च बन्धप्रहारदमनैर्विनिकृन्तनैश्च । ये यान्ति रागमुपयान्ति न चानुकम्पां, ध्यानं रौद्रमिति तत्प्रवदन्ति धीराः || ४४ ॥ सूत्रार्थसाधनमहात्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्यपगमश्च दया च भूते, ध्यानं तु धर्म्यमिति तत्प्रवदन्ति धीराः ।। ४५ ।। यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, संकल्पकल्पनविकल्पविकारदोषैः । योगैः सदा त्रिमिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥ ४६ ॥ आर्तें तिर्यगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्म्ये देवगतिः शुभं बहुफलं शुक्ले तु जन्मक्षयः । तस्माद्वयाधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लवरे रजःप्रमथने
* वैयावृत्थं व्यावृतभावः इह धर्मसाधननिमित्तम् । साधर्मिककुल सङ्घसंगतं तदिह कर्त्तव्यम् ॥ ४२ ॥ १ संसारात् भवात् निर्वाहको निम्तारकस्तस्मिन्
Jain Education International
For Private & Personal Use Only
॥३१ ॥
www.jainelibrary.org