SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ विंशति ॥३२॥ कुर्यात्प्रयत्नं बुधः ॥ ४७ ॥ तथा आर्त्तस्मृतेः प्रापदपापकोऽपि, मण्डूकतां से डकनामविप्रः । श्रीवीरनामश्रवणात्मणामध्यानं धोगतिमन्वयात् ॥ ४८ ॥ रौद्रस्मृतेस्तण्डुलनाममीनो, हिंसादिदुष्कर्म विनापि याति । असंख्यदुष्कर्म करालभूतं, तमेवे भूयो नरकं दुरन्तम् ॥ ४९ ॥ दुर्ध्यानसंधानमहानिदानमाहुः कषायान् विषयान्मुनीन्द्राः । पार्श्वेऽपि ते सन्ति सदैव दुष्टध्यानं तदाधिक्यभवं नराणाम् ॥ ५० ॥ तेनागमानाममृतं निपीतं, शुश्रूषिताः सद्गुरवश्च तेन । पञ्चेन्द्रियार्थांश्चतुरः कषायाने कैकवीरानपि यो जिगाय । ॥ ५१ ॥ द्रव्यभावाभ्यां व्युत्सर्गे द्विधा, तत्र द्रव्यतश्चतुर्धा - गणशरीरोपध्याहारत्यागतः, भावतोऽनेकधा क्रोधादिपरित्यागरूपः, यतः - दच्चे भावे य तहा, दुहा उसग्गो चउहि दवे । गणदेहोवाहभत्ते, भावे कोहाइचाओत्ति ॥ ५२ ॥ अष्टच्छ्वासमात्र देहोत्सर्गस्यापि ज्ञानोपयोगयुक्तस्यैतत्फलं भवति - एगूणवीसं लक्खा, तेसट्टिसहस्स दुसयसत्तडी । पलियाई देवाउं, बंधइ नवकारउस्सग्गे ॥ ५३ ॥ एकस्मिन्नपि चतुर्विंशतिस्तव कायोत्सर्गे फलं यथा - * लक्खिगसठ्ठी पणतीस Jain Education International १ आर्त्तव्यानात् २ अप्रतिष्ठानाख्यम् ३-४ नकारो गम्यः * द्रव्ये भावे च तथा द्विधा व्युत्सर्गश्चतुर्विधो द्रव्ये | गणदेहोपाधिभक्तेषु भावे क्रोधादित्याग इति ॥ ५२ ॥ $ एकोनविंशतिलक्षाः त्रिपष्टिः सहस्राणि द्विशताधिका सप्तषष्टिः । पल्योपमानां देवायुर्वघ्नाति नमस्कारकायोत्सर्गे ॥ १२ ॥ * एकषष्टिक्षा: पञ्चत्रिंशत्सहस्राणि द्वे शते ह्यधिके ( पल्योपमानां देवायुः) वनात्यधिकं जीवः पञ्चविंशत्पुच्छ्वासकायोत्सर्गे ॥ ५४ ॥ कालेगणदेहयोः अतिरिक्ताशुद्धभक्तपानानाम् । क्रोधानां सततं कर्त्तव्यो भवति व्याग इति ॥ १९ ॥ For Private & Personal Use Only स्थान० www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy